पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] .चक्रदत्तव्याख्यासंवलिता। २९७ आवेशश्चेतलो ज्ञानमर्थानां छन्दतः क्रिया। स्मृतिः सत्तेवनाद्यैश्च धृत्यन्तैरुपलभ्यते । दृष्टिःश्रोनं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्॥१३॥ स्मृत्या स्वभावं भावानांसरन् दुःखात्प्रमुच्यते ४५ इत्यष्टविधमाख्यातं योगिनां चलमैश्वरम् . अथस्मृतिः कथं दुःखममोपे कारणमिखाह-स्मृत्वेत्यादि । शुद्धसत्वसमाधानात्तत्सर्वमुपजायते ॥ १३९ ॥ खभावमिति प्रत्यात्मनियतरूपम् । गुरुवचनादि प्रथमप्रतिप- आवेश इत्यादि । आवेशः परपुरप्रवेशः । चेतसो ज्ञान- नमात्मादीनां रूपं परस्परभिन्नं परस्परानुपकारकत्वेन व्यव- सिति परचित्तज्ञानम् । अर्थानां छन्दतः क्रियेति अर्थानां | स्थितं स्मरन् न कचिदपि प्रवर्तते, अप्रवर्तमानश्च न दुःखेन छन्दतः फरणम् । इष्टिरतीन्द्रियदर्शनम् । श्रोत्रमतीन्द्रियश्र- | प्रकृतिजन्येन युज्यत इत्यर्थः ॥ १४५ ॥ वणम् । स्मृतिः सर्वभावतत्त्वस्मरणम् । कान्तिरमानुपी गान्तिः । इतिश्चाप्यदर्शन मिति यदेच्छति तदा दर्शनयो- वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते । ग्य एव न दृदयते, चदा चेच्छति तदा दृश्यते । किंवा निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात् ॥१४६ आवेशश्चतस इति परचेतसः प्रवेशः, ज्ञानमिति सर्वमतीता- सत्वानुबन्धादभ्यासाज्ज्ञानयोगात्पुनः श्रुतात् । नागतादिज्ञानम् । शेषं पूर्ववत् । ऐश्वरमिति योगनभावादुपा-दृष्टश्रुतानुभूतानां स्मरणात्स्मृतिरुच्यते ॥ १७ ॥ तैवर्यकृतम् । शुद्धसत्वसमाधानादिति नीरजस्तमस्कत्य मनस इदानी स्मृतिप्रस्तावात् स्मृतिकारणान्याह-वक्ष्यन्त इत्या- आत्मनि सन्यगाधानात् ॥ १३८॥ १३९ ।। दि । निमित्तग्रहणं कारणज्ञानम् , कारणं हि दृष्ट्वा कार्य सर- मोक्षो रजस्तमोऽभावात् वलवकर्मसंक्षयात् । ति । रूपग्रहणमाकारग्रहणम् । यथा-वने गवयं दृष्ट्वा गांस्म- वियोगः कर्मसंयोगैरपुनर्भव उच्यते ॥ १४० ।। रति। सादृश्याद् यथा पितुः सदृशं पुरुपं दृष्ट्वा पितरं स्मरति । अथ कथं मोक्षो भवति, कञ्चेलाह-मोक्ष इत्यादि । वलय | सविपर्ययादिति अत्यर्थचेसादृश्यादपि स्मरणं भवति । यथा- स्कर्मसंदायादिति अवश्यभोक्तव्यफलस्य कर्मणः क्षयात् । सर्व | अत्यर्थकुरूपं दृष्ट्वा अत्यर्थसुरूपं सरति प्रतियोगिनम् । सला- संयोगैरिति सर्वैरात्मसंयन्धिभिः शरीरयुधहकारादिभिः । न नुवन्धादिति मनसः प्रणिधानात्, सतव्यस्सरणाय प्रणिहि- पुनः शरीरादिसंबन्धो भवतीत्यपुनर्भवः ॥ १४० ॥ तमनाः स्मर्तव्यं सरति । अभ्यासादिति अभ्यस्तमर्थमभ्या- सवलादेव स्मरति। ज्ञानयोगादिति तत्त्वज्ञानयोगात् । उप- सतामुपासनं सम्यगसतां परिवर्जनम् । जाततत्त्वज्ञाने हि तद्वलादेव सर्व स्मरति । पुनःश्रुतादिति व्रतचोपवासश्च नियमाश्च पृथग्विधाः ॥ १४१॥ श्रुतोऽप्यर्थः विस्मृतः पुनरेकदेशं श्रुत्वा त्मयते । स्मृतिका- -धारणं धर्मशास्त्राणां विज्ञानं चिजने रतिः। रणमभिधाय स्मृतिरूपमाह-दृटेत्यादि ।ष्टं प्रत्यक्षोपल- विपयेप्वरतिमोक्षे व्यवसायः परा धृतिः ॥ १४२ ॥ क्षणम् । श्रुतं वागमप्रतीत । तेन, सर्वपूर्वानुभूतावरोधः । कर्मणामसमारम्भः कृतानां च परिक्षयः। क्वचित् 'स्मरणं स्मृतिरुच्यते' इति पाठः, तनापि नैष्क्रम्यमत्तहङ्कारः संयोगे भयदर्शनम् ॥ १४३ ॥ नार्थभेदः॥ १४६ ॥ १४७ ॥ मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम् । एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम् । तत्त्वस्मृतरुपस्थानात् सर्वमेतत्प्रवर्तते ॥ १४ ॥ तत्त्वस्मृतिवलं, येन गता न पुनरागताः॥ १४८॥ प्रस्तावान्मोक्षोपायमाह- सतामित्यादि । परा धृतिरिति | अयनं पुनराख्यातमेतद्योगस्य योगिभिः । चलितमनोनियमनम् । कर्मणामसमारंभ इति अनागतथर्मा संख्यातधर्मः सांख्यैश्च मुक्तैर्मोक्षस्य चायनम् ॥१४९ धर्मसाधनानामकरणम् । कृतानां च परिक्षय इति जन्मान्तरैः कृतानां कर्मणां फलोपभोगात परिक्षयः । नैष्क्रम्य संसारनि- एवं स्मृति सामान्येन प्रतिपाद्य तत्त्वस्मृतेर्मोक्षसाधकत्वं प्क्रमणेच्छा । अनहकार इति ममेदमहमसीत्यादिबुद्धिव- दर्शयन्नाह-एतदित्यादि । एकमयनमिति श्रेष्ठः पन्थाः । नम् । संयोग इति आत्मशरीरादिसंयोगे । मनोबुद्धिसमाधा- मुक्तरिति जीवन्मुक्तैरिति ज्ञेयम् , सर्वथा मुक्तानां शरीराभावे- नमिति मनोबुद्ध्योरात्मनि समाधानम् । सर्वगेतदिति "कर्म-/ नौपदर्शकलाभावात् । तलस्मृतिवलमिति तत्त्वस्मृतिरूपवलम्। णामसमारंभः" इत्याद्युक्तम् । तत्त्वस्मृतिरात्मादीनां यथाभू- किंवा, तत्त्वस्मृतिर्वलं यत्र मोक्षसाधनमार्गे, तत्तत्त्वस्मृतिव- तानुस्मरणम् , सा च, आत्मा शरीरायनुपकार्यः शरीरादयश्च लमिति । येनेति, येन यथा । गता इति मोक्षं रताः । न तदधीनभावी इत्यादिकम्मरणरूपतया स्मृतिः ॥१४१॥१४॥ पुनरागता इति मुक्ति याता न पुनरागच्छन्ति ॥१४८॥१४९॥ १ न पुनः शरीरादिसम्बन्धित्वेन भवन्नपुनर्भव पति पाठान्तरम् । २ तदधीनमावा इति संदन्वयन्यतिरेका इत्यर्थः । ३८ १ स्मृत्वेति पाठान्तरम् । २ वशित्वागमप्रतिपादकमिति पाठा- न्तरम् । ३ श्रेयःपन्था इति पाठान्तरम् ।