पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता ३०३ या गतिदेहान्तरादिनाऽत्मनः, सा तद्भूतव्यवस्थितस्योच्चते, न | द्धमिति भावः । अथ मनः सात्त्विकराजसतामसभेदाद्भिन्नं व्यापकस्य तस्य सर्वत्र सर्वगतलादित्यर्थः ॥ ३३ ॥ कुतस्तत्र पुरुपे भवतीलाह मनसो मनस्त इति, पूर्वजन्मन्यव- भूतानि मातापितृसंभवानि स्थितं यादृक् मनः, तस्मादिह जन्मन्यपि तागेव मनोभव- रजश्च शुक्रं च वदन्ति गर्ने । ति । उक्तंचान्यत्र "जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः। आप्यायते शुक्रमस च भूतै- तेनैवाभ्यासयोगेन तचैवाभ्यस्यते पुनः" इति । तनापि मन- यस्तानि भूतानि रसोद्भवानि ॥३४॥ उत्पत्ती 'कर्मात्मकानाम्' इति योज्यम् । तेन, कर्मक्शादेव मातापितृसम्भवानीति रजश्च शुक्रमिति यथासंख्यं माता- | पत्वेनैकरूपेणैव शरीरेण सर्वप्राणिनां भवितव्यमित्याह-भव- मनोभेदो भवति । नन्वेवं सति आत्मस्थसूक्ष्मभूतात्मरूपकरू. पितृसम्भवानीति ॥ ३४ ॥ न्तीत्यादि । आकृतिः संस्थानम् । रजस्तमसी अनेकतरतमा- भूतानि चत्वारि तु कर्मजानि दिभेदभिन्ने तथा कर्म चानेकविधा भिन्नम्, सत्यभिन्ने सूक्ष्म- यान्यात्मलीनानि विशन्ति गर्भम् । भूतरूपकारणे भेदकारणं न भवतीत्यर्थः ॥३६॥ सवीजधर्मी ह्यपरापराणि देहान्तराण्यात्मनि याति याति ॥ ३५॥ अतीन्द्रियैस्तैरतिसूक्ष्मरूपै- रात्मा कदाचिन्न वियुक्तरूपः । आत्मलीनानीति नित्यात्मसम्बद्धानि । आत्मलीनभूतानां न कर्मणा नैव मनोमतिभ्यां धर्मान्तरमाह–स वीजधर्मात्यादि । आत्मलीनभूतसन्तानो न चाप्यहङ्कारविकारदोषैः ॥ ३७ ॥ वीजखरपः, वीजं हि खसदृशम?रं करोति । तेन, अयम- रजस्तमोभ्यां हि मनोऽनुवर्द्ध प्यात्मलीन भूतसन्तानः सदृशं देहरूपं भूतान्तरसङ्गं कुर्वन् ज्ञानाद्विना तत्र हि सर्वदोषाः। बीजध! भवति । सा बीजधर्मिणीति वा पाठः, तदा सा गतिप्रवृत्त्योस्तु निमित्तमुक्तं भूतसन्ततिरित्तध्याहार्यम् । आत्मनीति मनोयुक्तात्मनि । मनः सदोपं बलवच्च कर्म ॥३८॥ यातीति गच्छति सति । याति गच्छति देहान्तराणीति यो- जना। आत्मनश्च गमनं मनोगमनमेव । परापराणीति वा आत्मा सदा कैरनुवध्यत इत्यस्योत्तरम्-अतीन्द्रियैरिति । पाटः । तदा पराणि. श्रेष्ठानि देवादिशरीराणि, अपराणि | वीजर्मित्वेनोक्तः । अहङ्कारविकारा एव दोषाः । अयं सूक्ष्म- अश्रेष्ठानि क्रियादिशरीराणीति योजनीयम् ॥ ३५ ॥ भूताद्यनुबन्धो मनस एवेत्साह-रज इत्यादि । रजस्तमोभ्यां मनः सर्वैर्भूतादिभिरनुवद्धं भवति । अत्रैव हेतुः ज्ञानादित्यादि। रूपाद्धि रूपमभवः प्रसिद्धः कर्मात्मकानां मनसो मनस्तः। ज्ञानादिति तत्त्वज्ञानात् तत्त्वज्ञानं विना मनः सदोषैर्युक्तं भवति । तत्त्वज्ञानात्तु निर्दोष भवतीत्याह सदोषत्वे मनसः भवन्ति ये त्वाकृतिवुद्धिभेदा किं भवतीत्याह-गतीत्यादि । गतिदेहान्तरगमनम् । प्रवृ. रजस्तमस्तत्र च कर्म हेतुः॥३६॥ त्तिर्धर्माधर्मक्रियासु प्रवृत्तिः । सदोपत्वे मनःसंसारहेतुर्भव- नन्वपरिदृश्यमाना भूतचतुष्टयी मनःप्रवृत्तिरुक्ता किमर्थतीति वाक्यार्थः । गतिप्रवृत्त्योहलन्तरमाह-बलवच कर्मे- खीकर्तव्या, यतः परिदृश्यमानमेवेदं पाड्भौतिकं शरीरं शुक्र- त्यादि । वलवदिति नियमविपाकम् । फलवदिति वा पाठः, शोणितकारणमस्तु, इत्याह-रूपाद्धीलादि । रूप्यत इति रूपं | तथापि स एवार्थः नियतं कर्मफलं कर्मवलादेव भवति । अत्र भौतिक शरीरम् । तेन, अभौतिकाच्छरीरात् भौतिकं शरीरं | प्रश्नोत्तरेषु यदधिकमुच्यते 'गतिप्रवृत्त्योः' इत्यादिना, तत्प्र- भवतीलागमप्रसिद्धम् । तेन, आगमादेव सांख्यदर्शनरूपादा- | करणवशादेव ज्ञेयम् ॥ ३७ ॥ ३८॥ तिवाहिकशरीरात् तदुक्तं शरीरमुत्पद्यते इति वाक्यार्थः । रोगा: कुतः संशमनं किमेषां यद्यपि शुक्ररजसी कारणे, तथापि यदैवातिवाहिक सूक्ष्मभूत हर्षस्य शोकस्य च किं निमित्तम् । रूपशरीरं प्राप्नुतः, तदैव ते शरीरं जनयतः, नान्यदा । यदि शरीरसत्वप्रसवा विकाराः शुक्रशोणितमातिवाहिकशरीरनिरपेक्षं गर्भ जनयति, तदा कथं न शान्ताः पुनरापतेयुः॥ ३९ ॥ जीवाधिष्ठानेन जनयेत्, न तु जनयति । तस्मादात्मस्थसूक्ष्म- 'रोगाः कुतः' इत्येकः प्रश्नः। 'संशमनं किम् इति द्वितीयः! भूतादेव वीजरूपात् शुक्रशोणितयुक्तागर्भजन्मेति । एतचात्म- हर्षस्य किं निमित्तम्' इति तृतीयः। शोकस्य किं निमित्तम्' स्थभूतं मातापितृजभूतेन समं शरीरकारणं कर्मवशादेव भव- । इति चतुर्थः। शरीरसत्वप्रभवा विकाराः कथं न शान्ताः पुनः तीलाह-कर्मेति । कर्मात्मकानामिति कर्मकारणकानाम् । किंवा रूपवत्तन्तुभ्यो रूपवान् पट उत्पद्यते इति प्रसिद्धम् । तेन, रापतेयुः' इति पञ्चमः। एवं संग्रहवक्ष्यमाणं पत्रिंशकं प्रश्नानां पूर्यते ॥३॥ आतिवाहिकशरीरादेव शरीरेण भवितव्यम् , कारणसदृशं कार्य भवति । ततश्चात्मधर्मित्वं सूक्ष्माणामात्मस्थितभावानां ति १ बोध्यमिति पाठान्तरम् । ।