पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ शारीरस्थानम् । यानि तु खल्वस्य गर्भस्यात्मजानि यानि चा- | वा यथेष्टकारिणो भवन्तीति दर्शयति । अतोऽन्यथा विपर्यय स्यात्मतः संभवतः संभवन्ति, तान्यनुव्याख्या- इत्यस्य चार्थोऽने व्याकृतः । ननु सवादिकरणदोपाचेदय- स्यामः-तद्यथा-तासु तासु योनिप्त्पत्तिरायुरा-मात्मा गर्भ न जनयति तथाविधं हन्त तर्घकारणमेवाय- त्मज्ञानं मनइन्द्रियाणि प्राणापानौ प्रेरणं धारणमा- | मात्मा, कारणं हि यत् भवति, तत् करोत्येव कार्यमित्याह- कृतिस्वरवर्णविशेपाः सुखदुःखे इच्छाडेपो चेतना | नचेत्यादि । —करणदोपादकुर्वन् गर्भ कदाचिदात्मा न गर्भ- धृतिर्बुद्धिः स्मृतिरहङ्कारःप्रयत्नश्चेत्यात्मजानि १६ जनने कारणं भवतीति न, अपितु भवत्येव कारणम्, एवं यदुक्तम् ,यद्यात्मा आत्मानं जनयति, तदा वशित्वा- / मन्यते-मृदाद्यभावात् घटमकुर्वन्नपि कुम्भकारः कारणमेव दिगुणयुक्तं जनयेदिति । तत्रोत्तरमाह--न खल्वित्यादि ।- घटस्य भवति घटजननशक्तियुक्तत्वात् , तथा आत्मापि करण- गर्भस्य सर्वभावे न मात्रादीनां यथेष्टकारित्वमिति योज्यम् । दोपादकुर्वनापि तथाविधं गर्भ तजननशक्तत्वेन भूयोदृष्टलात् अत्र च यद्यप्यात्मैव प्रकृतः, तथापि तुल्यसमाधानत्वेन | कारणमेव भवति । तथेष्टयोनिगमने प्रसक्तिरपि प्रोद्भाविता, मातापितरावपि व्युत्पादितौ । यतो ह्यात्मनः सर्वभावेषु यथे- | आत्मनः कारणत्वेन सा क्वचिद्भवतीलपि दर्शयन्नाह-दृष्ट- टकारित्वेन इष्टयोनिगमनादिप्रसक्तिः समाधीयते, तथा मा चेत्यादि । आत्माधीना योनिः पुरुषं प्रति इष्टा योनिः, तापित्रोरपि यथेष्टकारित्वेन पुत्रानेव जनयेयुरियादिपूर्वपक्षः | तथा, ऐश्वर्यादयश्चात्माधीना दृष्टाः, यथोक्तम् कतिधा पुरु- परिहृतो भवति । अथ कुत एवात्मादीनां यथेष्टकारित्वं कचिन्न | पीये-"आवेशश्चेतसो ज्ञानम्" इत्यादिना । आत्मनः कारणत्वे भवतीत्याह-किंचिदित्यादि । किंचिदिति न सर्वम् । अन्न हेत्वन्तरमाह-मान्य इत्यादि ।-हि यस्मादात्मनोऽन्यः मातापितरौ खवशौ मैथुनं गर्भकारणं सात्म्यरससेवादिकं | सुखदुःसयोः कर्ता नास्ति, अत आत्मैव सुखदुःखसाधनेन्द्रि- चाचरतः, गर्भस्य जीवाधिष्ठानादौ तु कर्माधीने परवशौ। यकर्मशरीरादिकर्ता । तेन आत्मा कारणं गर्भस्य मुखदुःखा- तथा, आत्मापि गर्भस्य चैतन्ये तथा धर्माधर्मक्रियानुष्याने द्याधारस्येति भावः । अथ भूतान्येव कस्मात् संयोगवशात् खवशः, कर्मजन्ये इष्टयोन्यादिगमने धर्माधर्मपराधीन एव । चेतनासुखादिकारणानि न भवन्तीत्याह-नचान्यत इत्यादि । तेन, कर्माधीनेऽपि विपये न मात्रादीनां यथेष्टकारिखम् । -अन्यत इति विजातीयात् । जायमानः इत्युत्पद्यमानः । यथेष्टकारित्वमपि मात्रादीनां क्वचिद्दर्शयन्नाह–क्वचिच्चैपामि- सदृशमेव कारणात् कार्यमुत्पद्यते । येन, न शणस्याहुरोल्प- त्यादि । —करणमुपकरणं साधनोपाय इति यावत् । सत्वं त्तिर्नारिकेलबीजादिति कार्यत्वेनाभिमतारस्य वीजादुत्पत्तिः। मनआदि प्रधानं येपाम् , तानि सत्यादीनि मनइन्द्रियशुकशो- | तेन, गर्भस्य यचैतन्यं तदचेतनेभ्यो न भवति किंतु चेतना- धातोरात्मन एवेति दर्शयति । एवमात्मजत्वं गर्भस्य व्युत्पा- णितादीनि । यथावलमिति यथाकर्म,'बल'शब्देनेहादृष्टमुच्यते। एतेन, यत्र मात्रादीनां पुत्रेच्छायामिष्टयोनिपु गमनादिकरण- यात्मजान् विशेपानाह-यानीत्यादि । -प्रेरणं धारणं चेन्द्रि- शक्तिर्भवति, कर्म चानुगुणं भवति, तत्रेप्सितपुत्रादिविष्टयो- याणामेव, अत्र च तत्तद्देवादिपवादियोनिगमनपरत्वे धर्मा- निगमनादि कार्य भवति, यदि तत्र विशुद्धशुक्रः पुरुपो भवति । धर्मजन्ये धर्माधर्मस्यापि जनकत्वेनात्मैव मूलकारणमुच्यते । स्त्री च विशुद्धयोन्याश्रयवादिगुणयुक्ता, पुत्रजननं च कर्म आत्मज्ञानप्राणापानादौ तु मनःकारणत्वेऽप्यात्मैव व्यवधानेन तयोर्वलवत् , तदा पुत्रजन्माभिसन्धाय मैथुनमापद्यमानौ | कारणम् ॥ १५-१६ ॥ ईप्सितं पुत्रं जनयतः, तथा आत्माऽपि विशुद्धसलादि सात्म्यजश्चायं गर्भःन हसात्म्यसेवित्वमन्तरेण गुणयुक्तः शुभकर्मवान्, तत्काले इष्टां योनिमनुध्यायति, | स्त्रीपुरुपयोर्वन्ध्यत्वमस्ति गर्भेषु वाप्यनिष्टो भावः, तदाभीष्टयोनिगमनं सम्पादयत्यात्मन इत्यादि यथेष्टका- | यावत्खल्वसात्म्यंसेविनां स्त्रीपुरुपाणां त्रयो दोषाः रित्वोदाहरणं ज्ञेयम् । अतोऽन्यथा इति सबादिकर- | प्रकुपिताः शरीरमुपसर्पन्तो न शुक्रशोणितगर्भा- णाशक्तौ विगुणे च दैवे विपर्यय इति न यथेष्टकारित्वम् । शयोपघातायोपपद्यन्ते, तावत् समर्था गर्भजननाय किंवा, क्वचिच्च मैथुनादौ पित्रादीनां ववशत्वम् । तत् किमिति भवन्ति । सात्म्यतेविनां पुनः स्त्रीपुरुषाणामनुपहत- जीवोपक्रमादावपि न ववशत्वमेपां भवति ? इत्याह-वचिचै- शुकशोणितगर्भाशयानामृतुकाले सन्निपतितानां पामित्यादि । क्वचिदेव कार्ये यस्मात् किञ्चित् करणं मात्रा-जीवस्यानवक्रमणादर्भान प्रादुर्भवन्ति । न हि केवलं दीनां शक्तम् , न सर्वत्र । तेन, सर्वेष्वेव गर्भस्य भावेषु न सात्म्यज एवायं गर्भः, समुद्योऽत्र कारणमुच्यते।। शक्तमिति भावः । यत्रापि चैते मात्रादयः खवशाः सन्तः यानि खल्वस्य गर्भस्य सात्म्यजानि, यानि चास्य कुर्वन्ति, तत्रापि स्वीयस्वीयकरणायुक्ता एव कुर्वन्तीत्याह- सात्म्यतः संभवतः संभवन्ति, तान्यनुव्याख्या- यत्र सत्वेत्यादि । यथावलमिति यथाशक्ति । अनेन च स्यामः तद्यथा-आरोग्यमनालस्यमलोलुपत्वमि- मात्रादयो गर्भस्य येयु विशेपेषु शक्ताः, तेयु सत्वादिकरणस- म्पत्तौ यथेष्टकारिणो भवन्ति, नाशक्यविषये उपहतोपकरणा १ अस्य टीकाग्रंथस्यसंगतिः का?