पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ शारीरस्थानम् तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः । पूर्वमध्यापरालाश्च राध्या यामानयश्च ये। भ्रश्यते स स्मृतिभ्रंशः सर्तव्यं हि स्मृतौस्थितम् ९९ तेषु कालेपु नियता ये रोगास्ते च कालजाः॥११०॥ स्मृतिभ्रंशं विवेचयति-तत्त्वेत्यादि । तत्त्वज्ञाने स्मृतिर्यस्य व्याधीनां कालसंप्राप्तिमाह-निर्बिटेत्यादि । व्याधिसंग्रह अश्यत इति योजना । 'स्मर्तव्यं हि स्मृती स्थितम्' इति | इति कियन्तःशिरसीये “चयप्रकोपप्रशमाः पित्तादीनां यथा- स्मर्तव्यत्वेन संमतस्याऽर्थस्य स्मरणं प्रशस्तस्मृतिधर्मः । तत्र क्रमम् । भवन्त्येकैकशः पट्स कालेप्वभागमादिधु" इत्यनेन तत्त्वज्ञानस्य शिष्टानां स्मर्तव्यत्वेन सर्तव्यस्य यदस्मरणम् , यथा घुदाहरणेन च । तेन, कालसंप्राप्तिाधीनां चयप्रको- तत् स्मृत्यपराधाद्भवतीयर्थः ॥ ९९ ॥ पग्रशमाः पित्तादीनां पुरा निर्दिष्टा इति योज्यम् । उदाहरणा- न्तरमाह-मिथ्येत्यादि । जीर्णादी जीर्णाद्यवस्थात्रयविशिष्टस्या- धीधृतिस्मृतिविभ्रष्टः कर्म यत्कुरुतेऽशुभम् । प्रज्ञापराधं तं विद्यात् सर्वदोपप्रकोपणम् ॥ १०० प्रजीर्ण च विदग्धम् । रात्रेयामालयच य इति, यो भागाः नस्य कालः, तथा, अन्नस्याकालोऽजीर्णाद्यवस्थालक्षितः । उदीरणं गतिमतामुदीर्णानां च निग्रहः । पूर्वरात्रमध्यरात्रपररात्ररूपाः, न तु यामः प्रहर इति ज्ञेयम् । सेवनं साहसानां च नारीणां चातिसेवनम् ॥१०॥ अन्यत्रापि च भागत्रये यामविभाग कृता अभिधानशास्त्रे कर्म कालातिपातश्च मिथ्यारंभश्च कर्मणाम् । त्रियामा निशाऽभिधीयते । तेषु कालेविति जीर्णानकालादियु विनयाचारलोपश्च पूज्यानी चाभिधर्पणम् ॥ १०२॥ जीणे अपराहे रात्रिशेपे च वातिका गदाः, भुक्तमात्रे पूर्वा ज्ञातानां स्वयमर्थानामहितानां निपेवणम् । पूर्वराने च कफजा गदाः, प्रजीणे मध्याहे मध्यरात्रे च परमौन्मादिकानां च प्रत्ययानां निपेवणम् ॥ १०३॥ पित्तजा गदा नियता रोगा ज्ञेयाः । अन्नाकाले बाजीर्णलक्षणे अकालादेशसञ्चारौ मैत्री संलिप्टकर्मभिः । भोजनात् नयो दोपा भवन्तीति ज्ञेयम् । किंवा, जीर्णभुक्तप्र- इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम् ॥ १०४ ॥ जीर्णानकाला इतिच्छेदः, ते च जीर्णाद्यवस्थायुतानकालाः ईर्ष्यामानभयक्रोधलोभमोहमभ्रमाः । पूर्ववदेव ज्ञेयाः, तथा 'कालस्थितिश्च या' इति योजना, तजं वा कर्म यत् क्लिष्टं यद्वा तद्देहकर्म च ॥ १०५॥ कालस्थिति'शब्देन बाल्यादिवयस्त्रविध्यमुच्यते । तत्र थाल्ये बच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम् । लैमिका यौवने पैत्तिका वार्द्धक्ये वातिका गदा बर्द्धन्त इति प्रज्ञापराधं तं शिष्टा ढवते व्याधिकारिणम् ॥ १०६॥ ज्ञेयम् ॥ १०८-११०॥ एवं बुयादिभ्रंशत्रयरूपप्रज्ञापराधत्वेन दर्शयन्नाह धीत्यादि। अन्येधुप्को यहाही तृतीयकचतुर्थको । 'सर्वदोप' शब्देन वातादयो रजस्तमसी च गृह्यते । कर्मका- स्खे स्वे काले प्रवर्तन्ते काले ोपां क्लागमः ॥११॥ लातिपातश्चिकित्साकालातिवर्तनम् । मिथ्यारम्भ इति मिथ्या- विपमज्वरानपि कालविशेषप्रवर्तमानत्वेन कालजे दर्शय. योगः, अयोगातियोगमिथ्यायोगरूपः । विनयाचारलोपेनैव प्राप्तमपि यत् पुनः पूज्यानामभिधर्पणाधभिधीयते, तद्विशेषेण माह-अन्येशुष्क इत्यादि । यहाही चतुर्थकविपर्ययः । प्रकोपख्यापनार्थमुदाहरणार्थ च । संक्लिप्टकर्मभिरिति पतितैः । वक्ष्यति हि "विषमज्वर एवान्यश्चतुर्थकविपर्ययः । मध्येऽहनी ज्वरयत्सादावन्ते च मुञ्चति” । कथं स्वकीय एव काले क्लिष्टमिति निन्दितम् ॥ १००-१०६ ॥ प्रवर्तनमित्याह-काले खेपां चलागम इति । उक्त एवं काले वुद्ध्या विषमविज्ञानं विपमं च प्रवर्तनम् । यस्माद् बलवन्तो भवन्ति, तस्मात् तत्रैव सातवलाः प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत् ॥१०७॥ सन्तो व्यज्यन्त इत्यर्थः ॥ १११ ॥ संक्षेपेण प्रज्ञापराधं दर्शयन्नाह-बुद्धयेत्यादि । विषममित्य- एते चान्ये च ये केचित्कालजा विविधा गदाः । नुचितम्, विपमं विज्ञानं खरूपत एव प्रज्ञापराधः । विषमप्र- अनागते चिकित्स्यास्ते वलकालौ विजानता॥११२॥ वर्त्तनं च 'प्रज्ञापराध शब्देनोच्यते । मनसो गोचरं तदिति, एतेषां चिकित्साकालक्रममाह-एते चेत्यादि । 'अन्ये । तद्विषमप्रवर्तनं विषमज्ञानं च मनःकार्य - प्रज्ञाविपयत्वेन च' इत्यनेनान्येऽपि कालविशेषप्रादुर्भाविनः शोथकुष्ठादीन मनसो गोचरमित्यर्थः । विषमवर्तनं च मनसो गोचरत्वेन सूचयति ॥ ११२ ॥ उपचारादुक्तम् , विसदृशमनोविषयज्ञानाद्विपमवाग्देहप्रवृत्ति- कालस्य परिणामेन जरामृत्युनिमित्तजाः। रपि भवति ॥ १०७ ॥ रोगाः स्वाभाविका दृष्टाः स्वभावोनिष्प्रतिक्रियः११३ निर्दिष्टा कालसंप्राप्तिाधीनां व्याधिसंग्रहे । स्वाभाविकानपि कालपरिणामव्यज्यमानतया इह कालजेड- चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा ॥ १०८॥ वरोधयितुमाह-कालस्येत्यादि । जरामृत्युरूपानिमित्ताज्जाता. मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः। जीर्णभुक्तमजीर्णान्नकालाकालस्थितिश्च या ॥ १०९ २ चिकित्साकममादेति। -