पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। २८७ । संबन्धेन भिद्यमाना वहयोयुद्धयो भवन्ति, कार्य सुखदुःख- पुरुपे कर्मफलाद्यभावमर्थाद्दर्शयति अत्रेत्यादि । फलं अत्रेति मेदाः । नुखदुःखप्रपञ्चेन हि तत्कार्येण कारणं ज्ञानमपि | यथोक्तसमुदायपुरुपे । कमलदृष्टम् । फलमिलदृष्टफलम् । बहु भवति । खता ममताज्ञानम् । यद्यपि चतुर्विंशतिकतत्वातिरिक्तस्यो- इदानीं सर्वधायज्ञानसाधनमाह-आत्मेलादि । आत्मा दासीनस्यैव चेतना, तथापि तच्चेतनया प्रकृतिरपि चेतना- अव्यक्तम् । एकैकेति प्रत्येकम् । बुद्धेरनेकात्मादिमेलकजन्यत्वे मापद्य चेतनैव भवतीति युक्तमन 'ज्ञानम्' इति । वचनं दृष्टान्तमाह अहुलीलादि। तेन दृष्टान्तेन शब्दद्वयमाह । हि "तस्मात् तत्संयोगादचेतनचेतनादिव लिङ्गम् । प्रलयो- अमुल्यद्गुष्टतलजशब्द एकः । अयं चादृष्ट्यन्त्रितमध्यमानुल्याः दयाविति जीवितमरणे । पारंपर्यमिति शरीरपरंपराम् । चिकि- करेण संयोगाजायमानशब्दा उच्यते, तन्त्री चीणाशब्द एकः । त्सा चेति नैष्टिकी आत्यन्तिकदुःखेपु चिकित्सा मोक्षसाधना ज्ञा- अन्येत्यैकमेवामुल्यादिजं वीगाशब्दं वर्णयन्ति । एतेन, यथा तव्या। किंचनेत्यनेलानुक्तमपि कृत्लं ज्ञेयमवरुणद्धि ॥३५॥३६॥ शब्दो अनुलाद्यन्यतमवैकल्येऽपि न भवति, तथा बुद्धिरप्या- भास्तमः सत्यमनृतं वेदाः कर्म शुभाशुभम् । त्मादीनामन्चतमवैकल्येऽपि न भवतीति दर्शयति । अन्न च न स्युः कर्ता च घोद्धाच पुरुपो न भवेद्यदि ॥३७॥ बुद्धिवृत्तीनां ज्ञानानां कथनैरहकारोऽपि सूचित एव । यतः, | नाश्रयो न सुखं नार्तिन गति गतिर्न चाक् । महारोपजीवितैवात्मादिसंबालतेयं बुद्धिः 'अहं पक्ष्यामि' न विज्ञानं न शास्त्राणि न जन्म मरणं न च ॥३८॥ इत्यादिरूपा भवति । तेन, बुद्धेरहकारस्य चोक्तवात् परम- न वन्धो न च मोक्षः स्यात् पुरुपो न भवेद्यदि । व्यक्तं कार्यद्वारा स्वीक्रियते-बुद्धीलादि। परमित्यव्यक्तम् , कारणं पुरुपस्तस्मात् कारणहरुदाहृतः ॥ ३९ ॥ युद्ध्यादीनां योग मेलकं धरतीति योगधरम् । अव्यक्त हि न चेत् कारणमात्मा स्याद्भादयः स्युरहेतुकाः। प्रकृतिरूपं पुरुपार्थप्रवृत्तम्, बुध्यादिमेलकं भोगसम्पादक न चैपु संभवेत् शानं न च तैः स्यात् प्रयोजनम्॥४०॥ सृजति । एवं व्युत्पादितं चतुर्विंशतिकमुपसंहरति चतुर्विंशक इत्यादि । यदि वा कर्मेन्द्रियाण्यभिधाय, “महाभूतानि" "पुरुपः कारणं कस्साद्" इति प्रश्नस्योत्तरं भास्तम इत्या- दि भाः प्रतिभा । तमो मोहः । पुरुष इव प्रकरणे आत्मा- इत्यादिना अर्थ एवाभयभूतकथनेनोच्यते । “या यदिन्द्रिय- मितः माश्रित्य" इलादिना तु. स्फुटोपलभ्यमाना बुद्धिवृत्तिभेदा 1 आश्रयः शरीरम् । गतिश्च प्रयोजनानुसन्धाना- उच्यन्ते । बुज्यहद्वारतन्मात्राण्यव्यक्तानि तु सूक्ष्माणि नोक्ता-द्भवति । एवमागतेरपि । कारणं पुरुषस्तस्मादिति भारतमादौ नि, तानि सर्वाण्येव "बुद्धीन्द्रियमनोऽर्थानाम्' इत्यादि अन्य कारणं पुरुष इत्यर्थः । एतदेव भादिकारणबमात्मन 'पर शब्देनोच्यन्ते । तेन, योगधरं परमिलनेन मूलप्रकृति- इलाह-न चेदित्यादि । एवं मन्यते भारतमसी धर्माधर्मजन्ये स्तधा प्रकृतिविकृतयश्च महदादयः सप्तोच्यन्ते । एवं चतु- सत्यं धर्मजनकतया उपादेयम् , अनृतं चाधर्मजनकतयानुपा- धर्माधमों चासलात्मनि निराश्रयौ न भवितुमर्हतः । तथा विंशतिकोराशिर्भवति । परत्वं च विकारापेक्षया प्रकृतीनामु- पपन्नमेव ॥३१-३६॥ देयम् । एतच्चात्मनि स्थिरेऽसति धर्माधर्मजनकत्वं नास्ति । ततश्च सलासलभेदोऽप्यकिश्चित्करलान्नास्ति । एवं शुभाशुभ- रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान् । कर्मण्यपि वाच्यम् , तथा कर्ता च कारणप्रतिसन्धाता न ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या निवर्त्तते॥३४॥ भवति, प्रतिसन्धातुरात्मनोऽभावादित्यर्थः, तथा वोद्धा च संप्रत्येवं पुरुषस्य सकारणं संसरणं मोक्षहेतुंचाह-रज पूर्वापरावस्थाप्रतिसन्धातैव भवति । शरीरं चात्मनो भोगाय- इत्यादि । संयोगोऽयमिति चतुर्विंशतिराशिरूपोमेलकः । ता- तनं नात्मानं विना भवति । एवं सुखादाक्प्यात्मनः कारण- भ्यामेति रजस्तमोभ्याम् । सत्यवृद्ध्या कारणभूतया रजस्त- वसुन्नेयम् । विज्ञानं शास्त्रार्थज्ञानम्, शास्त्राणि प्रतिसन्धाना- मोनिवृत्त्या पुरुषरूपः संयोगो निवर्तते मोक्षो भवतीत्यर्थः । त्मनैव कृतानि । न चैषु संभवेज्ज्ञानमिति आत्मानं ज्ञातारं सत्त्वं वृद्धं विशुद्धज्ञानजननात् रजस्तमसौ संसारकारणे विजित्य | विना न भादिष्वज्ञानेषु ज्ञानं भवेत् , ज्ञातुरात्मानोऽभावादि- प्रकृतिपुरुपविवेकज्ञानात् मोक्षमावहति ॥ ३४ ॥ त्यर्थः । न च तैः स्यात् प्रयोजनमिति, भादीनामात्मार्थत्वे- अत्र कर्म फलं चान ज्ञानं चात्र प्रतिष्ठितम् । १ स्यादेतत् प्रमाणेन कर्तव्यमर्थमवगम्य चेतनोऽहं चिकीर्यन् अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता ॥ ३५॥ रोमीति कृतिचैतन्ययोः सामानाधिकरण्यमनुभवसिद्धम् । तदेत- एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ। स्मिन् मते नावकल्पते, चेतनस्याकर्तृत्वात् कर्तुश्चाचैतन्यादित्यत पारंपर्य चिकित्सा च ज्ञातव्यं यच्च किंचन ॥ ३६॥ आह--तस्मादित्यादि । यतश्चैतन्यफर्तृत्वे भिन्नाधिकरणे युक्तितः सिद्धे, पुनश्चतुर्विंशतिकरूपे पुरुषे कर्मफलानि दर्शयन् दोपहीने | तस्माद्धान्तिरियमित्यर्थः । लिङ्गं महदादि सूक्ष्मपर्यन्त नश्यति, श्रा- न्तिबीजम् तत्संयोगस्तत्सन्निधानमिति । वाचत्पतिमिश्रः १ सत्वबुद्धयेति पाठान्तरन् । वेदितेति पाठान्तरम् । २ कर्त