पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ शारीरस्थानम् भ्यमानयोरप्यकारणलमित्याह-सन्तीत्यादि । योगो न चेति । इप्सितेऽर्थ प्रवर्तयन्ती द्विष्टे च निवर्तयन्ती, प्रवृत्तिनिवृत्ति इन्द्रियार्थयोः संबन्धो न च, न सुखमितिच्छेदः । इन्द्रिया- ' विपयस्य सुखदुःखहेतुत्तामपेक्ष्य सुखदुःखे जनयतीति र्थयोर्योगाभावे अकारणत्वेन, सति तु योगे कारणत्वेन वाक्यार्थः । यथोक्ततृष्णायाः मुखदुःखहेतुत्वं दर्शयन्नाह- योगएवान्वयव्यतिरेकाभ्यां कारणमवधार्यत इति भावः 1 उपादत्ते हीत्यादि । वेदनाश्रयसंज्ञकानिति वेदनाकारणत्वेनो. अयं च योग इन्द्रियाविधिकृत्य स्पष्टत्वेनोक्तः । तेन, कान कालाद्ययोगादिरूपान् । अथ तृष्णा चेत् मुखदुःखका- प्रज्ञाकालयोरपि बोद्धव्यः । एतचेन्द्रियमर्थ चानुपादेयं कला - रणम्, तत् किमिन्द्रियार्थेनापरेण कारणेनेलाह स्पृश्यत । चतुर्विधयोगस्य कारणत्वं योगानामेव हेयोपादेयत्वेन इत्यादि । अनुपादान इति अविद्यमानार्थरूपे स्पर्शकारणे, दर्शनार्थ कृतम् ॥ १२८ ॥ १२९ ॥ 'अर्थ विना नार्थस्य स्पर्शो भवति । अथ न भवत्यर्थस्पर्शन्ततः किमित्याह 'नास्पृष्टो वेत्ति वेदना' इति, अर्थस्पर्शशून्यः सन् नात्मेन्द्रियमनोवुद्धिगोचरं कर्म वा विना । न सुखदुःखे अनुत्पन्नसादेव वेत्तीत्यर्थः ॥ १३२ ॥ १३३ ।। सुखदुःखं यथा यत्तु वोद्धव्यं तत्तथोच्यते ॥१३०॥ बेदनानामधिष्टानं मनो देहश्च सेन्द्रियः । परमार्थतस्त्वात्मेन्द्रियमनोबुद्ध्यर्थादृष्टान्येव तथायुक्तानि केशलोमनखाग्रान्नमलद्रवगुणैर्चिना ॥ १३४ ॥ मुखदुःखकारणानीति दर्शयबाह-नात्मेत्यादि । गोचर इन्द्रियार्थः । कर्म अदृष्टम् । तत्र आत्मानं विना नोष्णादी । चेदनानां किमधिष्ठानमित्यस्योत्तरमाह वेदनानामियादि । सुखदुःखे भवतः । इन्द्रियादीनां च मुखदुःखकारणत्वं निरस्तः । तदेव स्पष्टार्थ विवृणोति केशेत्यादि । किंवा, देहः सेन्द्रिय इत्यनेन निरिन्द्रियो देहो केशलोमादिको स्पष्टमेव । कर्मापि च शुभं सुखकारणम् , अशुभं च दुःखकार- इन्द्रियाण्यपि प्राधान्यख्यापनार्थ पृथग् वेदनाश्रयत्वेन सेन्द्रि- णम् । यद्यात्मादय एव कारणम् , तत् किमर्थ कालाद्ययोगा- तियोगादय इहोच्यन्त इलाह-यथेत्यादि । यद वोद्धव्यं । चग्रहणेनोच्यन्ते । घेदनाया देहेन्द्रियगतत्वं तदाधारत्वेन मुखदुःखं यथा बोद्धव्यं कार्यवशात् भवति, तथैवोच्चते ! प्रतीयमानखाज्ज्ञेयम् । द्रवं मूत्रम् । गुणाः शब्दादयः । शरीरगता एते हि केशादयो न वेदनाधारा इत्यनुभव एव नान्यथा, सात्म्याऽसात्म्येन्द्रियार्थजन्यत्वेन सुखदुःखे प्रतीय- माने चिकित्सायामुपयुक्ते भवतः, नात्मादिजन्यत्वेन । प्रमाणम् । या तु मूत्रपुरीपगता वेदना ब्रहणीमूत्रकृच्छ्रादौ आत्मादिजन्यत्वेनेह सुखदुःखे अभिधीयेते, न छात्मादयः वक्तव्या, सा मूत्रपुरीपाधारशरीरप्रदेशस्यैव बोध्या ॥ १३४॥ सुखदुःसहेतुतया प्रतिपद्यन्ते, किन्लसात्म्येन्द्रियार्थयोगादय योगे मोक्षे च सर्वासां वेदनानासवर्तनम् । एव दुःखहेतवस्त्यज्यन्ते, सुखहेतवः सात्म्यन्द्रियायोगाद- मोक्षे निवृत्तिनिःशेपा योगो मोक्षप्रवर्तक १३५॥ यस्तूपादीयन्ते इति भावः ॥१३०॥ क चैता बेदनाः सर्वा इत्यस्योत्तरम् योग इत्यादि । योगः स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो सानस एव च । "अनारंमाद" इत्यादिग्रन्थे वक्ष्यमाणः । मोक्षोऽत्यन्तशरी- द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः ॥ १३१॥ रोच्छेदः । निःशेपेति न पुनर्भवति । एतेन, योगे न निवृत्ता इदानीं सकलकारणव्यापकं योगं व्युत्पादयितुमैन्द्रियकं | वेदना भवतीति सूचयति । मोक्षप्रवर्तक इति मोक्षकारणम् । मानसस्पर्श दर्शयितुमाह-स्पर्शनेन्द्रियसंस्पर्श इति । अथेने- किंवा, 'योगमोक्षौ निवर्तकौ' इति पाठः, तदा, अस्मिन् पक्षे न्द्रियाणां संवन्धः स्पर्शनेन्द्रियकृतो भवति, चक्षुरादीन्यपि यद्यपि योगमोक्षयोर्वेदनानिवर्तकत्वं योगे मोक्षे च' इलादिना स्पृष्टमेवार्थ जनयन्ति, यदि ह्यस्पृष्टमेव चक्षुः श्रोत्रं प्राण लोकानोक्तम् , तथापि योगमोक्षयोरिह कर्तृतया वेदना- वा वेत्ति, तदा विदूरमपि गृह्णाति । तस्मात् स्पृष्टलमिन्द्रि- निवृत्तिं दर्शयति, इति न पौनरुक्त्यम् ॥ १३५॥ बाणां प्रतिपद्यते, मानसस्तु स्पर्शश्चिन्त्यादिना अर्थेन समं आत्मेन्द्रियमनोर्थानां सन्निकर्षात्प्रवर्तते । सूक्ष्मोऽस्त्येव, येन मनः किश्चिदेव चिन्तयति, न सर्वम् ।। सुखदुःखमनारम्भादात्मस्थे मनसि स्थिरे ॥ १३६॥ तेन, यन्मनसा स्पृश्यते, तदेव मनो गृह्णातीति स्थितिः १३१ | निवर्तते तदुभयं वशित्वं चोपजायते । इच्छा षात्मिका तृष्णा सुखदुःखात्प्रवर्तते। सशरीरस्य योगशास्तद्योगमृषयो विदुः ॥ १३७ ॥ तृष्णा च सुखदुःखानां कारणं पुनरुच्यते ॥ १३२॥ यथा योगो वेदनानिवर्तको भवति, यश्च योगत्तमाह-- उपादत्ते हि सा भावान् वेदनाश्रयसंज्ञकान् । आत्मेत्यादि । अनारंभादिति विपयोपादानार्थ मनसोऽनव- स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदनाः ॥ १३३ स्थानात् । आत्मस्थे मनसीति विषये निवृत्ते केवलात्मज्ञा- सुखदुःखोत्पत्तिक्रममाह--इच्छेत्यादि । सुखादिच्छारूपा | नस्थे । स्थिर इत्यचले आत्मज्ञानप्रसक्त एवेति यावत् । तदु- तृष्णा, दुःखाच द्वेपरूपा तृष्णो प्रवर्तते । इयं चोत्पन्नतृष्णा | भयमिति सुखदुःखम् । योगधर्मान्तरसंप्राप्तिमाह-वशित्वमि- त्यादि । वशित्वं वक्ष्यमाणमष्टविधमैश्वर्यवलम् । 'सशरीरस्य' १ कार्यमिति पाठान्तरम् । २ जिहासा तृष्णेति पाठान्तरन् । । इतिपदेन शरीरेण सहैव वशित्वं भवतीति दर्शयति ॥ ८७ ॥