पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। २८५ . त्रिविधं करणं द्वारिद्वाराणि शेपाणि" इति । ततः परं बुद्धिः | न्द्रियाणि प्रागाह-एकैकेयादि । खादीनां मध्ये एकैकेन भूतेन प्रवर्तत इति अविचारानन्तरं बुद्धिरध्यवसायं करोतीत्यर्थः। युक्तानीन्द्रियाणि पच चक्षुरादीगि । “एकैकाधिक पदेन, अहहारव्यापारचाभिमननमिहानुत्तोऽपि बुद्धिव्यापारेणेव सू- पञ्चापि पावभीतिकानि, परन्तु चक्षुपि तेजोऽधिकमियायुक्तं चितो ज्ञेयः । बुद्धिहि लजाम्येनमुपाददामीति वाऽध्यवसायं | सूचयति । कर्मानुमेयानीति कार्यानुमेयानि । कार्य चक्षुधं- कुवैती महाराभिमत एव विपये भवति । तेन वुद्धिव्यापा-ध्यादि। येभ्यो युद्धिः प्रवर्तत इति, यानि बुद्धीन्द्रियाणि, रैगवाऽहकारव्यापारो गृह्यते । बुद्धी हि सर्वकरणव्यापारार्पण | तानीमानि पञ्चेति दर्शयति । यद्यपि च सांख्ये आहधारि- भवति । यदुक्तम् “एते प्रदीपकल्पाः परसरविलक्षणा गुणवि- काणोन्द्रियाणि, यदुक्तम्-"सात्त्विक एकादशकः प्रवर्तते शेषाः । परमं पुरुषार्थ प्रकाइय बुद्धी प्रयच्छन्ति" १८-१९ / वैकृत्तादहकारात्” इति, तथापि मतभेदाभौतिकलमिन्द्रियाणां इन्द्रियेणेन्द्रियार्थी हि समनस्केन गृह्यते । ज्ञेयम् । किंचा, औपचारिकमेतद् भौतिकलमिन्द्रियाणां कल्प्यते मनसाप्यूचं गुणतो दोपतो यथा ॥ २० ॥ ज्ञेयम् । उपचारबीजं च यद्गुणभूयिष्ठं यदिन्द्रियं गृहाति, जायते विपये तत्र या बुद्धिनिश्चयात्मिका। तत्तद्भूयिष्ठमुच्यते । चक्षुस्तेजो गृहाति, तेन तैजसमुच्यते व्यवस्यति तथा वक्तुं कर्तुं वा बुद्धिपूर्वकम् ।। २१ ॥ इत्यादि शेयम् ॥ २२ ॥ एतदेवोहविचारपूर्वकत्वं युद्धविवृणोति--इन्द्रियेणेत्यादि । हस्तौ पादौ गुदोपस्थे जिहेन्द्रियमथापि वा । गृह्यते इति ऊहमात्रेण निर्विकल्पेन गत्यते । गुणत इत्युपादे- कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ॥ २३ ॥ यतया । दोपत इति हेयतया । बुध्यध्यवसायं विणोति पायूपस्थौ विसर्गार्थो हस्तौ ग्रहणधारणे ।


जायत इत्यादि । विपये तन्नेति मनसा कल्पिते विपये।

जिहावागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽमृता॥ निश्चयात्मिकेति स्थिरस्वरूपाऽभ्यवसायरूपेलधः । व्यवस्य- अथ कर्मेन्द्रियाण्याह-हस्तावित्यादि । हस्तावकं पादौ तीत्यनुष्ठानं करोति उद्युक्तो भवतीत्यर्थः । बुध्यध्यवसितमर्थ चैकमिन्द्रियमेकरूपकर्मकर्तृतया । गुदोपस्थे चैकैकम् । वाच- वक्तुं कर्तु वाऽनुतिष्ठतीति यावत् । युद्धिपूर्वकमित्येनेन, यदैव उपादानहानार्थ भेदमाह-वाक् चेत्यादि ज्योतिरिव ज्योति- बुद्धिपूर्वकमनुष्ठानम् , तदेवैवंविधं भवति, नोन्मत्ताद्यनुष्ठान- धर्मकर्तृत्वेन उभयलोकप्रकाशकारितात् । एतद्विपर्ययेण तमः मिति दर्शयति ।।२०-२१॥ अमृता सलविपर्ययेणेति ॥ २३॥२४ ॥ एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु । महाभूतानि खं वायुरनिरापः क्षितिस्तथा । पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते ॥ २२ ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तहणाः ॥२५॥ मनोऽभिधायेन्द्रियाण्यभिधत्ते, अत्रापि ज्यायस्वाद् बुद्धी- संप्रति उद्देशक्रमानुरोधादभिधातव्यार्थानां प्रकृतिग्रहण- गृहीतपधभूतपनगुणतया पराधीनसादष्टधातुप्रकृतिगृहीतादि- १ सांप्रतं त्रयोदशन कारणेषु केपाचित् प्रधानभावं सहेतुक- भूतान्येव तावदाह-महाभूतानीलादि । शब्दादयो यथासंख्य माह-सान्तःकरणेत्यादि । द्वार प्रधानम् । शेपाणि करणानि खादीनां नैसर्गिका गुणा ज्ञेयाः । यस्तु गुणोत्कर्पोऽभिधा- वालेन्द्रियाणि, तैरुपनीतं सर्द विषयं समनोऽहबारा बुद्धिर्यसादय- तव्यः, स हि अनुप्रविष्टभूतसंवन्धादेव । तेन, पृथिव्यां चतु- गाहतेऽध्यबस्थति, तस्माद्वान्द्रियाणि द्वाराणि, दारवती च सान्त:- | भूतप्रवेशात्पश्चगुणवम् । एवं जलादावपि चतुर्गुणवादि करणा बुद्धिरितीति वाचस्पतिमित्रेण तत्वकौमुधों व्याख्यातेथे ज्ञेयम् ॥ २५ ॥ कारिका । २ न केवलं बापानीन्द्रियाण्यपेक्ष्य प्रधानं पुद्धिरपि तु ये | तेपामेकगुणः पूर्वी गुणवृद्धिः पेर परे । अप्यटकारमनसी प्रॉरिणी, ते अप्यपेक्ष्य बुद्धिः प्रधानमित्याह-एत पूर्वः पूर्वगुणश्चैव क्रमशो गुणियु स्मृतः ॥ २६ ॥ इत्यादि । यथाहि प्रामाध्यक्षाः कौटुम्बिकेभ्यः करमादाय विषया- ध्यक्षाय प्रयच्छन्ति, विषयाध्यक्षश्च सर्वाथ्यक्षाय, स च भूपतये, मित्यादि । एकगुणः पूर्व इति पूर्वो धातुस्वरूपः शब्दैकगुणः । नैसर्गिकं गुणमभिधाय भूतान्तरप्रवेशकृतं गुणमाह--तेपा- तथा बापेन्द्रियाण्यालोच्य मनसे समर्पयन्ति, मनश्च सप्याक पुलिझता च खादीनां धातुरूपता बुद्धिस्थीकृतत्वात्, उक्त राय, अहङ्कारश्चाभिमयां पुखौं सर्वाध्यक्षभूतायाम्, तदिदमुक्तम् , हि "सादयश्चेतनापष्ठ धातवः” इति । यथा यथा च पर- "पुरुपार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति" इति । पाखन्द्रियमनोऽहमा- राश्च गुणविशेपा गुणानां सत्त्वरजस्तमसां विकाराः, ते तु पर: ताप्येकगुणलद्विगुणवादि न नियमेन ज्ञायते को गुणः क्क खम् , तथा तथा च गुणवृद्धिः यथासंख्यम् । ननु एताव- स्परविरोधशीला अपि पुरुषार्थेन भोगापवर्गरूपेण एकवाक्यता नीताः, यथा वर्तितैलवहयः सन्तमसापनयेन रूपप्रकाशाय मिलिताः भूत इलाह-पूर्व इत्यादि !-गुणिषु खादिषु धातुपु पूर्वो गुणः क्रमेण यथासंख्यं वर्तते, न केवलं पूर्वः, किंतु पूर्व- प्रदीपः, एवमेते गुणविशेपा इति योजनेति बाचस्पतिमिश्नः । ३ अनुतिष्ठतीत्यर्थ इति पाठान्तरन् । १ बुद्धिस्सीकारादिति पाठान्तरम् । २ द्विगुणत्यादीति पाठान्तरम् ।