पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ चरकसंहिता। [ शारीरस्थानम् नासत्यात्मनि भाद्युत्पत्तेः प्रयोजनं न स्यात् , प्रयोजनाभावा- करणान्यान्यता दृष्टा कर्तुः कर्ता स एव तु । योत्पादो न स्यात् , सर्वेपामेव हि भावानामात्मस्थौ धर्मा- | कर्ता हि करणैर्युक्तः कारणं सर्वकर्मणाम् ॥ १७ ॥ धौं पुरुषभोगोत्पादकी, असति भोकरि भोज्येनापि न भ- परमतं दूपयिला स्वमतमाह-करणेत्यादि । करणस्य वितव्यम् कारणाभावात् ॥ ३७-४० ॥ शरीरस्य परिणामिनोऽन्योन्यता दृष्टा । की चात्मा, सएव कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम् । न विनाशीत्यर्थः । अत्रैव दृष्टान्तमाह-कर्ता होत्या. कृतं मृतृणकाष्टैश्च गृहकाराद्विना गृहम् ॥४१॥ दि। यथाऽनेकशिल्पवित् कर्ता करणैर्वासो आयसीसंज्ञक- यो वदेत्स वदेद्देहं सम्भूयकरणैः कृतम् । यन्त्रादिभिः काष्ठपाटनलौपटनादि करोति, तथाऽऽत्मापीहे- विना कर्तारमशानाद्युक्त्यागमवहिष्कृतः ॥ ४२ ॥ सर्थः ॥४७॥ .कारणं पुरुपः सर्वैः प्रमाणैरुपलभ्यते । निमेपकालाद्भावानां कालः शीघ्रतरोऽत्यये । येभ्यः प्रमेयं सभ्य भागमेभ्यः प्रमीयते ॥४३॥ भग्नानां न पुनर्भावः कृतं नान्यमुपैति च ॥ ८ ॥ न ते तत्सदृशास्त्वन्ये पारंपर्यसमुत्थिताः। मतं तत्त्वविदामेतद्यस्मात्तत्मात् स कारणम् । सारूप्याथे त एवेति निर्दिश्यन्ते नवा नवाः ॥२४॥ भावास्तेषां समुदयो निरीशः सत्वसंज्ञकः। क्रियोपभोगे भूतानां नित्यः पुरुषसंज्ञकः ॥ ४९ ॥ कर्ता भोक्ता न स पुमानिति केचियवस्थिता॥४५॥ अथायमात्मसद्भावः स्थिरोऽस्तु, शरीरारम्भकाणां का गतिरित्याह-निमेपेत्यादि । भावानामिति शरीरादिभावा- आत्मानं विना शरीरानुत्पादे दृष्टान्तयं प्रमेयगौरवादा- हु-कृतं' मृद्दण्डेत्यादि । संभूयकरणैः कृतनिलात्मनिरपे-नाम् । अत्यय इति विनाशे, शरीरस्य स्वाग्निपच्यमानत्य निमे पकालादपि शीघ्रं विनाशो भवतीत्यर्थः । अनीपां च भावानां क्षैर्भूतैः कृतमित्यर्थः । युक्त्या अनुमानरूपया, आगमेन च भगानां न पुनर्भावः पुनरागमनं नास्तीति । तेन, येन शरी- रहितो युक्त्यागमवहिष्कृतः । प्रत्यक्षं चान नोक्तम् । तस्या- | रेण यत् कृतम् , तच्छरीरं तत् फलं न प्राप्नोतीत्युक्तं भवति । त्मानं प्रति प्रायोऽयोग्यत्वात् ॥ अथ मा भवत्वेवम् । ततः किमित्याह कृतं कर्म यागादि सर्वैः प्रमाणैरिति प्रत्यक्षादिभिः । येभ्य इति करणएवा- न फलरूपतयाऽन्यमुपैति । एवं सति देवदत्तेन कृतेन शुभ- उपादान विवक्षया पञ्चमी। आगमयन्ति वोधयन्तीति आगमाः | कर्मणा न यज्ञदत्तादयोऽपि सुखभाजः स्युः, तसात् क्षणभ- प्रमाणान्येव । अन्ये खागमप्रमाणाभ्यां शास्त्राण्येव ब्रुवते । शिशरीरादतिरिक्तः कर्मकर्ता तत्फलभोक्ता वास्तीतिभावः । निरात्मवादिमतमुत्थापयति-न ते इत्यादि । अस्मिन् क्रियोपभोग इति क्रियायां तत्फलभोगेपि । भूतानामिति शरीरे ते क एव पृथिवीजलादयो भावाः, ये त एवेति व्यप- प्राणिनाम् ॥ ४८-४९ ॥ दिश्यन्ते। ते न भवन्ति पूर्वानुभूता नानुभवन्तीत्यर्थः । अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः। यदि ते न भवन्ति, कथं तर्हि 'ते' इत्यभिज्ञानमित्याह तत्स. विद्यते सति भूतानां कारणे देहमन्तरा ॥ ५० ॥ दृशास्वन्ये पूर्वसदृशा इत्यर्थः । पारंपर्यसमुत्थिता इति सदृशसन्तानव्यवस्थिताः । सारूप्यादिति सदृशरूपलात् । आत्मसद्भावे हेवन्तरमाह अहङ्कार-इत्यादि । एतेऽहक्षा तेषां समुदय इति क्षणभझिनां मेलक इत्यर्थः । निरीश इति रादयः स्थिर एव परमात्मनि सन्ति पूर्वापरकालावस्थायि- स्थाय्यात्मरहितः । सत्वसंज्ञक इति प्राणिसंज्ञकः । केचिदिति वस्तुधर्मलादिति भावः । देहमन्तरेति देहं विना देहातिरि बौद्धाः । बौद्धा हि निरात्मकं क्षणिकज्ञानादिसमुदायमानं काळेऽम्यहङ्कारो भवतीत्यर्थः ॥ ५० ॥ शरीरमिच्छन्ति । अभिसन्धानं च क्षणिकानामपि ज्ञानानां प्रभवो न ह्यनादित्वाद्विद्यते परमात्मनः । कार्यकारणाभावाञ्चैव सन्तताविच्छन्ति ॥ ४१-४५ ॥ पुरुपो राशिसंशस्तु मोहेच्छाद्वेपकर्मजः ॥ ५१ ॥ तेपामन्यैः कृतस्यान्ये भावा भावैर्न वा फलम् । "प्रभवः पुरुषस्य कः" इत्यस्योत्तरम् अनादीत्यादि। भुञ्जते सदृशाः प्राप्तं वैरात्मा नोपदिश्यते ॥ ४६ ॥ प्रभवः कारणम् । राशिसंज्ञक इति पधातुरूपसमुदायश्चतु- एतदुपयति--तेपामित्यादि । तेषां ज्ञानसन्तानवादिनाम्, विशतिराशिरूपः । मोहेच्छाद्वेषजनितकर्मजो मोहेच्छाद्वेषक- अन्येन कृतस्यौदनपाकादेः फलमन्नादि अन्ये.भुत इति मजः । मोहाद्धि भावेषु इच्छा द्वेषश्च भवति, ततः प्रवृत्तिः, प्राप्नोति । एतच्चासङ्गतम् । यतः फलं भोक्ष्यामीति कृला | प्रवृत्तेधर्माधौं, तौ च शरीरं जनयतो भोगार्थम् ॥५१॥ भाविफलप्रत्याशया प्रवृत्तियुक्ता, न खन्यस्य भोग्यतां फलस्य पश्यन् कश्चित् प्रवर्तते, योऽपि सूपकारादिः परार्थ प्रवर्तते, १ शरीरस्यानुपच्यमानस्येति पाठान्तरम् । २ क्षणभावशरी- सोऽपि परार्थेन खार्थ साधयितुकाम एवेति भावः ॥ ४६॥ | रादतिरिक्त इति पाठान्तरम् ।