पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता। ३०१ विनेयः" इति; मन्देल्लादि । मन्दवेगमल्पवीजं ययोस्तो। निष्ठीविका गौरवमनसाद- तथा अबलाविति निसर्गयलरहिती । अहर्षाविति अनुत्साहौ। स्तन्द्राप्रहपो हृदयव्यथा च । क्लीयाविति दुष्टवीजी । अत्र यथोक्तगुणा स्त्री स्त्रीपण्डस्य, तृप्तिश्च वीजग्रहणं च योन्यां यथोक्तगुणः पुरुषस्तु पुरुपपण्डस्य हेतुरिति विज्ञेयम् । एतौ गर्भस्य सद्योऽनुगतस्य लिङ्गम् ॥ २३ ॥ खबीजी ज्ञेयौ, यदुक्तं भुश्रुते "अशुक्रस्त्वेव पण्डकः” इति । सव्यानचेष्टा पुरुषार्थिनी स्त्री मातुर्व्यवायप्रतिधेनेति व्यवायकाले विपनाजन्यासेन । प्रति स्त्रीस्वप्नपानाशनशीलचेष्टा । टितं यस्य शुक्र गर्भाशयं नियमानोपैति स 'वक्री' बुच्यते । सव्यात्तगर्भा न च वृत्तगर्भा वीजदौर्वस्यतया पितुर्वकी स्यादिति योजना । परव्यवाचं दृष्ट्वा सत्यप्रदुग्धा स्त्रियमेव सूते ॥ २४ ॥ प्राप्तध्वजोच्यायो व्यवायासक्तो भवति, स ईर्ष्यारतिः । यदुक्तं पुत्रं त्वतो लिङ्गविपर्ययेण सुश्रुते “दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते । ईपेकः व्यामिश्रलिङ्गां प्रकृति तृतीयाम् । स तु विज्ञेयः" इति । कर्मात्मकानामितिपदेन, एते क्लैव्य गर्भोपपत्तौ तु मनः स्त्रिया यं भेदाः प्राकनकर्मवलादेव प्रायो भवन्तीति दर्शयति ॥१७॥२१॥ जन्तुं ब्रजेत्तत्सदृशं प्रसूते ॥२५॥ गर्भस्य सद्योऽनुगतस्य कुक्षौ गर्भस्य चत्वारि चतुर्विधानि भूतानि मातापितृसंभवानि । स्त्रीपुंनपुंसामुदरस्थितानाम् । आहारजान्यात्मकृतानि चैव कि लक्षणं कारणमिप्यते किं सर्वस्य सर्वाणि भवन्ति देहे ॥ २६ ॥ सरूपतां येन च यात्यपत्यम् ॥ २२ ॥ तेषां विशेपावलवन्ति यानि गर्मत्येत्यादिपञ्चप्रश्नाः । सद्योऽनुगतस्येति सद्योगृहीतस्य । भवन्ति मातापितृकर्मजानि । कारणमित्यादि । कारणं किं तत् , येन कारणेन सरूपतां साह- तानि व्यवस्येत् सशत्वलिङ्गं श्वमपलं गर्मी यातीलर्थः । अयं च पञ्चमः प्रश्नः ॥ २२ ॥ सत्वं यथानूकमपि व्यवस्येत् ॥ २७ ॥ चीजग्रहणं शुक्रस्य ग्रहणम् । स्त्रीखनेलादि । स्त्रीविहिता २ यः पुरुषः स्थे गुदे स्वकीयपायावबहाचर्यादन्यपुरुष- खानपानाशनशीलचेष्टा । सव्येन पार्श्वन आत्तो गृहीतो गर्भो पार्वाधवायं कारयित्वा पश्चात् लीषु विपये पुमानिव प्रवर्तते पुरु- | यया सा सव्वात्तगर्भा । किंवा, सव्याजग ति पाठः । न च पवयवायं करोति, स कुम्भीकनामा पण्टो शेयः । अन्ये तु प्रथमं | वृत्तगर्भेति दीर्घगर्भेयर्थः । सव्यसने प्रकृष्टं दुग्धं यस्याः सा स्त्रीपु विपये तासामेव स्वकीयगुदविवरे पशुवत् पृष्ठभागे शिथिलेनैव | सव्यप्रदुग्धा । व्यामिश्रलिङ्गा च 'सव्यदक्षिणादिचेष्टा' इत्या- मेहनेन प्रवर्तते । किंनिमित्तमेतदित्याह-ब्रह्मचर्यात् छैन्यवशास- | दिना ज्ञेया । प्रकृति तृतीयामिति नपुंसकम् । गोपपत्तावि- सातप्रवृत्चित्वात् । ततश्चानया विप्रकृत्या ध्वजोच्छाये सजाते स एव त्यादिना सारूप्यमाह । गर्भोपपत्ती वीजग्रहणकाले मनो यं स्त्रीषु पुरुपवत् प्रवर्तते, स कुम्भीकनामा नपुंसकभेदः, गुदयोनि-जन्तुं प्रजेत् यं प्राणिनं मनसा ध्यायेत् । एतच वीजग्रहण- रयन् । अस्त्रोत्पत्तिहेतुः शास्त्रान्तरे वर्णितो यथा "माता व्यवार्य कालीनं मनसानुध्यानं प्रभावादेव चिन्यमानसदृशमपलं प्रति चेच वका स्याद्वीजदौर्बल्यतया पितुश्च" । गयी तु कुम्भीको-करोतीति ज्ञेयम् । किंवा, तत्कालीनचिन्तयैव वीज चिन्त्यमा त्पत्तिहेतौ काश्यपोक्त लोकमाह यथा “अरजस्कां यदा नारी नसदृशारम्भशक्तिकं क्रियते । दृष्टश्च मानसानामपि भावानां लेष्मरेता ब्रजेद्वतौ। अन्यसक्ता भवेस्प्रीतिर्जायते कुम्भकस्तदा" | भूतविशेपकरणे शक्तिविशेषः । यथा सङ्कल्पः शुमोदीरणं इति वृन्दमाधवटीकायों श्रीकण्ठदत्तः । २ दृष्टियोनिरयमीर्षकापर- | करोति, तथा दोहदाप्राप्तौ तचिन्तया गर्भविकृतिः, ईर्ष्या- पर्यायः । अत्रापि तवान्तरे पठितो हेतुर्यथा योभिभूतावपि भयादीनामोजःशुक्रक्षयकर्तृलमिलादि । एतदेव च सादृश्य- भन्दहावीरितेरेव वदन्ति हेतुम्" इति वृ. टी. श्री.। कारणं पश्यता पुनर्वक्तव्यम् , “यथा-या या यथाविधं ३ नुश्रुतोक्तपञ्चमपण्डलक्षणमत्र संस्कारवाहानन्तावनीयतया | पुत्रमाशासीदित्युपादाय सा सा तांस्तान् जनपदान् मनसा- चक्रेणोपेक्षितमपि अवश्यज्ञातव्यतया सन्निवेश्यते । यथा यो नुक्रमेद्" इति । जन्खनुध्यानं सादृश्यकारणमभिधाय साह- भायर्यायामृतौ मोहादङ्गनेव प्रवर्तते । ततः स्त्रीचेष्टिताकारो जायते | श्यकारणान्तरमाह गर्भस्येत्यादि । चत्वारीति निर्विशेषमाकांश पण्डसंशित ' इति । व्याख्यातं च श्रीकण्ठदत्तेन यथः यः | वर्जयित्वा भूतानि । चतुर्विधानीति विवृणोति मातेल्लादि। पुमान् मोहवशादतौ भायर्यायां विषयेऽजनावदुत्तानो, भूत्या | भातृसंभवानि रक्तगतानि, पितृसंभवानि शुक्रगतानि । आहा- व्यवहरति, तत्र स्त्रीचेष्टिताकारः पण्डो जायत । स पुमान् | रजानि तु शुक्रशोणितोत्तरकालं मातुराहारसंभूतरसजानि । ख्याकृतिः स्त्रीचेष्टितश्च खीबदधोभूतः. स्वमेह्स्यो प्रदेशेऽपरपुरुषा १ सब्याङ्गां इति पाठान्तरम् । २ सदृशत्वहेतुमिति वीर्यच्युति कारयति । पाठान्तरम्। ,