पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंघालिता। २९३ ! चुक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक् । भावः अत्रैव तृप्णायां दुःखकारणत्वे दृष्टान्तमाह-कोपकार- हन्तीत्युक्त्वाचिकित्सातुनैष्ठिकी या विनोपधाम्९२ | इत्यादि । कोपकारः खनामप्रसिद्धः कीटः । सदातुर इति "अथवार्तस्य" इत्यादिप्रश्नस्योत्तरमाह-चिकित्सतीत्यादि । सदा संसारदुःखगृहीतः । अनारम्भादिति रागद्वेषपूर्वकारम्भ- अतीतवेदनाचिकित्सा न मुख्या, किंतु लोकसिद्धोपचारेणोच्यत विरहात् । असंयोगादिति आरम्भशून्यत्वेन धर्माधर्माच्छेद- इति वाक्यार्थः । प्रसिद्धवचनैरिति लोकप्रसिद्धवचनैः ! कृतात् शरीरासंयोगात् । शरीराभावे च निराश्रयमकारणक प्रतिकर्म चिकित्सा । आश्रय इति शरीरे । पूर्वरूपमित्यादिना, दुःख । न भवतीति भावः ॥ ९३-९५ ॥ अनागतवेदनाचिकित्सां समर्धयते । पूर्वरूपं यद्यपि भविष्य- धीधृतिस्मृतिविभ्रंशः संप्राप्तिः कालकर्मणाम् । तामेव भवति रोगाणाम् , तथापि 'भविष्यताम्' इति पदेन, असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः ॥९६॥ भूतेपि व्याधी बानि रूपाणि भवन्ति, तानि निराकरोति । "कारणं वेदनानां किम्" इलस्योत्तरमाह-धीधृतीलादि । उ हि---"प्राक्तन्तापादपि चैनं सन्तापातमनुवन्नन्ति” | अयंचार्थः प्रकरणागतवादुच्यमानो न पुनरुक्ततामावहतीति । इत्यनेन रोगावस्थायामपि पूर्वरूपसद्भावः । एवमतीतानागत- धीधृतिस्मृतयः पुनः प्रज्ञाभेदाः। एते च शिष्यव्युत्पत्त्यर्थ वेदनाचिकित्सा व्युत्पादिता । वर्तमानचिकित्सामपि दर्शयन् प्रज्ञाभेदत्वेनान्यथा व्युत्पादयता इहोच्यन्ते । संप्राप्तिः काल- पारमार्थिक मतमाह-पारम्पर्येत्यादि । पारम्पयर्यानुबन्धः, कर्मणामिति कालस्य संप्राप्तिस्तथा कर्मणश्च संप्राप्तिः। कर्म- सन्तानन्यायेनानुवन्धः । दुःखानामिति रोगाणाम् । सुखहेतू-संप्राप्तिः पच्यमानकर्मयोगः । कालसंप्राप्तिग्रहणेन चेह ये पचारेण इलारोग्यहेतुचिकित्सासेवया । मुखमित्यारोग्यम् । कालव्यक्तास्ते गृह्यन्ते, नावश्यं कालजन्याः। यतः खाभावि- एवं मन्यते यत् चिकित्सा सुखहेतुः सेव्यते, तदा दुःखहेतु- | कानपि कालजन्यान् तथा तृतीयकादीनप्यासात्म्येन्द्रियार्था- सेवाभावात दुखं नोत्पद्यते, उत्पन्नं च दुःखं रोगरूपं क्षणभनि- | दिजन्यान् कालजत्वनैवेहाभिधास्यति । कर्मजास्तु प्रज्ञापरा- स्वेन खयमेव नश्यति । मुखहेतुसानिध्यात सुखमारोग्यमु-धजन्या एवेह कर्नजन्यत्वेन विशेपेण शिष्यव्युत्पत्तिनिमित्तं त्पद्यते । तेन, चिकित्सया अनागतं दुःखं हेतुप्रतिवन्धानि- पृथक् क्रियन्ते, कालव्यक्तत्वेन कर्मजा इह कालसंप्राप्तिज- रुध्यते सुखं च जन्मते इति सिद्धान्तः । एतदेवाह न समा न्येष्वेव रोद्धव्याः । प्रज्ञापराधावरोधाश्च यथा कर्मजानाम् , इत्यादि । समाश्च पिपमाश्च क्षणभलिवभावान वैपम्या- तथा प्रथमाध्याय एवोक्तम् । किंचाचार्येणोन्मादनिदाने स्वय- वस्था साम्यावस्थां वा यान्तीत्यर्थः । हेतुभिः सदृशा इति | मेवोक्तम् यत् "प्रज्ञापराधात् संभूते ब्याधौ कर्मज आत्मनः" समहेतोः समाः, अथ निपमहेतोश्च पिपमाः। एतचिकित्सा- इत्यादि, तथा जनपदोच्वंसनीये व विमाने पुनरक्तम् प्राभृतीयेऽध्याये प्रपश्चितमेव । चिकित्साप्रस्तावेन सकलदुःख- | "पायवादीनां च बैगुण्यमुत्पद्यते, तस्य मूलमधर्मस्तन्मूलं वा हारिणी चिकित्सां मोक्षफलामाह-चिकित्सा वित्यादि । निष्ठापूर्वकृतं कर्म, तयोर्योनिः प्रज्ञापराध एच" इति । तस्मादिह अत्यन्तदुःखमोक्षरूपा, तदर्थ भूता नैष्टिकी। विनोफ्धामिति 'संप्राप्तिः कालकर्मणाम्' इत्यनेन कालजन्या गदा नोच्यन्ते तृष्णां विना तृष्णाशून्या प्रवृत्तिः मोक्षफला भवतीत्यर्थः॥१२॥ किंतु कालव्य काः ॥९६॥ उपधा हि परो हेतुईखदुःखाश्रयप्रदः । विपमाभिनिवेशो यो नित्यानित्ये हिताहिते। त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः ॥ ९३॥ | शेयः स वुद्धिविभ्रंशः लमं बुद्धिर्हि पश्यति ॥ ९७ ॥ कोपकारो यथा शूनुपादत्ते वधप्रदान् । धीविभ्रंशं विवृणोति-विपमेत्यादि ।विषमाभिनिवेशोऽयथा- उपादत्ते तथार्थेभ्यः तृपणामशः सदातुरः ॥९४ ॥ भूतत्वेनाध्यवसानम् नित्येऽनित्यमिति । एवं हितेऽहितमहिते यस्त्वग्निकल्पानर्थान् शो ज्ञात्वा तेभ्यो निवर्तते। च हितमिति या बुद्धिः, स बुद्धिभ्रंशः। अथ कथमयं बुद्धिविभ्रंश- अनारंम्भादलंयोगात्तं योगं नोपत्तिष्ठते ॥९५॥ शब्देनोच्यत इत्याह "समं बुद्धिर्हि पश्यति" उचिता बुद्धिः परो हेतुरिति मूलकारणम् । दुःखरूपेणैव दुःखाश्रयः | समं यथाभूतं यस्मात् पश्यति, तसादसमदर्शनं बुद्धिविभ्रंश शरीरम् । भोगतृष्णया हि प्रवर्तमानो धर्माधर्मान् दुःखशरी- | उचित एवेत्यर्थः ॥ ९७ ॥ रोत्पादकानुपादत्ते । सर्वोपधात्यागात्तु न रागद्वेषाभ्यां क्वचित् | विषयमवर्ण लत्वं धृतिभ्रंशान्न शक्यते । प्रवर्तते । अप्रवर्तमानश्च न धर्माधर्मानुपादत्ते, एवमनागत- | नियन्तुमहितादर्थाद्धृतिहि नियमात्मिका ।। ९८॥ धर्माधर्मापरमः । उपात्तधर्माधर्मयोस्तु . अनुरागशून्यस्योपभो धृतिभ्रंशमाह विपयेत्यादि । विषयप्रवणं विपयेपु सङ्गतम् । गादेव क्षयः । तेन, सर्वथा कर्मक्षयात् दुःखशरीराभाव इति नियन्तुमिति व्यावर्तयितुम् ।धृतिर्हि नियमात्मिकेति, यस्मात १ हेतुप्रतिबन्धानिषिध्यते सुखं च कल्प्यते इति सिद्धान्त इति | धृतिरकार्यप्रसक्तं मनो निवर्तयति खरूपेण, तस्मान्मनोनियम कर्तुमशक्ता धृतिः खकर्मभ्रष्टा भवतीत्यर्थः ॥ ९८ ॥ पाठान्तरम् । २ उपासधर्माधर्मयोरनुरागद्वेषशून्योपमोगादेव क्षय शति पाठान्तरन् । १शरीराभावे निराश्रयकारणदुःसमिति पाठान्तरन् ।