पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ चरकसंहिता। [शारीरस्थानम् . पूर्वपक्षोद्धारेण सिद्धान्तं ग्राहयितुं - मात्रादिकारणानामका. तचोभयमिति समजलमनपत्लत्वं च । उभयनेति सात्म्य- रणत्वं भरद्वाजः प्रतिजानीते-नेतीति । यदि हीत्यादिना, | सेविन्यसात्म्यसेविन्यपि । यो रसानोपयुझे इति, रसश्चेत् गर्भ- मात्रादीनामकारणत्वे हेतुं ब्रूते। किंवा, अनेनैव मात्रादीनाम- कारणम् , तं च सर्व एव स्त्रीपुरुषाः सेवन्ते । तेन, सर्व एव कारणत्वं भरद्वाजेन प्रतिज्ञातम्। 'तत् किं कारणम्' इति हेतु- | सापत्याः स्युरिति भावः। अथ रसजोगर्भ इत्यस्य 'श्रेष्ठरसः' प्रश्नः। ततः नहि माता' इत्यादि हेतुकथनम्। अस्य चायमर्थः-- इत्यर्थो वर्ण्यते, तत्रापि दूपणान्तरमाह-श्रेष्ठनित्यादि । यतः--मात्रादयो गर्भकारणत्वेन प्रत्यक्षा गृह्यन्ते। ततः, न मात्रादयो गर्भकारणम् । यदि हीत्यादिना तु उपपत्तिविरोधोऽपि न खल्वपि परलोकादेत्य सत्वं गर्भमवक्रामति मात्राद्यकारणत्वे नास्तीति दर्शयति । तेन, न पौनरुक्तयम् । यदि हि एनमवक्रामेत् , नास्य किञ्चित् पौर्वदेहिक मैथुनधर्मो व्यवायः। पुत्रकामाः पुत्रानेव जनयेथुः, दुहितकामा स्यादविदितमदृष्टं वा, न च किञ्चिदपि स्मरति ॥९॥ दुहितुर्वा जनयेयुरिति योजना। नतु काश्चित् त्रिय इत्यन्न मैथु- नमापद्यमाना एच स्त्रियः पुरुपाश्च न परिदेवेरन वेति योजना। तस्मादेतर्महे-अमातृजश्चायं गर्भः अपितृज- मातापित्रधीनत्वेन गर्भस्य यदैवेच्छन्त्यपत्यम्, तदैव मैथुन- श्वानात्मजश्चासात्म्यजश्चारसजश्चन चास्ति सत्व- मापद्यमानाः सापत्याः स्युः। ततश्च सर्वांपत्यत्वे न केचित पार- मौपपाटुकमिति होवाच भरद्वाजः ॥ १० ॥ देवेरनित्यर्थः ॥ ४-५॥ “अस्ति च सत्वमौपपादुकम्” इति यदुक्तम् , तद्पयति- ...न चात्माऽऽत्मानंजनयति यदि ह्यात्माऽऽत्मानं न खल्वपीत्यादि । पौर्वदेहिकामेति पूर्वदेहानुभूतम् । अविदि- जनयेजातो वा जनयेदात्मानमजातो वा, तच्चोभ- तमदृष्टं वेति इह जन्मनि पूर्वदेहानुभूतं नाविदितमदृष्टं वा यथाप्ययुक्तम् न हि जातो जनयति सत्त्वात् , नचा- स्यात् , विदितं प्रलक्षव्यतिरिक्तप्रमाणोपलब्धम् , दृष्टं प्रत्यक्षोप- जातो जनयत्यसत्त्वात् तस्मादुभयथाप्यनुपपत्तिः। लब्धम् , एतद्विपर्ययादविदितमदृष्टंच विज्ञेयम् । ग च किञ्चि- तिष्ठतु तावदेतत् , यद्ययमात्मात्मानं शक्तो जन- दपि स्मरतीति नच पूर्वजन्मानुभूतं सारतीत्यर्थः । एवं म- यितुं स्यात् , नत्वेनमिष्टास्वेव कथं योनिपु जनये. न्यते-यन् मनः पौर्वदेहिकमनुभवति, तचेह जन्मन्यप्यनु- दशिनमप्रतिहतगति कामरूपिणं तेजोवलजववर्ण- | वर्तते, यथा यत् तेन जन्मान्तरानुभूतम्, तदिहजन्मन्यपि सत्वसंहननसमुदितमजरसमरुजममरम् एवंविधं तथैव स्मरति । यथा—देवदत्तो वाल्यानुभूतं यौवने स्मरति न ह्यात्मात्मानमिच्छत्यतो वा भूयः ॥६॥ चार्य तथा स्मरति। तेन न पूर्वापरजन्मन्येकं सत्वमिति । तस्मा- आत्मजत्वं गर्भस्य निषेधयति-न चात्मेत्यादि ।-आ- | दित्यादिना दूपणदूपितमित्यर्थ पुनर्निगमे दर्शयति ॥९-१०॥ त्मानं न जनयतीत्यर्थः । सत्त्वादिति जन्यस्यात्मनो विद्यमा नेति भगवानात्रेयः, सर्वेभ्य एभ्यो भावेभ्यः समु. नलात्, न च विद्यमानो जन्यते इत्यर्थः । असत्त्वादिति कार- | दितेभ्यो गर्भोऽभिनिर्वर्तते ॥११॥ णभूतस्यात्मनोऽजातपक्षेऽसत्वान्न कारणलमुपपन्नमित्यर्थः। अ भरद्वाजानुमतं आत्रेयवचसा दूपयति-नेतीत्यादि । स- त्रैव दूपणान्तरमाह--तिष्ठत्वित्यादि । -योनिध्विति जातियु मुदितेभ्य इति वचनात् प्रत्येकं मानादीनामितरकारणनिरपे- अतो बा भूय इति यथोक्तगुणयुक्तादप्यधिकं शुक्रादिपरमर्द्धि- क्षाणां गर्भकारणत्वं निषेधयति । तेन, मात्रादिसानिध्येऽपि तुल्यमित्यर्थः ॥ ६॥ गर्भकारणान्तरजीवावक्रमायभावाद् गर्भानुत्पादो युक्त एव असात्म्यजश्चायं गर्भः यदि हि सात्म्यजः, नच सामग्रीजन्ये कार्ये एकदेशस्याजनकत्वेनाकारणत्वम् । तर्हि सात्स्यसेविनामेवैकान्तेन प्रजा स्यात्, एवं सति तन्तूनामपि पटकारणानां कारणान्तरासान्निध्ये असात्म्यसेविनश्च निखिलेनानपत्याः स्युः, तच्चो- पटाजनकत्वेनाकारणत्वं स्यादिति भावः । इदमेव मात्रादिन- भयमुभयव दृश्यते ॥ ७॥ न्यत्वं गर्भस्य यतू–मानादिव्यतिरेकेणानुत्पाद्यमानलम् ॥११ अरसजश्चायं गर्भः यदि हि रसजः स्यात्, न केचित् स्त्रीपुरुषेवनपत्याः स्युः, न.हि कश्चिदस्त्ये- मातृजश्चायं गर्भः न हि मातुर्विना गर्भोत्पत्तिः पाम् , यो रसान्नोपयुक्ते श्रेष्ठरसोपयोगिनां चंगी स्यात् , नच जन्म जरायुजानाम् , यानि खल्वस्य जायन्ते इत्यतोऽभिप्रेतम् ; इत्येवं सत्याजौरभमार्गः गर्भस्य मातृजानि यानि चास्य मातृतः संभवतः संभवन्ति, तान्यनुव्याख्यास्यामः, तद्यथा त्वक मायूरगोक्षीरदधिधृतमधुतैलसैन्धवेक्षुरसमुद्गशा- लिभृतानामेचैकान्तेन प्रजा स्यात् , श्यामाकोद्रव- च लोहितं च मांसं च मेदश्च नाभिश्च हृदयं च कोद्दालककोरदूपककन्दमूलभक्षाश्च निखिलेनान- क्लोम च यकृच्च प्लीहा च वृकौ च वस्तिश्च पुरीपा- पत्याः स्युः, तच्चोभयमुभयत्र दृश्यते ॥ ८॥ धानं चामाशयश्च पक्वाशयश्चोत्तरगुदद्ध्वाधरगुदञ्च क्षुद्रान्त्रं च स्थूलान्त्रं च चपा च वपावह चेति १ योज्यगिति पाठान्तरम् । मातृजानि ॥ १२॥ स्यात्,