पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता। २९९ तत्रागतेन शुक्रेण संवद्धं भवति । तेन, आकाशस्य गमना- | ऋतुकालश्च पोडशरानं यावत् । यदुक्तं "पोडश दिवसा भावादिह गर्भाशयगमनाभिधानप्रस्ताचे शुक्रगतत्वेनानभिधा- ऋतुकालः" इति । सुश्रुते तु द्वादशरात्रं ऋतुकाल उक्तः । नम् । अन्यत्रापि च भूतानां गमनप्रस्तावे आकाशं परिवक्ता- 'भूलाऽथवा नश्यति केन गर्भः' इत्यस्योत्तरम् अगित्यादि । मेव । यथा-"भूतैश्चतुर्भिः सहितः सुसूक्ष्मैमनोजवो देहमु- | पवनेनेति रुष्टपवनेन । कृते असृनिरोधे गर्भभ्रमोभवतीत्याह पैति देहाट्” इति । शुक्रं च पडूसाहारोत्पन्नमेव विशुद्धं गर्भस्य रूपं इत्यादि । गर्भाशये हि विवर्द्धमानं रुधिरं प्रभा- भवतीति कृत्वोक्तम् ‘पड्भ्यो रसेभ्यः' इत्यादि । यत्तु मधुरस्य -वात् गर्भलिङ्गानि कानिचिद्दर्शयतीत्यर्थः । असगेवमिति शुक्रजनकलमम्लादीनां च शुक्रविघातकलमुच्यते, तदत्यर्थो- | असगेव परम् । न च गर्भसंज्ञमिति न गर्भ ग्रन्थाद्याका- पयोगादिति ज्ञेयम् ॥ ४ ॥ रकम् ॥ ७-९॥ संपूर्णदेहः समये सुखं च ओजोऽशनानां रजनीचराणा- गर्भः कथं केन च जायते स्त्री। माहारहेतोर्न शरीरमिष्टम् । गर्भ चिराद्विन्दति सप्रजापि गर्भ हरेयुर्यदि ते न मातु- भूत्वाऽथवा नश्यति केन गर्भः॥५॥ लब्धावकाशा न हरेयुरोजः ॥ १० ॥ संपूर्णदेहः कथं जायते' इत्येकः प्रश्नः, 'समये कथं जायते' इति द्वितीयः, 'सुखं कथं जायते' इति तृतीयः । भूतेन गर्भाहरणे हेतुमाह--ओजोशनानामित्यादि । ओ- सप्रजापि इत्ववन्ध्याऽपि सती कथं चिरेण गर्म विन्दति ॥५॥ जोऽष्टविन्दुकमश्नातीत्योजोशनाः । यदि त्वोजोऽशना अपि शुक्रासृगात्माशयकालसम्पद गर्भ हरेयुस्तदा मातुर्नितरामाहारभूतमोजो लब्धावकाशत्वेन यस्योपचारश्च हितैस्तथान्नैः । हरेयुः । लब्धानकाशा इति प्राप्तगर्भिण्यभिगमनकारणाः॥१०॥ गर्भश्च काले च सुखी सुखं च कन्यां सुतं वा सहितौ पृथवा संजायते संपरिपूर्णदेहः ॥ ६॥ सुतौ सुते वा तनयान्वहून्वा । पञ्चानां प्रश्नानामुत्तरं शुक्रेयादि । 'संपत्' शब्दः शुक्रा कस्मात् प्रसूते सुचिरेण गर्भम् दिभिः प्रत्येकमभिसंवध्यते । शुक्रासगाशयानामुष्णत्वं संपद, एकोऽभिवृद्धिं च यमेऽभ्युपैति ॥ ११ ॥ आत्मनस्तु शुकशोणितयोगाधिष्टातुः शुभजीवकर्मयुक्तत्वं कन्यामित्यादि प्रश्नाष्टकम् । कन्यां कथं प्रसूत इति प्रथमः, संपत् , कालस्य बनति तीक्ष्णत्वादि संपत्, उपचारो गर्भिण्यु- सुतं पृथन् वेति द्वितीयः, सहितौ कन्यासुतौ वेति तृतीयः, पचारः । काल इति नवमे दशमे च मासे । यदुक्तम् "कालः सुतौ सहितौ इति चतुर्थः, सुते सहिते इति पञ्चमः, तन- पुनर्नवमं मासमुपादायादशमाद" इति । सुखीति व्याधिना यान् वहून् वेति षष्ठः, सुचिरात् कथं स्त्री प्रसूत इति सप्तमः, केनचिन्ने ग्रस्तः । सुखमित्यक्लेशेन ॥ ६ ॥ यमे युग्मे कथमेकोऽभिवृद्धिमभ्युपैतीत्यष्टमः ॥ ११ ॥ योनिप्रदोपान्मनसोऽभितापात् रक्तेन कन्यामधिकेन पुत्रं शुक्रासृगाहारविहारदोपात्। अकालयोगाद्वलसङ्ख्याच शुक्रेण तेन द्विविधीकृतेन । वोजेन कन्यां च सुतं च सूते गर्भ चिराद्विन्दति सप्रजापि ॥७॥ यथास्ववीजान्यतराधिकेन ॥१२॥ असृनिरुद्ध पवनेन नार्या शुक्राधिकं द्वैधमुपैति वीज गर्भ व्यवस्यन्त्यबुधाः कदाचित् । गर्भस्य रूपं हि करोति तस्या- यस्याः सुतौ सा सहितौ प्रसूते । रक्ताधिकं वा यदि भेदमेति स्तनमत्रावि विवर्द्धमानम् ॥ ८॥ द्विधा सुते सा सहिते प्रसूते ॥१३॥ तदग्निसूर्यश्रमशोकरोगै भिनत्ति यावद्वहुधा प्रपन्नः रुष्णानपानरथवाऽप्रवृत्तम् । शुक्रार्तवं वायुरतिप्रवृद्धः। दृष्ट्वासृगेवं न च गर्भसंझं तावन्त्यपत्यानि यथाविभागं केचिन्नरा भूतहृतं वदन्ति ॥९॥ कर्मात्मकान्यस्त्रवशात्प्रसूते ॥ १४ ॥ अकालयोगादिति ऋतुकालातिक्रमेण पुरुपेण संयोगात्, आहारमाप्नोति यदा न गर्भ: शोपं समाप्नोति परिनुतिं वा। १ हितस्तथाथैरिति पाठान्तरम् । २ विरुद्धमिति पाठान्तरम् । ३ तदग्निसूर्यश्रमरोपशोरिति पाठान्तरन् । १ पृथग्भेति पाठान्तरम् ।