पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [ शारीरस्थानम् प्रज्ञापराधो विपमास्तथार्थी तमिति तत्कालावश्यं रोगकर्तृतया पच्यमानम् । एतेन, हेतुस्तृतीयः परिणामकालः। बलवदेवमवश्यं रोगं ददातीति दर्शयति ॥ ४३ ॥ सर्वामयानां त्रिविधा च शान्ति- दैवं पुरा यत्कृतमुच्यते तत् र्शानार्थकाला.समयोगयुक्ताः ॥ ४०॥ तत्पौरुष यत्त्विह कर्म दृष्टम् । प्रज्ञापराधादयः प्रकरणवशात् पुनरुच्यन्ते । परिणामकाल प्रवृत्तिहेतुर्विपमः स दृष्टो इति कालपरिणाम इत्यर्थः ॥ ४०॥ निवृत्तिहेतुर्हि समः स एव ॥ ४॥ धाः क्रिया हर्पनिमित्तमुक्ता- प्रकरणाईवाख्यं कर्म तदनुपझं च पुरुपकारमप्याह-देव- स्ततोऽन्यथा शोकवशं नयन्ति । मित्यादि । तेन, प्रकरणालभ्यमानतया जनपदोन्द्वसनीयो- शरीरसत्वप्रभवास्तु रोगा- ताकर्मलक्षणेन समं न पौनरुत्यम् । पुरेति जन्मान्तरे । स्तयोरवृत्त्या न भवन्ति भूयः॥४१॥ इहेति इह जन्मनि । प्रवृत्तिहेतुरिति रोगप्रवृत्तिहेतुः । विषम इति अधर्मरूपं देवम् , रोगजनकश्च पुरुपकारः । समस्तु धा धर्मसाधनाः, ताश्च हर्पकारणधर्मकर्तृत्वेन कारणं दैवं धर्मरूपम् , रोगपरिपन्थी च पुरुपकारः । स इति भवति । ततोऽन्यथेति अधाः क्रियाः। तयोरवृत्त्येति शरीरमनसोः सन्तानोच्छेदात् । मोक्षे हि शरीरमनसी निव- प्रत्सवमज्ज्ञेियः । अन्ये तु "प्रवृत्तिहेतुः" इत्यनेन संसारभ- पुंलिशानिर्देशस्तु कर्मणि धर्माधर्मरूपतया तथा पुरुषकारस्य तेते । ततः सर्वथा रोगसन्ताननिवृत्तिभवति ॥४१॥ वृत्तिहेतुरिति, तथा "निवृत्तिहेतुः" इत्यनेन मोक्षहेतुरिति च रूपस्य सत्वस्य च सन्ततिर्या वर्णयन्ति ॥४४॥ नोतस्तदादिर्नहि सोऽस्ति कश्चित् । हैमन्तिकं दोपचयं वसन्ते तयोरवृत्तिः क्रियते पराभ्याम् प्रवाहयन् ग्रैथिमकमभ्रकाले। धृतिस्मृतिभ्यां परया धिया च ॥ ४२ ॥ घनात्यये वार्पिकमाशु सस्य ननु यद्यस्य निवृत्तिभवति, तदादिमद्भवति, तत् किं श- प्राप्नोति रोगाऋतुजान्न जातुं ॥४५॥ रीरमनःसन्ततिरादिमती, येन तस्या निवृत्तिास्तविकी रोगनिव- अथ कालकृतदोपनिमित्तरोगपरिहारस्य प्रतिकर्मणः कर्त- त्तिकारणमुच्यते इत्याह--रूपस्येत्यादि । रूपस्य शरीरस्य । व्यतामाह-हैमन्तिकमित्यादि । वसन्त इति चैत्रे । अभ्र- रूपं हि शरीरं रुप्यमाणत्वेन 'रूप' शब्देनोच्यते, यथा । "रूपाद्धि रूपप्रभवः' इत्यत्रोक्तम् । नोक्त इत्यागमे । "माधवप्रथमे भासि इत्यादिना "प्रवाहयेत" इलन्वेन यथा काल इति धावणे । धनात्सय इति मार्गशीर्षे । यदुक्तम्-- कुतो नोक्त इत्याह-न हि सोऽस्तीति । न हि सोऽस्ति न खभावादेवेति नोक्त इत्यर्थः । अथ येयमनादिमती शरी- योग्यतया वमनादिनेति ज्ञेयम् ॥ ४५ ॥ रमनःसन्ततिः, तत् कथं तस्या निवृत्तिरित्याह-तयोरित्या- नरो हिताहारविहारसेवी दि । तयोरिति शरीरसत्वयोः सन्तन्यमानयोः । पराभ्यामिति समीक्ष्यकारी विपयेप्यसक्तः। श्रेष्ठाभ्याम् । धृत्यादयस्तु यथा मोक्षकारणम् , तथोक्तं कति- दाता समः सत्यपरः क्षमावा- धापुरुषीये। अनादिरपि च शरीरसन्ततिर्यथा विनश्यति, नातोपसेवी च भवत्यरोगः॥४६॥ तथा च तत्रैवोक्तम् ॥ ४२ ॥ मतिर्वचः कर्म सुखानुबन्धं सत्वं विधेयं विशदा च बुद्धिः। सत्याश्रये वा द्विविधे यथोक्ते ज्ञानं तपस्तत्परता च योगे पूर्व गदेभ्यः प्रतिकर्म नित्यम् । यस्यास्ति तं नानुतपन्ति रोगाः । इति ॥१७॥ जितेन्द्रियं नानुतपन्ति रोगा- तत्र ग्लोकः। स्तत्कालयुक्तं यदि नास्ति देवम् ॥४३॥ इहाग्निवेशस्य महार्थयुक्तं प्रकारान्तरेण शारीरमानसरोगाणां चिकित्सा शान्ने व्य पत्रिंशकं प्रश्नगणं महर्षिः। वह्रियमाणामाह-सत्येत्यादि । आश्रयशब्देन शरीरमनसी अतुल्यगोने भगवान् यथाव- गृह्यते । पूर्व गदेभ्य इत्यनुत्पन्नेष्वेव रूपेषु । प्रतिकर्म नित्य निर्णीतवान ज्ञानविवर्धनार्थम् ॥ ४८ ॥ मनागतचिकित्सा नित्यम् । जितेन्द्रियमित्यनेन च रोगहेतु- | इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते अतुल्यगो- प्रज्ञापराधासात्म्येन्द्रियार्थवर्जन दर्शयति, प्रतिकर्मनित्यतया त्रीयशारीरं नाम द्वितीयोऽध्यायः॥ वाशक्यपरिहारकालकृतदोषचिकित्सां दर्शयति । तत्कालयु- १जन्तुरिति पाठान्तरम् । याधवो वैशाखस्तस्य प्रथमश्चत्रे १नानुपहन्तीति नानुपतन्तीति च पाठान्तरद्वयम् । ३ सुखानुवन्धीति पाठान्तरन. प्रत्यर्थः।