पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ चरकसंहिता। [ शारीरस्थानम् . आत्मकृतानीति आत्मप्रतिवद्धकर्मवशप्रसूतानि ज्ञेयानि । तत्र | वैगुण्यम् । आश्मघनानि पापाणखण्डाः । वेगाः काष्टादीनां शुभकर्मणा सदृशरूपजनकानि, अशुभकर्मणा तु विसदृशरूप- | त्रयाणाम् ॥ २८-३०॥ जनकानीति ज्ञेयम् । यानि लात्मनि सूक्ष्माणि भूतानि आति- भूतैश्चतुर्भिः सहितः सुसूक्ष्म- पाहिकरूपाणि, तानि सर्वसाधारणत्वेनाविशेपसादृश्यकारणा- मनोजवो देहमुपैति देहात् ।। नीति नेह बोद्धन्यानि । तत्र एवं चतुर्विधानां सादृश्ये किं कर्मात्मकत्वान्न तु तस्य दृश्यं सादृश्यकारणम् किंभूतं वेत्याह तेयामित्यादि । 'विशेषाद' दिव्यं विना दर्शनमस्ति रूपम् ॥ ३१ ॥ इतिपदेन सर्वाण्येव सादृश्यकारणानि भवन्ति, किंतु यानि वलवन्ति, तानि विशेषाभूयिष्ठसादृश्यं जनयन्तीति दर्शय- द्वितीयप्रश्नस्योत्तरम् भूतैरित्यादि । सुसूदमैरित्यनेन चाती- ति । अत्र चाहारभूतानां प्राक्तनकर्मापेक्षयैव सादृश्यकारणत्वं | न्द्रियत्वं दर्शयति । आकाशस्यहाक्रियत्वेन मनोगतिरेव भवतीति कृत्वा नाहारजानां ग्रहणं कृतम् , तेन कर्मण्येवा- भूतसहिता 'गति' शब्देनोच्यत इति दर्शितं भवति , देहा- हारजातानामवरोधो ज्ञेयः । पूर्व तु 'आहारजानि' इति पदेन | दिति त्रियमाणदेहात् । देहमित्युत्पद्यमानदेहम् । कर्मात्मक- तेषां विद्यमानतामात्रमुकं ज्ञेयम् । किंवा, मातृजादीनि हि सादिति कमांधीनसात् । तेन, कर्म धर्माधर्मरूपं यदेनं मानादिभिः सदृशं कुर्वन्ति नत्वाहारजातानि आहारसदृशं | भोगार्थ नयति, तदेव देहमुपयातीत्युक्तं भवति । अथ ग- फुर्षन्ति । तेन, तेपामिहानुपादानम् । तथा झुत्तराध्याये च्छन् किमित्ययं नोपलभ्यते म्रियमाणपुरुषादिलाह नत्वि- "यानि खल्वस्य रसजानि" इत्यादिना प्राणानुबन्धादीनि | त्यादि । तस्यात्मन आतिवाहिकशरीरयुक्तस्य दृइचं रूपं वक्तव्यानि, न च तानि सादृश्यरूपतयेह भवितुमर्हन्तितीह नास्तीति सूक्ष्मरूपत्वादिति भावः । अथ किं सर्व एवैनं न नोकतानि सादृश्यहेतुमभिधाय मनःसादृश्यहेतुमाह सत्त्वमि- पश्यन्तीलाह दिव्यं विना दर्शनमिति । दिव्यं दर्शनं दिव्यच- त्यादि । अनूकं प्राक्तनाऽव्यवहिता देहजातिः । तेन, यथाभू-वः । तेन, योगिन एव पश्यन्त्येनमिति दर्शयति ॥३१॥ कमिति यो देवशरीरादव्यवधानेनागत्य भवति, स देवसत्वो स सर्वगः सर्वशरीरभृञ्च भवति, यः पशुशरीरादेति, स पशुसत्वो भवतीत्यादि । स विश्वकर्मा स च विश्वरूपः। 'अपि'शब्दात् कर्मसंवन्धं जातिसंवन्धं च दर्शयति । तेन, स चेतना धातुरतीन्द्रियश्च फर्मवशादेव सत्वं राजसं तामसं सात्त्विकं भवति, तथा, स नित्ययुक् सानुशयः स एव ॥३२॥ मानुपादिजात्यनुरूपं च भवति ॥ २३---२७ ॥ अस्यैवातिवाहिकशरीरयुक्तस्यात्मनो धर्मान्तराण्याह स कस्मात्प्रजां स्त्री विकृतां प्रसूते सवेग इलादि । सर्वशरीरभृदिति सर्वशरीराणि भर्तु योग्यः । हीनाधिकाङ्गी विकलेन्द्रियां च । विश्वकर्मकरणक्षमो विश्वकर्माः विश्वरूपतां च नरपश्वादिश- देहात्कथं देहमुपैति चान्य- रीररूपतया कर्मवशाद्भजत इति विश्वरूपः । नित्यं बुद्ध्यादि- मात्मा सदा कैरनुवध्यते च ॥२८॥ मियुज्यत इति नित्ययुक् । सहानुशयेन रागादिना वर्तत इति बीजात्मकर्माशयकालदोपै- सानुशयः॥३२॥ तुस्तथाहारविहारदोषैः । रसात्ममातापितृसंभवानि कुर्वन्ति दोषा विविधानि दुष्टाः भूतानि विद्याद्दश पट् च देहे। संस्थानवर्णेन्द्रियवैकृतानि ॥ २९ ॥ चत्वारि तत्रात्मनि संश्रितानि वासु काष्ठाश्मधनाम्वुवेगा- स्थितस्तथात्मा च चतुर्पु तेषु ॥ ३३ ॥ स्तरोः सरित्स्रोतसि संस्थितस्य । आतिवाहिकशरीररूपभूतचतुष्टयव्यापकत्वकरणार्थ शरीरे यथैव कुर्युर्विकृति तथैव यानि संभवन्ति भूतानि, तान्येवाह-रसात्मेत्यादि । एतानि भूतानि सारूप्यहेतुप्रस्तावोक्तान्यपि प्रकरणवशात्तथा वक्तव्य- गर्भस्य कुक्षौ नियतस्य दोषाः ॥ ३०॥ रजःशुक्रानुक्तप्रतिपादनार्थ च पुनरुच्यन्ते । आत्मनि संधि- कसादित्यादिना विकलेन्द्रियांचेत्यन्तेन एकः प्रश्नः । तत्र | तानीति आत्मकर्मणाऽऽत्मन्यातिवाहिकदेहरूपतया यानि 'विकृताम्' इत्यस्य विवरणम् हीनेत्यादि । देहादित्यादि द्विती- | बद्धानि । स्थितस्तथात्मेति तेषु देहान्तरादिक्रियार्थ स्थितः । यः। सदा कैरनुवध्यते इति तृतीयः । ये तु 'विकृताम्' इतिपदेन कुरूपाम्, 'हीनाधिकाङ्गीम्' इतिपदेन च हीनामा १ धर्मरूपमिति पाठान्तरम् । २ "उत्तामन्तं स्थितं वापि दिरूपामेव कुरूपातिरिक्तां वदन्ति । तेषां मते प्रश्नभेदः मुलानं वा गुणान्वितं । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानच- स्यात् , तथा, अध्यायान्ते च वक्ष्यमाणसंख्याऽतिरिक्ता भव- | धुपः" इति श्रीगीतोपनिपदुक्तः दिव्यचक्षुशीतचक्षुरिति बोध्यम् । ति। आत्मीयकर्म आत्मकर्म । आशयो. गर्भाशया दोपो । ३ एक इति पाठान्तरम् ।