पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता । ३०५ - हेत्वितररोगाभावकारणमाह-नर इलादि । सम इति | पुरुषस्य अदुष्टयोन्यादेः खियाश्च संसर्गे । अयं चार्थः 'पुरुपस्य' भूतेषु समचित्तः। सुखानुबन्धमिति लिङ्गविपरिणामान्मत्या इत्यादिनैव लग्योऽपि पुनः 'शुक्रशोणितसंसर्गम्' इत्यादिग्रन्थे बचसा च योज्यम् । तेन चात्मनः कर्माण्युत्तरकालीनसुख- वक्ष्यमाणोऽपि कर्मविध्यर्थमनूद्यते तेन,न पौनरुक्तयम्। किंचा, फलानि शुभानि गृह्यन्ते । मत्वं विधेयं स्वायत्तं मनः । 'पुरुषस्य' इत्यादिना पूर्व, मैथुनात् प्रागनुपहतरेतस्त्वाद्युक्तम् , विशदा बुद्धिरिति न कदमला बुद्धिः । युद्धिश्वेह ऊहापोहबती 'तथा युक्त च इत्यनेन मैथुनसमयेऽपि शुक्रयोन्यादीनामदुष्टि- विवक्षिता । मतिस्तु स्मृतिचिन्तादि । ज्ञानं तत्त्वज्ञानम् ।| रुच्यते। मैथुनकाले हि ईर्ष्यादिना शुक्रदुष्टिः सम्भाव्यते । शुक्र- शेपं सुगममिति ॥ ४६-४८ ॥ शोणितसंसर्गमिति गुफशोणितमेलकम् । 'अन्तः' इत्यनेन गी- इति चरकचतुराननश्रीमशक्रपाणिदत्तविरचितायां चरकतात्प- | शयवाहागतं संसर्गमकारणं गर्भस्य निषेधयति। 'जीव' शब्देन चटीकायामायुर्वेददीपिकायामतुत्यगोत्रीयशारीरव्याख्या ॥ चेतना धातुरात्मा, नत्वात्मा व्यापकः । तत्कथमयमवक्रामती- याह-सत्वेत्यादि । सत्तसंप्रयोगादिति मनोगमनादित्यर्थः। तद् यथोक्तम्-"युक्तस्य मनसा तस्य निर्दिशन्ति मनःक्रिया" तृतीयोऽध्यायः । इति । यद्यप्यात्मा विभुत्वेन सर्वगतत्वेन न याति तथापि य- अथातः खुड्डीकां गर्भावक्रान्ति शारीरं व्याख्या- वास्य कर्मवशान्मनो याति,तव चैतन्योपलव्धेरात्मापि गतः' इति व्यपदिश्यत इति भावः। अथैवमुत्पन्नो गर्भः कथमभिवर्द्धते, स्यामः॥१॥ कथं वा जायत इत्याह-सम्यगुपचारैरिति,गर्भहितकरै रित्यर्थः । इति ह माह भगवानायः॥२॥ प्राप्तकाल इति प्राप्तप्रसवकालः,प्रसवकालो नवमदशममासौ। पूर्वा पाये शुक्रशोणिते गर्भकारणत्वेनोक्ते, नतु कृल्स परिपूर्णशरीर इति अव्यज्ञोपचितदेहः । सम्पच्छन्दो घलादिभिः गर्भकारणमुक्तम्, अतः सम्पूर्णगर्भकारणाभिधानार्थं खुडि- प्रत्येकमभिसम्बध्यते। समुदायादिति सम्योलकात्। 'एपाम्' कागर्भातकान्तिरुच्यते । खुड्डिकामियल्पाम् । गर्भस्यावका- | इत्यनेन, पुरुपस्येत्यादिग्रन्थोक्तान् रेतआर्तववीजसखसारम्य- तिर्मलक उत्पत्तिरिति यावत् ॥ १-२ ।। रससम्यगुपचारान् प्रत्यक्मृशति । एतदेव समुदायप्रभवत्वं पुरुपत्यानुपहतरेतसः स्त्रियाश्चामंदुष्टयोनिशो- | गर्भस्य प्रत्येक मात्रादिगर्भकारणमुत्पादनेन दर्शय- णितगर्भाशयाया यदा भवति संसर्ग ऋतुकाले, माह-मातृजश्चेत्यादि । सात्म्यजश्चेत्यत्र ‘सात्म्यशब्देन यदा चानयोस्तथैव युक्ते च संसर्ग शुक्रशोणित- | रसव्यतिरिक्तं रूपादि, उपचाराच सात्म्या ग्राह्याः । सात्म्यर- संसर्गमन्तर्गर्भाशयगतं जीवोऽचक्रामति सत्वस- | सस्तु 'रस' इत्यनेनैव गृहीतः। औपपादुकमिति आत्मनः शरी- प्रयोगात्तदा गर्भोऽभिनिवर्तते, स सात्म्यरसोप- | रान्तरसम्वन्धोत्पादकम् । एतच व्याकृतमेव पूर्वम्, तत्र यद्यपि योगादरोगोऽभिवईते सम्यगुपचारैश्चोपचर्यमाण- 'पुरुषस्थानुपहतरेतसः' इत्यनेन पितेव प्रथममुक्तः, तथापि स्ततः प्राप्तकालः सर्वेन्द्रियोपपन्नः परिपूर्णशरीरो मातृप्रथमतां दर्शयितुं 'मातृजश्चायम्' इति प्रथमं कृतम्, वलवर्णलत्वसंहननसम्पदुपेतः सुखेन जायते स. अत्र माता च गर्ने प्रधान कारणम् । येन आसेकात् प्रभृति मुदयादेपां भावानाम्-मातृजश्चायं गर्भः पितृज- | प्रसवपर्यन्तं मातुरेव गुणदोपावत्र विदधाति गर्भः प्रथमतस्तु श्चात्मजश्च सात्म्यजश्च रसजश्च अस्ति च खलु पुरुषस्य मैथुनखातळ्यात् तथा शरीरधारकप्रधानास्थिकारण- सत्यमोपपादुकमिति होवाच भगवानात्रेयः ॥ ३॥ खाचाग्रेऽभिधानं कृतम् ॥३॥ पुरुपस्येत्यादि । 'अनुपहतरेतसः' इति शब्देनैव 'पुरुषस्य' नेति भरद्वाजः, किं कारणम्, न हि माता न इति लभ्यते । यतः पुरुषस्यैव रेतसो गर्भजनकलमुक्तम् । तेन, | पिता नात्मा न सात्म्यं न पानाशनभक्ष्यलेह्योपयोगा 'पुरुषस्य' इति पदेन, य एव सम्पूर्णधातुः 'पुरुष'शब्देन | गर्भ जनयन्ति, न च परलोकादेत्य गर्भ लत्व- वाच्यो वालव्यतिरिक्तः, तं ग्राहयति । 'त्रियाच' इति पदमर्थ | मवक्रामति ॥४॥ लब्धं सत् यौवनयती नियं लम्भयति । संसर्गों मैथुनम् । ऋतौ यदि हि मातापितरौ गर्भ जनयेताम् , भूयस्यः पुप्पदर्शने प्रशस्तकालः ऋतुकालः । तेन ऋतुमानमादित्र्यहं | स्त्रियः पुमांसश्च भूयांसः पुत्रकामाः, ते सर्वे पुत्र- निषेधयति । यतः रजखलाभिगमनमलक्ष्मीमुखानाम्' इत्यादिना जन्माभिसन्धाय मैथुनधर्ममापद्यमानाः पुत्रानेव व्यहं निषेधः । आर्तवदर्शनंच शरदायूतुसाधाद् 'ऋतु' जनयेयुटुंहितृर्चा दुहितकामाः, न तु काश्चित् शब्देनोच्यते । यथा-ऋतावुप्तानि वीजानि प्ररोहन्ति, तथा | स्त्रियः केचिद्वा पुरुपा निरपत्याः स्युरपत्यकामा आर्तवदर्शनात् ऋतौ शुक्ररूपं वीजमुप्तमिति ऋतुसाधर्म्यम् । वा परिदेवेरन् ॥ ५॥ न केवलमेवम्भूतः संसर्गरूप एव गर्भकारणम् ,किंवा जीवाधि- छाने सतीत्याह-यदेत्यादि । तथा युक्त इति अदुष्टरेतसः १ सर्वाङ्गरेपचितदेह इति पाठान्तरम् । ।