पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ चरकसंहिता । . [ शारीरस्थानम् - इति वक्तव्ये, यत्संस्पर्शनेन्द्रिये इति करोति, तेन, खशरीरेऽपि वाक्यार्थः । सर्वेपामिति खादीनाम् , सर्व भावा इति भूतधर्मा केशनखादौ स्पर्शनेन्द्रियं नास्ति, तत्र नात्मा किंचिदुपलभत | दर्शनयोग्याः। आत्मसाक्षिका इति आत्मोपलभ्यमानाः॥४१॥ इति दर्शयति ॥ ७७ ॥ नेकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते,। विभुत्वमतएवास्य यस्मात्सर्वगतो महान् । विशेपोऽनुपलभ्यस्य तस्य कस्य विद्यते ॥ ८२ ॥ मनसश्च समाधानात्पश्यत्यात्मा तिरस्कृतम् ॥७८॥ ; संयोगपुरुपस्येप्टो विशेपो वेदनाकृतः। नित्यानुवन्ध मनसा देहकर्मानुपातिना । वेदना यत्र नियता विशेपस्तत्र तत्कृतः॥ ८३॥ सर्वयोनिगतं विद्यादेकयोनावपि स्थितम् ॥ ७९ ॥ "कथञ्चाविकारस्य" इलादिप्रश्नस्योत्तरम् नैक इलादि ! "न पश्यति विभुः करमाद्" इत्यादिप्रश्नस्योत्तरं वक्तुं प्रवृत्तो अविकारस्य परमात्मनो वेदनाकृतो विशेषो नास्त्येव, यत्र तु विभुखसाधकार्थगुणहेतुप्राप्त्या विभुलमेव तावदात्मनः साध- . वेदनाकृतो विशेषः, स राशिरूपः परमात्मव्यतिरिक्त एवेति यति-विभुत्वमित्यादि । विभुत्वं सर्वगतपरिमाणयोगिलम् । वाक्यार्थः । भूतानामधिष्टाता आत्मा, भूतात्मा, अयमेको अतएवेत्युक्तसर्वगतलात् । एतदेव स्पष्टार्थ साक्षाते यत्मा- । भूतव्यतिरिक्तो न लक्षणः प्राणापानादिभिरुक्तैरुपलभ्यते । दिल्यादि । सर्वगतत्वं सर्वतोऽप्युपलभ्यमानत्वेन सर्वगताका- । कुतो नोपलभ्यत इत्याह-विशेष इति । एकस्य भूतरहितस्य, शादिपरिमाणस्याप्यस्ति, तेन, तथ्यवच्छेदार्थ 'महान्' इति यदाऽत्मनो विशेपो वेदनादि।पलभ्यत एव, तेन, अनुपल- पदम् , महापरिमाणयोगिद्रव्यं विभुरुच्यत इति फलति । धिरेवान प्रमाणमित्यर्थः । संयोगपुरुपश्चतुर्विशतिकः । विभुत्वं व्युत्पाद्य कुड्यादितिरोहितात्मज्ञानं नैकान्तं भवतीति नन्वेवमपि चतुर्विंशत्यन्तर्निविष्टस्य भूतात्मनो वेदनाकृतवि- दर्शयन्नाह-मनस इत्यादि। समाधानं समाधिः । अनेन, शेपेण भवितव्यम् , यतः, समुदायधर्मः समुदायिनामेव योगिनः समाधिधलात् तिरोहितमपि पश्यन्तीति दर्शयति । भवति, यथा मापराशेर्गुरुत्वं प्रत्येकं मापाणामेव गोरवेण ये तु तिरोहितं न पश्यन्ति, तत्राप्युपत्तिमाह-नित्येयादि । भवतीत्साह वेदनेत्यादि । वेदना सुखदुःखरूपा । यत्र सर्वयोनिगतमप्थात्मानं मनसानुवन्धगतं एकयोनावपि स्थितं बुद्धयादिसमूहे नियता व्यवस्थिता वेदना, तत्कृतो दैन्यहां- विद्यादिति योज्यम् । देहानुवर्तकेन कर्मणा अनुपात आत्मना | दिविशेपोऽपि तत्रैव नियतः, तत्रैव बुध्यादिराशौ वर्तते, संबन्धो यस्य, तेन मनसा देहकर्मानुपातिना । एतेन, नात्मनीतिभावः । वुध्यादिगतेनैव गुणत्रयपरिणामरूपेण सुख- यद्यप्यात्मा कुज्यादितिरोहितत्तथापि यदस्योपलब्धिसाधनं दुःखादिना सुखदुःखादिमानेवायमात्मा, तदसम्बन्धान सुख- मनः, तस्यैकस्मिन्नेव शरीरे व्यवस्थितस्य व्यवधानात् "न दुःखादिमान् भवति ॥ ८२-८३ ॥ पश्यत्ययं तिरस्कृतम्" इत्युक्तां भवति ।। ७८-७९ ॥ चिकित्सति भिपत सर्वाः त्रिकाला वेदना इति । आदि स्त्यात्मनः क्षेत्रपारंपर्यसनादिकम् । यया युक्त्या बदन्त्येके सा युक्तिरुपधार्यताम् ॥ ८४ ॥ अनादित्वान्तयोरसात् किं पूर्वमिति नोच्यते ॥८०॥ | पुनत्तच्छिरसः शूलं ज्वरः स पुनरागतः । "क्षेत्रज्ञः क्षेत्रमथवा" इत्यादिप्रश्नस्योत्तरम्--अनादिरि- पुनः स कासो बलवांश्चर्दिः सा पुनरागता ॥८५॥ त्यादि । क्षेत्रपारंपर्यमिति क्षेत्रस्याव्यक्तवर्जितस्य महदादित्र- एभिः प्रसिद्धवचनैरतीतागमनं मतम् । योविंशतिकस्य परम्परासन्ततेरनादित्वेनैव क्षेत्रक्षेत्रज्ञयोरिदं | कालश्चायमतीतानामार्तीनां पुनरागतः ॥ ८६ ॥ प्रथमम्' इति व्यपदेशो नैव भवतीत्यर्थः । ननु यदि क्षेत्रपरं- | तमतिकालमुद्दिश्य भेपनं यत् प्रयुज्यते । पराप्यनादिस्तदाऽऽत्मवटुच्छेदं नाप्राप्नोति, यदनादितनिलं अतीतानां प्रशमनं वेदनानां तदुच्यते ॥ ८७ ॥ भवति, यथाऽऽत्मेति दृष्टम् । ब्रूमः-अनादित्वेऽपि यत्स्वरूपे: आपस्ताः पुनरायाता याभिः शस्यं पुरा हतम् । नैवानादि, तन्नोच्छिद्यते, यथा आत्मा । यत्तु उच्छित्तिधर्मकं यथा प्रक्रियते सेतुः प्रतिकर्म तथाश्रये ॥ ८८ ॥ युध्यादि, तदुच्छिद्यत एव, सन्तानस्तु परमार्थतः सन्तानि- भ्योऽतिरिक्तं नास्त्येव, यदनादिः स्यात् । तेन, सन्तानवादि । पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम् । या क्रिया क्रियते सा च वेदनां हन्त्यनागतास् ८९ भातमेव । किञ्चैवम्भूतस्य बुद्ध्यादिसन्तानस्योच्छेदे मोक्षप्र- पारंपर्यानुवन्धस्तु दुःखानां विनिवर्तते । तिपादक आगम एव प्रमाणत्वेन हयः॥ ८ ॥ शः साक्षीत्युच्यते नाशः साक्षी ह्यात्मा यतः स्मृतः। सुखहेतूपचारेण सुखं चापि प्रवर्तते ॥ १० ॥ न समा यान्ति वैपम्यं विषमाः समतां न च । सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः ॥८॥ “साक्षिभूतश्च कसायम्" इत्यस्योत्तरम् ज्ञ इत्यादि। जी हेतुभिः सदृशा नित्यं जायन्ते देहधातवः ॥११॥ ज्ञानवान् साक्षीति लोके कथ्यते, नखज्ञः पाषाणादिः । तेन, २ वुझ्यादिगतेनैवेत्यादिर्भयतीत्यन्तः पाठस्तु लिपिकारनामादि- न, ज्ञत्वेनासत्यन्यस्मिन् कर्तरि 'साक्षी' इत्युच्यते इति | कत्वेनाधिकतया प्रतिभाति ।