पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ चरकसंहिता। [ शारीरस्थानम् 1 सर्व कारणवहुःखमखं चानित्यमेव च । वेति दर्शयति। न क्षरत्यन्यथात्वं न गच्छतीयक्षरम् । अविद्य- न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता ॥ १५०॥ | मान लक्षणं यस्येत्यलक्षणम् । एतस्यैव मोक्षस्येतरपुरुपाऽशेयतां यावन्नोत्पद्यते सत्या चुद्धि तदहं यथा । दर्शयति-शेयमित्यादि। ब्रह्मविदामेवान मनः प्रत्येति, नाज्ञा- नेतन्मम च विशायशः सर्वमनिवर्त्तते ॥१५१ ।। नामहकारादिगृहीतानामित्यर्थः संग्रहो व्यताः ॥१५३॥१५५॥ इति श्रीमयरकचतुराननचक्रपाणिदत्तविरचितायामायु- इदानीं सझेपेण संसारहेतुमज्ञानम् , तथा मोक्षहेतुं च वेददीपिकायां चरकतात्पर्यटीकायां शारीरस्थाने सम्यग् ज्ञानं दर्शयन्नाई-सर्वमित्यादि । सर्व कारणवदिति सर्वमुत्पद्यमानं युध्यहकारशरीरादि । दुःखमिति दुःखहेतुरेव । कतिधापुरुपीयव्याख्या। अखमिति सर्व कारणवदेवात्मव्यतिरिक्तं परमार्थतः । न चात्मकृतकमिति न चात्मनोदासीनेन कृतम् । तत्रेति कारण- द्वितीयोऽध्यायः। वति बुद्धिशरीरादी ! म्यतेति ममता 'मगेयं युधिः' इत्यादिः अथातोऽतुल्यगोत्रीयं शारीरं व्याख्यास्यामः ॥ १॥ रूपा । अथ कियन्तं कालमियं भ्रान्या खतोत्पद्यते इत्याह -यावदित्यादि । सत्या बुद्धिः सम्यग् ज्ञानम् । यया सखया इति ह माह भगवानात्रेयः॥२॥ बुध्या । नैतद् बुद्ध्याद्यहं, किंतु भिन्न एवाहम् , तथा नैतद् अतुल्यगोत्रस्य रजाक्षयान्ते बुध्यादि मम, किंतु प्रकृतेः प्रपञ्च इति विज्ञाय । शस्त- हरो विसृष्टं मिथुनीकृतस्य । स्वसाक्षात्कारवान् । सर्वमतिवर्त्तत इति सर्व वुध्यादि किं स्याच्चतुष्पात्प्रभवं च पइभ्यो लजति ॥ १५० ।। १५१ ।। यत् स्त्रीपु गर्भत्वमुपैति पुंसः ॥३॥ तस्मिंश्चरमसंन्यासे समूलाः सर्ववेदनाः । पूर्वाभ्याये शरीरस्यादिसर्ग आध्यात्मिकनैष्ठिकमोक्षरूपचि- असंज्ञाज्ञानविज्ञाना निवृत्ति यान्त्यशेषतः॥ १५ कित्सायुक्त उक्तः, संप्रति गर्भादिसर्गमभिधातुमतुल्यगोत्री- योऽभिधीयते । अतुल्यगोत्रस्येति स्त्रिया अतुल्यगोत्रस्य पुंसः। चरमसंन्यास इति पश्चाद्धाविसकलकर्मसंन्यासे । प्रथमं हि | तुल्यगोत्रीयके हि भैथुनेऽधर्मो भवति धर्मशास्त्रेषु निषिद्ध- मोक्षोपयोगित्वेन गुरुवचनात् क्रियासंन्याराः कृत एव, परं खात् । रजःक्षयान्ते इति रजःप्रवृत्त्यन्ते । 'अन्ते' इतिपदेन खानुभवविरक्तनै न कृतः, अभ्यासादुद्भूतेन साक्षादृष्टभा- | रजःप्रवृत्त्यर्ह निषेधयति । रहोविसृष्टमिति विजने विसृष्टम् । वखभावेन यः सर्वसन्न्यासः क्रियते, तत्र समूलाः सर्ववेदन- शुक्रविसष्टये विजनएव प्रतिबन्धकलजाभावात् सम्यग् भ- ज्ञानादयश्च शरीरोपरमादेवोपरमन्ते । समूला इति सकारणाः, | वतीति रहः' इत्यनेन दर्शयति । मिथुनीकृतस्येलनेन सम्य- कारणं च बुद्ध्यादयः । संज्ञा आलोचनं निर्विकल्पकम् । शान | मेथुनप्रयोगं दर्शयति, विपरीतसुरतादींश्च निषेधति । सविकल्पकम् । विज्ञानं बुद्ध्यवसायः । किंवा, संशया नामो?- चतुष्पादपट्प्रभवत्वे उत्तरप्रन्धे व्यक्ते । अयं च शिष्यप्रश्न- खेन ज्ञानम् , विज्ञानं शास्त्रज्ञानम् । तत्त्वज्ञानमपि हि मोक्षं | तया निवेशितोग्रन्थः अज्ञशिष्यार्थाचार्यसन्मतिमात्रार्थो शेयः । जनयित्वा निवर्तत एव कारणाभावात् ॥ १५२ ॥ तेन, यः शिष्यश्चतुष्पदा विशेपं जानाति, स कथं 'शुक'श- अतःपरं ब्रह्मभूतो भूतात्मा नोपलभ्यते । ब्दाभिधेयं वेत्तीति न वाच्यम् ॥ १-३॥ निःसृतः सर्वभावेभ्यश्चिह्न यस्य न विद्यते ॥१५३ ॥ शुक्रं तदस्य प्रवदन्ति धीरा गतिर्ब्रह्मविदां चान नाज्ञस्तज्ज्ञातुमर्हति ॥ १५४ ।। यद्धीयते गर्भसमुद्भवाय। अन्न श्लोकः॥ वाय्वग्निभूम्यगुणपावत्तत् पड्भ्यो रसेभ्यः प्रभवश्च तस्य ॥४॥ प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः। कतिधापुरुपीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना ॥ १५५॥ प्रश्नस्योत्तरं-शुक्रमित्यादि । धीयत आरोप्यत इत्यर्थः । इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते शारीर- वाय्वादिपादवति वक्तव्ये यद् 'गुण' पदमधिकं करोति, तेन, स्थाने कतिधापुरुपीयो नाम प्रथमोऽध्यायः। प्रशस्तगुणवतामेव वाग्वादीनां विशुद्धशुक्रारम्भकलमिति दर्श- यति । वाय्वादिषु शुक्रारम्भकेपु 'पाद' व्यपदेशेन सर्वेषां 'सर्वविद्' इत्यादिप्रश्नस्योत्तरम् अतःपरमित्यादि । ब्रह्मभूत तुल्यशुक्रारम्भकत्वं दर्शयति । आकाशं तु यद्यपि शुक्ने पाच- इति प्रकृत्यादिरहितः । “चिठं यस्य न विद्यते' इत्यनेन, भौतिकेऽस्ति, तथापि न पुरुषशरीरान्निर्गत्य गर्भाशयं गच्छति, मुक्तात्मनः प्राणापानाद्यात्मलिझाभावाद्मकं चिहं नास्त्ये- किंतु भूतचतुष्टयमेव क्रियावद् याति, आकाशं तु व्याफ्कमेव १ दर्शयितुमाहेति पाठान्तरम् । २ श्रद्धानुभवविरक्तेनेति १ गर्भस्यादिरूपमभिधातुमतुल्यगोत्रीयोऽभिधीयत इति पाठा- पाठान्तरम् । ३ अभ्यासादुद्भुतवलेनेति पाठान्तरम् । न्तरम्।