पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंबलिता २९१ मनसा पाटलिपुत्रादिगमनरूपा । इन्द्रियान्तरसम्वारोऽपि मनः, तत्पराधीन कियत्वेन परमार्थतः क्रियावदपि कर्तृत्वेन मनस एव, यथा चक्षुः परिलज्य मनः स्पर्शनमधितिष्ठती- नोचत इति वाश्याः। नोच्चते फनिति शेषः॥७४ त्यादि, प्रेरणं च तथा धारणं च मनस एवेति ज्ञेयम् । यथाखेनात्मनात्मानं नयति सर्वयोनिपु । देशान्तरगतिः स्वप्न इति छेदः । पञ्चखग्रहणं मरणज्ञानम् । प्राणैस्तन्नयते प्राणी नहन्योऽस्त्यस्य तन्त्रकः ॥७५॥ सन्येनावगम इति सव्येनाक्ष्णा, स एवार्य दक्षिणाक्षिदृष्टो घट संग्रति खतन्यत्वेऽप्यनिष्टयोनिपु गमनं प्राणाक्षिप्त समा- श्लवगम इत्यर्थः । चेतना ज्ञानमानम् । बुद्धिस्तृहापोहशानम् । • अथ कथमेतान्यात्मानं गमयन्तीलाह-यमादित्यादि। जीवत दधाति यथास्वेनेलादि । सर्वासु नरगोहस्तिकीटादियोनिषु । प्राणतन्नयते प्राणोजयति, आत्मनवायं धर्माधर्मसहायेना- इति पचभूतातिरिजात्मसंयुक्तस्य ! पञ्चत्वं तु यद्यपि जीवतो न त्मानं सर्वयोनिपु नयति, न परप्रेरितो याति, यतोऽन्यः भवति, किंतु, मृतस्यैव, तथापि पचत्वं मृतशरीरे दृदयमानं पुरुषोऽस्य प्रेरको नास्ति ईश्वराभावात् । किंवा सत्यपि ईश्वरे विपर्ययात् पञ्चत्वाभावाद् जीवच्छरीरलिक भवतीति तैयम् । तस्यापि कर्मपराधीनलात् । इदमेव चास्यानिष्टयोनिगमने सनवोदाहताश्च प्राणापानादयो न भूतमाने भवन्ति, निरात्म- कैप्विष्टकमृतशरीरादिप्वदर्शनात् । न च मन एव भूतातिरि- खातन्यम् यद् अनिष्टयोनियमनहेलनिष्टकारणे खातन्त्र्यम् , अनिष्टकारणारब्धस्तकमणवायमनिच्छन्नपि नीयत इत्यनिष्ट- तमात्मा भवितुमर्हति । यतस्तस्यापि करणरूपस्य प्रेरणादर्थ- योनिगमनं भवति । खातम्ध्यं च यथोक्तं भवति ॥ ५ ॥ ज्ञानं कर्तव्यम् । नापीन्द्रियाण्यात्मत्वेन खीकर्तु पार्यन्ते । यतः, तथा सति इन्द्रियाणीन्द्रियान्तरोपलब्धार्थ ने प्रतिस. वशी तत् कुरुते कर्म यत् कृत्वा फलम श्रुते । धातुं समर्थानि भवन्ति । अन्ति चेन्द्रियान्तरोपलब्धार्थप्र-वशी चेतः समाधत्ते वशी सर्व निरस्यति ॥ ७६ ॥ तिसन्धानम् , यथा भुरभिचन्दनं स्पृशामि । तस्मान्मनदन्द्रि "वशी यद्यसुखः कस्माद्भावैराकाम्यत" इलस्टोत्तरम् चभूतातिरिकात्मा तिष्टतीति ज्ञेयम् । अत्र यद्यपि 'वुद्धि'-वशीलादि । वशी स्वेच्छाधीनप्रवृत्तिः इष्टेऽनिष्टे वात्मा, तेन, शब्देन चेतना धृतिस्मृत्यहम्झाराः प्राप्यन्त एव, तथापि यशी सनय तानि कर्माणि करोति शुभान्यसुभानि वा बुद्धिप्रकरणत्वेन पृथक्पृथगात्मकत्वेन पुनः पुनः पृथगुपात्ताः। | आपातफलरागाद्, यानि कला तत्कर्मप्रभावात् शुभेनाशुभेन तथाहि चेतनागुणत्वेन चेतना खादिभूतातिरिक्तधर्मेणास्मान | पा योगमाप्नोति । एतेन, कर्तव्ये कर्मण्यस पशिष्टम् , कृत- गमयति । धृतिस्तु नियसात्मिका नियन्तारमारमानं गमयति । कर्मफलं लस्यानिच्छतोऽपि भवति । तेन, तत्प्रति नास्य धुद्धिस्तु कहापोह्योरेकं कारणं गमयल्यात्मानम् । स्मृतिस्तु वशिवम् । अन्यदपि वशित्रफलमाह-वशी चेतः समाधत्त पूर्वानुभूतार्थस्मरणकर्तारं स्थायिनमात्मानं गमयतीत्यनुसर- इति । अनिटेऽर्थे वशी सन्नयं मनो निवर्तयंति । यदि लायं णीयम् । आत्माधिष्ठानभावे शरीरे ग्राणाद्यभावमाह-शरीर-घशी न स्यात्, न मनो निवर्तयितुं शक्नुयात् । अपरमपि मियादि । शून्यागारमिय शून्यागारं यथाऽधिष्ठातृशून्यम्, वशिलगमकं कर्माह वशी सर्व निरस्यतीति । घशी सन्नयं एवं मृतशरीरमपि । पधातुकं शरीरम् , तत्र पठे आत्मनि मोक्षार्धप्रवृत्तः सर्वांरम्भं शुभाशुभफलं त्यजतीत्यर्थः । इह गते पञ्चभूतात्मकं शरीरं भवति, तेन, पञ्चत्य स्वतन्त्रः' परात्मना ईश्वरादिना प्रेरितप्रवृत्तिरुच्यते । वशी तु गतमुच्यते ॥ ५३॥ खयमपि प्रवर्तमान इच्छावशात् प्रवर्तते, न प्रेरितप्रवृत्ति- 'चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते।। रूपत्वेन ईप्सिते वर्तते इति खातव्यवशित्खयोर्भेदः ॥७६॥ अचेतनत्वाच मनः क्रियावपि नोच्यते ॥ ७ ॥ देही सर्वगतो ह्यात्मा स्वे स्ये संस्पर्शनेन्द्रिये । "निष्क्रियस्य किया तस्य कथम्" इत्यस्योत्तरम्-अचेतन- | सर्वाः सर्वाश्रयस्थास्तु' नात्माऽतो वेत्ति वेदनाः ७७ मित्यादि । चेतयिता पर इति पर आत्मा चेतयिता परं न "सर्वाः सर्वगतत्वाच वेदनाः किं न वेत्ति सः" इत्यस्यो- तु साक्षात् क्रियावान् । ननु यद्येवं कथं तस्य क्रियेलाह-तरमाह-देहीत्यादि । सर्वगत इति सर्वगतोऽपि । संस्पर्शने- युक्तस्येत्यादि । आत्माधिष्ठितस्यैच मनसः क्रिया उपचारा- न्द्रिय इति संपर्शयुक्ते शरीरे वेदनाः सुखदुःखरूपा वेत्ति, दात्मनः क्रियेत्युच्यते इत्यर्थः । एतदेवोपपादयति--चेतने- सर्वाश्रयस्थास्तु न वेत्तीति योजना । यस्मात्सर्वगतोऽयमात्मा त्यादि । चेतनेन' ह्यात्मनाधिष्ठितं मनः क्रियासु प्रवर्तते, खकीय एव स्पर्शनवति शरीरे परं वेदना वेत्ति । तेन, चेतनानविष्ठितं तु मनः क्रियासुन प्रवर्तते । तेन यत्कृता सर्वाश्रयस्थाः सर्ववेदना न वेत्तीति वाक्यार्थः । सर्वाश्रयस्था सा क्रिया, स एव क्रियावानिति व्यपदेष्टुं युज्यते। नलचेतनं । इति सर्वपरशरीरगताः । परशरीरे चात्मा खकर्मोपार्जिते- न्द्रियाभावाद्विद्यमानोऽपि न लभते सुखदुःखे । स्वे स्वे शरीर १प्रेरणादात्मशानमिति पाठान्तरन् । २ तथा सति इन्द्रियाणि यशदत्तोपलब्धार्थ देवदत्तेऽपीति पाठान्तरन् । ३ तथापि चेतनागु १तत्पराधीनमियत्वेनेत्यत्र रादिति मनः। २ अधर्मकारणार- णत्वेन खादिभूतातिरिक्तधर्मेणात्मानं गमयतीति पाठान्तरम् । ब्धस्वकर्मणैवायमनिच्छन्नपीति पाठान्तरम् । 1