पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। २९५ जरामृत्युनिमित्तजाः, 'मृत्यु' शब्देनेह युगानुरूपायुःपर्यव- | अत्यादानमनादानमोकसात्म्यादिभिश्च यत् । सानभवः कालमृत्युयः । किंवा, जरामृत्योर्यनिमित्तम् - | रसानां विपमादानमल्पादानं च दूपणम् ॥ १२२ तन्माजाता जरामृत्युनिमित्तजाः, जरामृत्युनिमित्तं च प्राणिनां | अतिमृतितीक्ष्णानां गन्धानामुपसेचनम् । साधारणं देहनिवर्तकभूतखभावोऽदृष्टं च । अथ साभाविकानां असेवनं सर्वशश्च नाणेन्द्रियविनाशनम् ॥ १२३ ॥ का चिकित्सेलाह-वभावो निष्प्रतिक्रिय इति । साधारणचि- पूतिभूतविपद्विष्टा गन्धा ये चाप्यनार्तयः । किसया रसायनवर्ज जरा न प्रतिक्रियते, रसायनेन तु तैर्गन्धैत्रीणसंयोगो मिथ्यायोगः स उच्यते ॥ १२४॥ प्रतिक्रियत एव । तेन, "अन्य प्रयोगाच्यवनः सुवृद्धोऽभूत् । इत्यसात्म्येन्द्रियसंयोगस्त्रिविधो दोपकोपनः । पुनर्बुवा' इसादिरसायनप्रयोगेण समं न विरोधः । किंवा, सर्वशश्चाप्यदर्शन मिति भावतां सूक्ष्माणां च सर्वथाऽद- साभाविका जरादयो रसायनजनितमकांदुत्तरकालं पुनरपश्यं शनात् । अतिलिष्टमिति नेत्रप्रत्यासन्नम् । तामसानां रूपाणां संयतीति निष्प्रतिक्रियत्वेनोक्ता ॥ ११३ ॥ च दर्शनात् विनश्यति दृष्टिरिति संवन्धः । मिथ्यायोगः स निर्दिष्टं देवशब्देन कर्म यत् पौर्वदेहिकम् । इति द्विष्टभैरवादिरूपः । अतिसूक्ष्मदर्शनं व मिथ्यायोग एव हेतुस्तदपि कालेन रोगाणामुपलभ्यते ॥ ११४ ॥ शेयः । ओकसात्म्यादिभिरिति विपमादानमिति सम्बन्धः । संप्रति कर्मसंप्राप्तिकृतमपि गदं कालविशेषव्यज्यमानतया ओकसात्म्यादिवपम्ये राशिदोपवर्जप्रकलादिसप्तकदोपा दर्शयन्नाह-निर्दिष्टमित्यादि । कोलेनेति पच्यमानतालक्षितेन ग्रहीतव्याः । त्रिविध इति अयोगातियोगमिथ्यायो- गरूपः ॥ १२२-१२४ ।। कालेन युक्तं सत् कर्म कारणं भवतीत्यर्थः ॥ ११४ ॥ न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते । असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम्१२५ क्रियानाः कर्मजारोगाः प्रशमं यान्ति तत्क्षयात् ११५ मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते । | शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियकः स्मृतः१२६ कर्मणः फलसंवन्धिनियममाह-न हील्यादि महत्' इति विशेषणेन किश्चित् महत् कर्म प्रायश्चितबाधनीयफलं ददा- असात्म्यत्वं दर्शयति-असात्म्यमित्यादि । सहेति मिलितं लपि फलमिति दर्शयति । कर्मजानामचिकित्स्यसमाह शरीरेण । आत्मतामाविष्कृतरूपता न याति । एतेन, - क्रियाना दलादि । तत्क्षयादिति कर्मक्षयात् । कर्मक्षयश्च | यदुपयुक्तं प्राकृतरूपोपघातकं भवति, तदसात्म्यमिति । कर्मफलोपभोगादेव भवति ॥ ११५॥ इस्थमसात्म्यार्थजस्य च्यारिन्द्रियद्वारभूतत्वेनैन्द्रियकत्वं दर्श- यन्नाह-मिथ्येलादि । हीनयोगेनेहाऽयोगो प्रायः । ऐन्द्रियक अत्युग्रशब्दशवणात् श्रवणात् सर्वशो न च । इति इन्द्रियद्वारभूतः ॥ १२५-१२६ ॥ शब्दानां चातिहीनानां भवन्ति श्रवणाजडाः ॥११६ परुपोभीपणाशस्ताप्रियव्यसनसूचकैः । वेदनानामसात्म्यानामित्येते हेतवः स्मृताः । शब्दैः श्रवणसंयोगो मिथ्यायोगः स उच्यते ॥११७ सुखहेतुः समस्त्वेकः समयोगः सुदुर्लभः ॥ १२७॥ असंस्पर्शीऽतिसंस्पशी हीनसंस्पर्श एव च । दुःखरूपवेदनाहेतुं प्रपञ्च्योक्तमुपसंहरति वेदनानामित्यादि । स्पृश्यानां संग्रहेणोक्तः स्पर्शनेन्द्रियवाधकः ॥११८॥ असात्म्यानामिति दुःखानाम् । अथ सुखरूपवेदनाहेतुः क 'यो भूतविपघातानामकालेनागतश्च यः। इत्याह---सुखेत्यादि । समयोग इति कालवुद्धीन्द्रियार्थानां स्नेहशीतोष्णसंस्पर्शी मिथ्यायोगः स उच्यते ॥११९ सम्यग्योगः । सुदुर्लभ इति कालादिसम्यग्योगस्य विरहत्वेन क्रमागतमसात्म्येन्द्रियार्थसंयोगं विवृणोति-अत्युप्रेत्यादि । सुदुर्लभलात् । प्रायो हि कालादीनां मध्ये अन्यतरेणाप्ययो- सर्वशो न. बेति सर्वयोगशब्दाश्रवणात् । स्पृश्यानामिति गादिना पुरुपः संवध्यते । तेन च नित्यातुराएव पुरुषा स्पृश्यत्वेनोक्तानां शास्त्रेऽभ्यशोत्सादनादीनाम् । भूताः सवि- भवन्ति, 'अनातुरारोगानामयादि' खस्थव्यपदेशः पुरुषाणां पक्रिमिपिशाचादयः । यो भूतविपवातानां संस्पर्शः, तथा क्रियत इति भावः ॥ १२७ ॥ कालेनागतः मेहशीतोष्णसंस्पर्शश्चेति योजना । तत्राकाले नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः। स्नेहसंस्पर्शो यथा अजीर्णे कफवृद्धिकाले अभ्यस्पर्श उष्णे | हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः ॥ १२८ ॥ चोष्णस्पर्शोऽकालेनांगतो ज्ञेयः ॥ ११६-११९ ॥ सन्तीन्द्रियाणि सन्त्यर्था योगो न च नचास्ति रक। रूपाणां भास्वतां दृष्टिविनश्यति हि दर्शनात् । न सुखं कारणं तस्माद्योग एव चतुर्विधः ।। १२९ ॥ दर्शनाचातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात् ॥ १२०॥ संप्रति सम्बग्योगस्योपादेयतां दर्शयितुमयोगादीनां हेयतां द्विष्टभैरववीभत्सदूरातिश्लिष्टदर्शनात् । दर्शयितुं योगमेव चतुर्विध कारणत्वेन दर्शयन्नाह–नेन्द्रिया- तामसानां च रूपाणां मिथ्यासंयोग उच्यते ॥१२॥ । णीत्यादि । ननु कथमिन्द्रियार्थयोः सुखदुःखकारणत्वेनोपल-.