पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० चरकसंहिता । [ शारीरस्थानम् । इति क्षेत्रं समुदिष्टं सर्वमव्यक्तवर्जितम् । प्रकृतेर्महदादिसृष्टिरिति । एतदेव प्रपञ्चं लयं च प्रकृतेराह- अव्यक्तसस्य क्षेत्रस्य क्षेत्रज्ञमृपयो विदुः ॥ ६३ ॥ अव्यक्तादित्यादि । अव्यक्तादिति प्रकृतेः, व्यत्ततामिति मह- एनमेव प्रकृतिविकारसमूहं क्षेत्रक्षेत्रज्ञभेदेन विभजते- दादिमहाभूतपर्यन्तप्रपञ्चरूपतां याति । व्यक्तान्महदादिमहा- इतीत्यादि । अव्यक्तवर्जितमिति प्रकृत्युदासीनवर्जितम्, प्रकृ- भूतपर्यन्तप्रपञ्चाद्यवस्थातः पुनरव्यक्तरूपतां याति । जगन्म- तेश्चोदासीनपुरुपचैतन्येन चैतन्यमस्त्येव ॥ ६३॥ हाप्रलये हि महाभूतानि तन्मात्रेपु लयं यान्ति । तन्मात्राणि तथेन्द्रियाणि चाऽहकारे लयं यान्ति, अहकारो बुद्धौ, बुद्धिश्च जायते बुद्धिरव्यक्तायुद्ध्याहमिति मन्यते । प्रकृताविति लयक्रमः । अयं च लयक्रमो मोक्षेऽपि भवति । परं खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम् ॥ ६४ ॥ परंतु तं पुरुपं प्रति पुनः सर्ग' नारभते प्रकृतिः ॥६६॥ ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते पुरुषः प्रलये चेप्टैः पुनर्भावैर्वियुज्यते ॥ ६५ ॥ येपां हन्टे परासक्तिरहङ्कारपराश्च ये। संप्रति महाप्रलयानन्तरं यथाऽऽदिसर्गे बुद्ध्याद्युत्पादो उदयप्रलयौ तेपां न तेषां ये त्वतोऽन्यथा ॥ १७॥ भवति, तदाह-जायत इत्यादि । वुध्याहमिति मन्यत इति अयं संसारः कुत्तो भवतीत्याह रज इत्यादि । आविष्टो बुद्धर्जातेनाहकारेणाहमिति मन्यत इत्यर्थः । खादीनीति युक्ताः । चक्रवत् परिवर्तत इति पुनः पुनर्लयसर्गाभ्यां खादीनि सूक्ष्माणि तन्मात्ररूपाणि तथैकादशेन्द्रियाणि । | युज्यते । द्वन्द्व इति रजस्तमोलपे मिथुने, अहङ्कारपरा इति वचनं हि "प्रकृतेर्महान् महतोऽद्वारस्तस्माद्गणश्च पोडशकः" अहङ्कारान्ममेदमित्यादि मिथ्याज्ञानपराः । उदयप्रलयौ जन्म- इति । यथाक्रममिति तस्मादहकारादुत्पद्यते क्रमेण, तत्र मरणे, किंवा, लयसगौ । अतोऽन्यथेति रागद्वेषविमुक्ता वैकृतात्सात्त्विकादहकारात्तैजससहायादेकादशेन्द्रियाणि भव- | निरहकाराश्च ये, तेषां नोदयप्रलयौ भवतः ॥ ६ ॥ न्ति, भूतादेस्वहारातामासात्तैजससहायात्पञ्चतन्मात्राणि । प्राणापानौ निमेपाद्या जीवनं मनसो गतिः। यदुत्तम् “सात्विक एकादशकः प्रवर्तते वैकृतादहकारात् । इन्द्रियान्तरसञ्चारः प्रेरणं धारणं च यत् ॥ ८॥ भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्" इति । तत इति देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा । आहतारिककार्यानन्तरं तन्मानेभ्य उत्पन्नत्थूलभूतसंवन्धात् । दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा ॥ १९ ॥ सम्पूर्णसाको जात इति आदिसर्गो जातः ॥ ६४-६५ ।। इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः। अव्यक्तायक्ततां याति व्यक्ताव्यक्ततां पुनः । | बुद्धिः स्मृतिरहकारो लिङ्गानि परमात्मनः ॥ ७० ॥ रजस्तमोस्यामाविष्टश्चक्रवत् परिवर्तते ॥६६॥ यस्मात्समुपलभ्यन्ते लिङ्गान्येतानि जीवतः। एवमादिसर्ग प्रकृतेर्महदादिसर्ग दर्शयित्वा महाप्रलये न मृतस्यात्मलिङ्गानि तस्मादाहुमहर्षयः ॥ ७ ॥ प्रकृतावव्यक्तरूपायां बुद्ध्यादीनां लयमाह-पुरुष इत्यादि । शरीरं हि गते तस्मिन् शून्यागारमचेतनम् । इष्टैर्भावरिति पुरुपस्य भोगार्थमिटैय्यादिभिः । अन्ये तु | पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते ॥ ७२ ।। एवंभूतरार्गमत्र जन्मनि, बुद्ध्यादिवियोगं च मरणे त्रुवते । तन, अचेतनं क्रियावच्च मनश्चेतयिता परः। जन्ममरणयोवुझ्यादीनां विद्यमानखात् । उक्त हि-“अती- युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः ७३ न्द्रियस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न विमुक्तपूर्वः । नैवेन्द्रि "किं लिशं पुरुपस्य च" इत्यस्योत्तरम् प्राणापानावित्यादि ये व मनोमतिभ्यां न चाप्यहवारविकारदोपैः” इति । प्राणापानाबुच्छासनिःश्वासौ । निमेयाद्या इति 'आद्य' शब्द- तथान्यन्नाप्युक्तम्--"पूर्वोत्पन्नमसकं नियतं महदादिसूक्ष्म- ग्रहणेन उन्मेषाद्या प्रेक्षणविशेपा गृह्यन्ते । मनसो गतिरिति पर्यन्तम् । संसरति निरुपभोग भोगैरधिवासित लिङ्गम्" इति । तस्मात् महाप्रलय एव प्रकृतौ लयः, तदादिसर्ग एवं पाट्कोशिकं शरीरं विना सूक्ष्मं शरीरं निरुपभोगम् , तस्मात् संसरति । ननु धर्माधर्मनिमित्तः संसारः, न च सूक्ष्मशरीरस्यास्ति १ सूक्ष्मशरीरं विभजते-पूर्वोत्पन्नमित्यादि । प्रधानेनादिसगे तद्भोगः, तत्कथं संसरतीत्याह भावरधिवासितम्, धर्माधर्मशाना- प्रतिपुरुषमेकैकमुत्पादितम् । असक्तभन्याहत शिलामप्यनुविशति, | शानवैराग्यावैराग्यैश्चर्यानैश्वर्याणि भावास्तदन्विता बुद्धिः, तदन्वित नियतं आ. चादिसर्गात् आ च महाप्रलयादवतिष्ठते, महदादि | च सूक्ष्मशरीरम् , तदपि भावैरधिवासितम् , यथा सुरभिचम्पकस- सूक्ष्मपर्यन्तं महदहवारकादशेन्द्रियपञ्चतन्मात्रापर्यन्तम् , एपां समु- | पहिलं तदामोदवासितं भवति, तस्माद्भावैरधिवासितत्वात्संसरति । दायः सूक्ष्मशरीरम् । शान्तधोरमूडैरिन्द्रियैरन्वितत्वाद्विशेषः । कस्मात् पुनः प्रधानमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठति ? नन्यस्त्वेतदेव शरीरं भोगायतनं पुरुषस्य, कृतं दृश्यमानेन पाट्की- | इत्याह लिङ्गम् , लयं गच्छतीति लिझं हेतुमत्त्वेन चास्य लिङ्गत्व- शिकेन शरीरेण इत्यत आह—संसरतीति, उपात्तमुपातं पाट्कौशि- मिति भाव इति वाचस्पतिमिश्रः तत्वकौमुद्याम् । कशरीर जहाति, हाय हायचोपादत्ते, कस्मात् ? 'निरुपभोगं यतः, १ सदमिति पाठान्तरन् ।