पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ शारीरस्थानम् तं स्त्री प्रसूते सुचिरेण गर्भ वाचग्निदोषावपणौ तु यस्य पुष्टो यदा वर्षगणैरपि स्यात् ॥ १५ ॥ नाशं गतौ वातिकपण्डकः सः। कर्मात्मकत्वाद्विपमांशभेदात् इत्येवमष्टौ विकृतिप्रकाराः शुक्रासृजोर्वृद्धिमुपैति कुक्षौ । कर्मात्मकानामुपलक्षणीयाः ॥ २१ ॥ एकोऽधिको न्यूनतरो द्वितीय कस्मादित्यादि प्रश्नाष्टकम् । नरपण्डो नारिषण्डश्च नरना- एवं यमेऽप्यन्यधिको विशेषः ॥ १६ ॥ रिषण्डौ । वीजादिति शुक्रशोणितात् । उपतप्तवीजादिति रक्तनेत्याधुत्तरम् । अधिकेनेति पदं रक्तेन शुक्रेण च उपतप्तवीजजनकवीजभावात् । स्त्रीपुंसलिङ्गीति स्त्रीपुरुषसा- योजनीयम् । द्विविधीकृतेन द्विखण्डीकृतेन । यथा खवीजान्य-धारणनासिकाचक्षुरादिलिजयुक्तः, यानि तु स्त्रीपुंसयोरसाधा- तरे भागेऽधिकं यत् , तेन वीजेन । एतेन, यदि द्विविध भागे रणान्युपस्थध्वजस्तनइमथुप्रभृतीनि, तानि चास्य न भवन्तीति । एकत्र रक्तमधिकम् , अपरत्र शुक्रम् , एष विभागो भवति, असाधारणानि लिङ्गानि वृद्धन शुक्रेण रक्तेन वा जन्यानि । तदा सुतौ भवत इत्युक्तं भवति । यावद्वहुधा भिनत्तीति | इह समरक्तशुक्रारब्धे तु नास्त्यन्यतरवृद्धिरिति नोपस्थध्वजा- यावती वहुसंख्यां करोतीति चतुःपञ्चादिरूपाम् । प्रपन्न | दिविशेषलिङ्गभवनम् । द्विधा लीलपुरुपत्वोपजनकत्वे स्थितं आगतः शुक्रातवं वायुरिति संवन्धः । यथाविभागमिति यथा | रेतो यस्य स द्विरेताः । किंवा, स्त्रीपुंसलिङ्गीति स्त्रीपुंसयोर्य- शुक्ररकविभागो भवति, तथा कन्याः सुताश्च खवीजाधिक्या- | लिङ्गमुपस्थध्वजरूपम् , तद्युक्तएव स्त्रीपुरुषलिङ्गी उत्तरकाल- पेक्षया भवन्तीति । कर्मात्मकानि अखवशात् कर्माधीनत्वेन । भावीन्यस्य स्तनशुक्रप्रभृतीनि न भवन्ति । अस्मिन् पक्षे आहारमित्यादौ गर्भिण्या आहारप्राप्त्या गर्भस्याहारप्राप्तिः। बीजोपतापेनोत्तरकालभाविस्तनांदिप्रतिवन्धः कर्मवशादेवेति शुक्रासजोर्यः स्थूलसूक्ष्मरूपो विषमांशभेदो भवति, स तु जाय- ब्रुनते । किंवा, उपस्थध्वजौ यौ, तो गर्भसमकालमेव भवतः, मानगर्भकर्मवशादेव भवतीत्याह कर्मात्मकलादिति ॥१२-१६॥ | स्तनादि तूत्तरकालभावितया दुर्वलम् , चीजोपतापेनापि न कस्माद्विरेताः पबनेन्द्रियो वा चलवतोरुपस्थध्वजयोर्वानः, किंतु दुर्बलानामेव स्तनादीना- संस्कारवाही नरनारिषण्डः। मिति । यत्र समांशे शुक्रशोणिते भवतः, तत्र संयोगमहिनैव वक्री तथाभिरतिः कथं वा बीजांशे तापो भवतीति ज्ञेयम् । पवनेन्द्रियं विवृणोति---शुक्रा- सञ्जायते वातिकपण्डको वा ॥१७॥ शयमित्यादि । शुक्राशयं शुक्रस्थानम् । पवनेन्द्रियत्वं पचनशु- वीजात् समांशादुपतप्तबीजात् कलम् । शुक्रहीनपवनस्य चेदं शुक्रत्वम् यद् व्यवायकाले स्त्रीपुंसलिङ्गी भवति द्विरेताः। शुक्रसदृशरूपतया प्रवर्तनम् तद्वायुरेव परं व्यवायकाले याति। शुक्राशयं गर्भगतस्य हत्वा शुक्राशयद्वारेयादि संस्कारवाहि विवरणम् । द्वारविघटनेनेति करोति वायुः पवनेन्द्रियत्वम् ॥ १८॥ द्वारदूपणेन । संस्कारेण वाजीकरणादिना परं यस्य शुक्रमदुष्ट- शुक्राशयद्वारविघट्टनेन द्वारं सत् प्रवर्तते स संस्कारवाहः । अत्र च संस्कारवाहेन, संस्कारवाहं कुरुतेऽनिलश्च । सुश्रुतोक्ता आसेक्यसौगन्धिककुम्भीका अन्तर्भावनीयाः । मन्दाल्पवीजावबलावहाँ यतः, एतेऽपि संस्कारविशेषेणापि शुक्र त्यजन्ति, यदुक्तं तत्र क्लीवौ च हेतुर्विकृतिद्वयस्य ॥ १९ ॥ "पित्रोरत्यल्पवीर्यखादासेक्यः पुरुषो भवेत् । स शुक्र प्राश्य मातुर्व्यवायप्रतिधेन वक्री लभते ध्वजोच्छ्रायमसंशयम् । यः पूतियोन्यां जायेत स स्थाद्वीजदौर्बल्यतया पितुश्च । सौगन्धिकसंज्ञकः । स योनिशेफसोर्गन्धमाघ्राय लभते वलम् । ईर्ष्याभिभूताधपि मन्दहर्षा- स्वे गुदेऽब्रह्मचर्याधः स्त्रीय पुम्वत् प्रवर्तते । कुम्भीकः स तु.. वीारतेरेव वदन्ति हेतुम् ॥ २० ॥ १ अबार्थे वाग्भटेन-पुष्टोऽन्यथा वर्षगणैः कृच्छाज्जायेत १ पित्रोर्मातापित्रोः । आसेंक्यः पुरुपो जायते । स शुक्र नैव वा" इत्युक्तम् । व्याख्यातं च निवन्धकारेण अन्यथाऽन्यप्रका- प्राश्येति, स पुरुपोऽन्यपुरुषान्निजमुखन व्यवायं कारयित्वा तत्र रेण पूर्वोक्तविपर्ययेण रूक्षात्मना सेवितेन मातुराहाररसेनाल्पेन सिक्तं प्राश्यात्वाय । ध्वजोच्छार्य लिङ्गोत्थानम् । आसेक्यना- पुष्टश्चेतनामानावशेष एव वत्सरसन्दोहै: कृच्छाजायेत कप्टेन यो- माऽयं पण्डो मुखयोन्यपरपर्याय इति वृन्दटीकायां श्रीकण्ठदत्तः'। नितो निष्कामेत नैव वेति अथवा यावजीवं गर्भिण्या कुक्षावेवा- २ य इत्यावस्यार्थः योनिशेफसोर्गन्धमाघ्राय शिवयित्वा । अयं सीदेन ततो निष्कामेत् कुक्षावेवावतिष्ठते इति । २ गत्वेति | सौगन्धिकनामा पण्डो नासायोन्यपरपर्याय इति वृन्दटीकायां श्रीक-. पाठान्तरन्। ३ संस्कारवाहादिकरोति वायुरिति पाठान्तरम् । ण्ठदत्तः।