पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०७ अध्यायः ३] चक्रदत्तव्याख्यासंवलिता । एवंविधमेव मातुस्तावत् कारणखमाह-'मातृजश्चायं | तस्मात् स एव जातश्वाजातश्च युगपद्भवति, य- गर्भः' इति, गर्भोत्पत्ती मातुः कारणत्वं दर्शयिता जरायोरपि सिंश्चैतदुभ्यं संभवति जातत्वं जनिष्यमाणत्वं च; जन्मनि कारणवमाह-जन्मेलादि। जरायुरमरा, येन वेष्टिता स च जातो जन्यते, स चैवानागतेष्ववस्थान्तरे- मनुष्यादयः प्रजायन्ते । जरायुना वेष्टिता जायन्ते इति जरा- वजातो जनयत्यात्मनात्मानम् ।सतो ह्यवस्थान्तर- युजा मनुष्यादयः । संस्वेदजानां मशकादीनां उद्भिजादीनां गमनमात्रमेव हि जन्म चोच्यते तत्र तत्र वयसि भेकादीनां च भातरं विनापि जन्म भवति । अण्डजाना- | तस्यां तस्यामवस्थायाम्, यथा सतामेव शुक्रशोणि- मपि च यद्यपि माता कारणं भवत्येव जन्मनि, तथापि तजीवानां प्रासंयोगाद् त्वं न भवति, तञ्च सं- जरायुजमानुपस्नेह प्रकरणेऽभिप्रेतत्वेनाण्डजान् विहाय 'ज- योगाद्भवति, यथा सतस्तस्यैव पुरुपस्य प्रागपत्या- रायुजानाम्' इति कृतम् । किंवा, जरायुजस्याभिव्यक्तिरूपे पितृत्वं न भवति, तचापत्याद्भवति, तथा सत- जन्मनि बाघदभिव्यक्ति यथा माता कारणं भवति, न तथा | स्तस्यैव गर्भस्य तस्यां तस्यामवस्थायां जातत्वमजात- अण्डजे । तत्र हि जन्मादावण्डोत्पत्तिः । तत्रैव हि माता | त्वं चोच्यते ॥ १४ ॥ कारणम् , न जन्मन्यभिव्यक्तिरूपे । यत्तु "पितरं बिना न आत्मज इत्यादिना आत्मजत्वं व्युत्पादयति । 'अन्तरा- जरायुजानां जन्म' इति वक्ष्यति तज्जरायुजोत्पादे पितुरवश्या- | मोच्यते' इत्यनेन, गर्भकारणभूतमात्मानं पड्थातुसमुदाय- पेक्षणीयत्वोपदर्शनार्थम् । अण्डजास्तु मत्स्यादयः पितरं । वद् 'आत्म'शब्दाभिधेयान व्यावर्तयति । आचक्षत इति विनापि ऋतुविशेषप्राप्त्यैव भवन्तीति भावः । मातृजानीत्यस्य | आगमेषु । शाश्वतादिशब्दैर्बुवते वृद्धाः, अलोट्यमित्यलोभ्यम्। विवरणम्-यान्यस्य मातृतः संभवतः संभवन्तीति संभवतो | गर्भत्वेन जनयत्यात्मानमिति गर्भखरूपो यः पधातुरात्मा, गर्भस्य यानि मातृत इति मातुरागतात् शोणितात् संभवन्त्यु- जनयतीत्यर्थः । गर्भस्यात्मशब्दाभिधेयतामाह-'आत्म- स्पद्यन्ते, तानि मातृजानि त्वगादीनि अनुव्याख्यास्यास इति | संज्ञा हि गर्भ' इति । तस्येत्यनेन परमात्मानं न जनयति । योजना । एवमन्यत्रापि यानि स्वित्यादिग्रन्यो व्याख्येयः । तस्यानादिलाजन्म नोपपद्यते । तस्मादजात एवायमजातं गर्भ मातृजत्वं च त्वगादीनामानमगम्यमेव । पुरीपाधानं पक्का-जनयतीति पक्षोऽत्र योज्यः । अथाजातः सन् गर्भावस्थरू- शयः। उत्तरगुदाघरगुदो गुदोत्तराधरभागौ । वपावहनं | पयोजीत उच्यते । एवमजातत्व जातत्वं चात्मनि द्वयमपि तैलवतिकेति ख्यातम् ॥ १२ ॥ व्यपदिश्यते । एतदेवात्मनि जातलमजातत्वं च दर्शयितुं पितृजश्चायं गर्भः, नहि पितूझते गर्भोत्पत्तिः दृष्टान्तार्थ गर्भ एव जातत्वमजातत्वं दर्शयति,–स चैवे- स्यात् नव जन्म जरायुजानाम् यानि खल्वस्य त्यादि । पुरस्कृतेत्यने भविष्यन्ती । यथा बालस्य युवत्रा- गर्भस्य पितृजानि यानि चास्य पितृतः संभवतः | वस्थाऽजाता जन्यत इति च, तथा, अजातो जनयत्यात्मा- संभवन्ति, तान्यनुव्याख्यास्यामः-तद्यथा, के- मानमिति च शब्दप्रयोगसमर्थनमात्रमेतद् विवक्षाभेदात् शश्मश्रुनखलोमदन्तास्थिसिरास्नायुधमन्यः शुक्र- | बोद्धव्यम् । अनेन चात्मावस्थाभेदकृतजातत्वसमर्थनेन 'जातो मिति पितृजानि ॥ १३ ॥ या' इत्यादिग्रन्थकृतपूर्वपक्षः शब्दप्रयोगसमर्थनतया परिहृतः। शुक्रमिति विच्छिद्य पाठेन, शुक्रस्य सर्वधातुसारस्योपादे- परमार्थतस्तु नित्यत्वेनाजात एवात्मा आत्मनोऽजातावस्था गर्भादिरूपां जनयति । तेन, नासतः कारणत्वम् , सतो वा यतां दर्शयति ॥ १३ ॥ जन्यत्वमिति पक्षः स्थिर एव । सतो हीत्यादिना सत्कार्यपक्ष आत्मजश्चायं गर्भो गर्भात्मा ह्यन्तरात्मा यः, तं सांख्यमतं दर्शयति । किंवा, वयोभेदेन जन्म, तदेवावस्था- जीव इत्याचक्षते, शाश्वतमरुजमजरममरमक्षयम- न्तरगमनमिति दर्शयति । तस्यां तस्त्रामवस्थायामिति च्छेदः । भेद्यमच्छेद्यमलोट्यं विश्वरूपं विश्वकर्माणमव्य- पितृत्वमिति पितृत्वेन व्यपदिश्यत इत्यर्थः ॥ १४ ॥ तमनादिमनिधनमक्षरमपि, स गर्भाशयमनुप्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भत्वेन जनयत्या- न खलु गर्भस्य मातुर्न पितुर्नात्मनः सर्वभावेषु त्मानम् । आत्मसंज्ञा हि गर्ने, तस्य पुनरात्मनो यथेष्टकारित्वमस्ति, ते किंचित् स्ववशात् कुर्वन्ति, जन्मानादित्वान्नोपपद्यते । तस्मादजात एव गर्भ किंचित् कर्मवशात् कचिच्चैपां. करणशक्तेर्भवति, जनयत्यजातो ह्ययमजातंगर्भ जनयति स चैवगर्भः कचिन्न भवति। यत्र सत्वादिकरणसंपत् तत्र यथा- कालान्तरेण . वालयुवस्थविरतां प्राप्नोति, स वलभेव यथेष्टकारित्वमतोऽन्यथा विपर्ययः । न च यस्यां यस्यामवस्थायां वर्तते, तस्यां तस्यां जातो करणदोषाकणमात्मा संभवति गर्भजनने, भवति ।या त्वस्य पुरस्कृता, तस्यांजनिष्यमाणश्च । दृष्टं चेष्टयोनिरैश्वर्य मोक्षश्चात्मविद्भिरामायत्तम् । नान्यः सुखदुःखयोः कर्ता, न चान्यतो गों २ भलेयमिति पाठान्तरन् । जायते जायमानः, नचाङ्करोत्पत्तिरवीजात् ॥१५॥