पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ चरकसंहिता। [ शारीरस्थानम् स्थापि यो गुणः, स च पूर्वगुण उत्तरे भूते वर्तते । तेन खे इहापि खादीनि- 'तन्मात्र'शब्देनोक्तानि सूक्ष्मत्वेनं बो- पूर्वे पूर्वः शब्दगुणो वर्तते । वायौ तु स्पर्शः क्रमप्राप्तः पूर्वो व्यानि ॥२८॥ भवति, पूर्वगुणश्च शब्द' इति द्विगुणत्वम् । एवमन्यादौ च गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च । ज्ञेयम् । गन्धस्तूत्तरगुणान्तराभावान्न पूर्वो भवति, तथापि अर्थाः शब्दादयो ज्ञेया गोचरा विपया गुणाः ॥२९॥ "गन्धश्च तगुणाः” इति ग्रन्थे 'तदुणाः' इतिपदापेक्षया गन्धस्य पूर्वत्वं कल्पनीयम् । किंवा, पूर्व इति छत्रिणो गच्छ- भूतानां सूक्ष्माणां शरीरस्थानां लिङ्गान्तराण्याह-गुणा न्तीतिन्यायेनोकम् , तेन अपूर्वोऽपि गन्धः क्रमागतः | इत्यादि। गुणाः शब्दादयः । गुणिनामिति सूक्ष्मरूपभूतानामेव। पृथिव्यां ज्ञेयः ॥२६॥ गुणग्रहणात् शब्दादयश्च व्यक्ताः सूक्ष्माणां शरीरस्थानां भूतानां लक्षणं भवन्तीति वाक्यार्थः ।। खरवचलोणत्वं सूजलानिलतेजसाम् । अर्थानाह-अर्था इत्यादि । 'अर्थ'शब्देन तु ये शब्दा- आकाशस्याऽप्रतीघातो दृष्टं लिङ्गं यथाक्रमम् ॥२७॥ दयो विशेपास्ते स्थूलखादिरूपा एव ज्ञेयाः । तेन आकाश- लक्षणं सर्वमेवैतत्पर्शनेन्द्रियगोचरम् । परिणाम एव शब्दः, वातपरिणामः स्पर्श इत्यादि शेयम् । स्पर्शनेन्द्रियविज्ञेयः स्पशा हि सविपर्ययः ॥२८॥ शब्दादिग्रहणे आकाशादिग्रहणं यत्, तत् आकाशादिपरि- भूतानामसाधारणं लक्षणमाह-खरेत्यादि । अप्रतीपातो- | णामएव शब्दादय इत्युक्तमेव । एतेन यच्छ्रोत्र ग्राह्यम् , तत् ऽप्रतिहननं अस्पर्शसमिति यावत् , स्पर्शवद्धि गतिविघातक | सर्वमाकाशं शब्दश्च । यत स्पर्शेन गृह्यते, तत् सर्व वायुः स्पर्शश्चेत्यादि ज्ञेयम् ॥ २९॥ भवति, नाकाशः, अस्पर्शवत्त्वात् । सर्वमेवैतदिति खरवादि। स्पर्शनेन्द्रियगोचरमिति स्पर्शनेन्द्रियज्ञेयम् । कथमेतत् सर्व | या यदिन्द्रियमाश्रित्य जन्तोवुद्धिः प्रवर्तते । स्पर्शनेन्द्रियज्ञेयमित्याह-स्पर्शनेत्यादि । सविपर्यय इति सं- याति सा तेन निर्देशं मनसा च मनोभवा ॥३०॥ स्पर्शाभाव इत्यर्थः । यदिन्द्रियं यद्हाति, तत्तस्याभावमपि संप्रति प्रकृतिगणसंविष्टायाः बुद्धरुपदर्शनार्थ तस्या बुद्धवृत्ति गृह्णाति । तेन, आकाशस्यास्पर्शत्वं स्पर्शेन्द्रियग्राह्यमिति | भेदात् ज्ञानविशेपरूपाण्याह-येत्यादि । यदिन्द्रियमाश्रित्य युक्तम् । व्यत्यं चलत्वं च सांख्यमते स्पर्शनग्राह्यत्वात् इति यदिन्द्रियप्रणालिकामाश्रित्य महच्छब्दाख्यस्य बुद्धित- स्थूलभूतवातधर्मः स्पर्शएव । यद्धि स्पर्शनेन गृह्यते, तत्सर्व त्त्वस्य वृत्तिविशेषरूपाणि ज्ञानानीन्द्रियप्रणालिकया भवन्ति, स्पर्शी महाभूतवातपरिणाम एव । एतानि खादीनि च सूक्ष्मा- | तदिन्द्रियजन्यत्वेनैव तानि व्यपदिश्यन्ते चक्षुर्बुद्धिः श्रोत्रg- णि तन्मात्ररूपाणि ज्ञेयानि । स्थूलभूतानि तु खादीनि तत्र द्धिरित्यादीनि । मनोभवा च बुद्धिश्चिन्यादिविषया मनसा विशेषतया सूक्ष्मरूपाणि च तन्मात्राण्यविशेषतयोक्तानि । | निर्दिश्यते मनोबुद्धिरिति व्यपदिश्यत इति ॥ ३० ॥ वचनं हि "तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । भेदात् कार्येन्द्रियार्थानां वहयो वै वृद्धयः स्मृताः । एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च" इति; तेन आत्मेन्द्रियसनोर्थानामेकैकसन्निकर्पजाः ॥ ३१ ॥ अङ्गुल्यअष्टतलजस्तन्त्रीवीणानखोद्भवः । १ यथालोके छत्रिणोगच्छन्तीतिप्रयोगे सपरिवारराशि गच्छति दृष्टः शब्दो यथा वुद्धिदृष्टा संयोगजा तथा ॥३२॥ छब्यछनिसमुदाये छत्रिशब्दों वर्तते एकसमूहवाहित्वेन तथा च पृथिव्याः गन्धगुणस्य अपूर्वत्वेपि चतुर्णांपूर्वभूतानां पूर्वत्वेन पृथि- बुद्धीन्द्रियमनोर्थानां विद्याद्योगधरं परम् । व्यां संयोगोभवति पूर्वगुणसमुदायबहुत्वेन अपूर्वस्यापि छत्रिन्यायेन चतुर्विंशक इत्येष राशिः पुरुपलंज्ञकः ॥ ३३ ॥ समावेशः। २ स्थूलभूतानि तु खादीनि विकारतया तथोक्तानि, तथा इन्द्रियमनोभेदेन पत्वं बुद्धीनां प्रतिपाद्य बुद्धिबहुत्वं प्रकृतिवर्गे सूक्ष्मरूपा तन्मात्रा उता इति पाठान्तरं तु न समीची- प्राह-भेदादित्यादि । कार्यस्य इन्द्रियार्थस्य च भेदात् तत् नतया प्रतिभाति । ३ तदेवं कारणानि विभज्य विशेपाऽविशेपान् फेचिद्रजःप्रधानतया धोरा दुःखा अनवस्थिताः । केचित्तमःप्रधानतया विभजते----तन्मात्राणीत्यादि । शब्दादितन्मात्राणि सूक्ष्माणि न चैपां | मूढा विपमा गुरवः । तेऽमी परस्परण्यावृत्ता अनुभूयमाना विशेषा शान्तत्वादिरस्ति उपभोगयोग्योऽविशेष इति मात्राशब्दार्थः । अवि- इति स्थूला इति चोच्यन्ते । तन्मात्राणि तु असादादिभिः परस्परन्या- शेपानुक्त्वाविशेषान् वक्तुमुत्पत्तिमेपामाह तेभ्यस्तन्मात्रेभ्यः यथासं- वृत्तानि नानुभूयन्त इत्यविशेपा इति सूक्ष्मा इति चोच्यन्ते इति ख्यमेकदिनिचतुःपञ्चभ्यः भूतानि आकाशानिलानलसलिलावनिरू- वाचस्पतिमिश्रः । पाणि पञ्च, पञ्चभ्यस्तन्मात्रेभ्यः । अस्त्वेषां भूतानामुत्पत्तिविशेपत्वे १ सूक्षमाणीति पाठान्तरम् । २ एतद्हणादिति पाठान्तरम् । किमायातमित्यत आह एते स्मृता विशेषाः, कुतः, शान्ता घोराश्च | ३ दर्शनमिति पाठान्तरम् । ४ प्रकृतिगणप्रविष्टाया इति पाठान्तरम् । मूढाश्च । 'च' एको हेतौ, द्वितीयः समुच्चये, यस्मादाकाशादिपु. ५ वृत्तिभेदज्ञानविशेपरपाण्याहेति पाठान्तरम् । स्थूलेषु सत्वप्रधानतया केचिच्छान्ताः सुखाः प्रसमा. लघवः । पाठान्तरम् । ६ पदकमिति