पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता । २८९ आत्मा झः करणैर्योगात् ज्ञानं त्वस्य प्रवर्तते । न्तरसंमतिगप्चाह-सदित्यादि । सदिति त्रिविधसमये प्रमाण- कारणानामवैमल्यादयोगाद्वान वर्तते ॥ ५२ ॥ गम्यभावरूपम् । एतेन, प्रागभावस्याकारणवतोऽप्यभावरूप- पश्यतोऽपि यथाऽऽदर्श संक्लिप्ते नास्ति दर्शनम् । तयाऽनित्यत्वं न व्यभिचारकम् । हेतुजमन्यदपि भावरूपमिति तत्वं जले वा कलुपे चेतत्युपहते तथा ॥ ५३ ॥ योजनीयम् । तेन, हेतुजस्यापि मध्वंसस्य विनाशित्वं परिहतं भवति ।। ५७॥ "किमशोजः" इलस्योत्तरम् आत्मेत्यादि । करणानीह मनोबुद्धीन्द्रियाणि । न वर्तते ज्ञानमिति योजना । ननु यद्य- तदेव भावादनावं नित्यत्वं न कुतश्चन । ‘यमात्मा ज्ञः, तत् किमित्यस्य सर्वज्ञानं न भवतीत्याह-पश्य- भावात् , शेयं तव्यक्तमचिन्त्यं व्यक्तमन्यथा ॥५८|| तोऽपीति चक्षुष्मतोऽपीत्यर्थः । तत्त्वमिति दर्शनविशेषणम् । अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः। तेन, म्लाने दर्पणे जले वा दर्शनं भवदप्ययथार्धग्राहितया | तस्माद्यदन्यत्तयक्तम् , बंक्ष्यते चापरं वयम् ॥५९॥ न तत्त्वरूपं भवतीत्यर्थः । चेतसीत्युपलक्षणम् । तेन, चक्षु- व्यक्तं चैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियैः । रादावप्युपहत इति ज्ञेयम् ॥ ५२-५३ ।। अतोऽन्यत्पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम् ॥ ६० ॥ करणानि मनो बुद्धिवुद्धिकर्मेन्द्रियाणि च । अथ किं तन्नित्सलमिलाह-तदेवेलादि। भावादुत्पत्तिधर्म- कात् तन्नित्यत्वं न कुतोऽपि भावाद्भवति । निसत्वं हि न कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च ॥ ५४॥ नैका प्रवर्तते कर्तु भूतात्मा नाचते फलम् । कुतोऽपि भवति। ततश्चात्मनो भावं प्रति निरपेक्षवात् सर्वेभ्यो- भावेभ्योऽप्यने नित्यत्वं सदेव । तदेवंभूतं निलमव्यकं ज्ञेयम्। संयोगाद्वर्तते सर्व तमृते नास्ति किञ्चन ॥ ५५ ॥ अचिन्त्यमित्यव्यक्तविशेषणम् । अव्यकं च मूलप्रकृतिः । प्रकरणप्रस्तावात् ज्ञानं कर्मणि वेदनायां च यावत्करणमा- व्यक्तमन्यथेति प्रकृतेरन्यतमकार्य महदादिकमनित्यम् । त्मनस्तदाह-करणानीत्यादि । संयोगजमिति कर्मणा वेदनया आकाशमपि विकाररूपतयाऽनित्यमेव । उदासीनपुरुपस्तु युद्ध्या च योज्यम् । नाश्नुते फलमेक इति योज्यम् .। एक | निल एवाव्यक्तशब्देनैव लक्षित इत्युक्तमेव ॥ इति- निष्करणः । संयोगाद्वर्तत इति करणसमुदायादुत्पद्यते । पुनः प्रकारान्तरेण व्यक्ताऽव्यक्तार्थमाह-वक्ष्यत इत्यादि। तमृत इति संयोग विना ॥ ५४०-५५ ।। अपरं द्वयमिति प्रकारान्तरं व्यताऽव्यक्तद्वयम् । लिङ्गग्राह्य- न ह्येको वर्तते भाचो वर्तते नाप्यहेतुकः। मित्खनुमानग्राह्यम् । अतीन्द्रियमित्यनेन चेन्द्रियग्रहणायोग्य शीनगत्वात्स्वभावात्स्वभावो न व्यतिवर्तते ॥ ५६ ॥ यत् केनापि शब्दादिलिझेन गृह्यते, तदव्यक्तम् । किन्तु यनि- अत्रैव सामग्रीजन्यत्वे सर्वकार्याणामुपपतिमाह-नह्येक त्यानुमेयं मनोऽहकारादि तदेवाव्यक्तम् ॥ ५८--६० ॥ इत्यादि । एको भाषः कारणरूपः सहकारिकारणान्तररहितो | खादीनि बुद्धिरव्यत्तमहङ्कारस्तथाटमः । न कार्यकरणे वर्तत इत्यर्थः । एवं तावदेककारण कार्य न भूतप्रकृतिरुद्दिष्टा विकाराश्चैव पोडश ॥ ६१ ।। वर्तते । कार्य च हेतुं विना न भवतीलाह-वर्तते नाप्यहे- बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च । तुक इति, हेतुं विना उत्पत्तिधर्मो न वर्तते न भवतीत्यर्थः । समनस्काश्च पञ्चार्था विकारा इति संशिताः॥२॥' तेन, करणयुक्तात्मजन्यं कार्य न केवलादात्मनो हेतुरूमाद्भ "प्रकृतिः का विकाराः के" इत्यस्योत्तरम् खादीनीत्यादि। वतीत्युक्तं भवति । अथ हेतुं विना चेद्भावो न भवतीति, सादीनि सूक्ष्मभूतखादीनि तन्मात्रशब्दाभिधेयानि । बुद्धि- तत् किमभावेऽपि शारीराणां भावानां हेखपेक्षा, न वेत्याह- महच्छन्दाभिधेया । अव्यक्तं मूलप्रकृतिः । अहकारो बुद्धि- शीघ्रगेत्यादि । शीघ्रगलात्खभावाल्लक्षितोऽभावो न खभावं विकारः, स च विविधो भूतादिस्तैजसो बैंकारिकश्च । भूतानां व्यतिवर्तते 'शीघ्रगत्व' खभावं न बजतीत्यर्थः । तेन, अहे. स्थावरजनमानां प्रकृतिर्भूतप्रकृतिः । तत्र चाव्यक्तं प्रकृतिरेव तुक एवाभानो भवति, भावस्तु सहेतुकः । उक्तं हि "उत्प- | परम् । बुद्ध्यादयस्तु खकारणविकृतिरूपा अपि सकार्यापेक्षया त्तिहेतुर्भावानां न निरोधेऽस्ति कारणम्" इति । किंवा, शीघ्र-प्रकृतिरूपा इह प्रकृतित्वेनोक्ताः । यदुक्तम् “मूलप्रकृतिरवि- गलादस्थिरखादभावो नावस्थान्तरमात्मनाशं प्रति गच्छतीति कृतिर्महदाद्याः प्रकृतिविकृतयः सप्त" इति । विकारानाह विकारा इत्यादि । एवं'शब्दो भिन्नक्रमाऽवधारणे,तेन, विकार अनादिः पुरुपो नित्यो विपरीतस्तु हेतुजः। एव पोडश परं न प्रकृतयः । बुद्धेरिन्द्रियाणि बुद्धीन्द्रियाणि । लदकारणवन्नित्यं दृष्टं हेतुजमन्यथा ॥ ५७ ॥ पञ्चा• इति स्थूलाः आकाशादयः शब्दादिरूपाः, गुणगु- णिनः परमार्थतो भेदो नास्त्येवास्मिन् दर्शने ॥६१-६२॥ "स नित्यः किमनिसः" इत्यस्योत्तरम् अनादिरित्यादि । अनादिः पुरुषोऽव्यक्तरूपलादात्मशब्दाभिधेयः। विपरीत इला १ विथिविषयप्रमाणगम्यस्वरूपमिति पाठान्तरम् । २ व्यमि- दिमान राशिल्पः पुरुप इत्यर्थः । अत्रैवानादेर्नित्यत्वे शास्त्रा- ! चारिकमिति पाठान्तरम् । ३ प्रत्तेरन्यतरकार्यमिति पाठान्तरमः । ग्रन्थार्थः ॥५६॥