पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। ३०९ न्द्रियप्रसादः स्वरवर्णवीजसंपत्महर्पभूयस्त्वं चेति सोऽनुवन्धादनुवर्तते, यस्यानुवृत्ति पुरस्कृत्य पुरुपो सात्म्यजानि ॥१७॥ जातिस्मर इत्युच्यते इति सत्त्वमुक्तम्। यानि खल्वस्य सात्म्यजश्चेत्यादिना सात्म्यजत्वं ध्युत्पादयति, असात्म्य- गर्भस्य सत्वज्ञानि, यान्यस्य सत्वतः संभवतः सं- सेवां गर्भोपघातिनी दर्शयन् सात्म्यसेवाया गर्भ प्रति कारणत्वं भवन्ति, तान्यनुव्याख्यास्यामः । तद्यथा-भक्तिः दृढयति सात्म्यसेविनामपि प्रभाववलोत्पत्तिं दर्शयन् “असा- शीलं शौचं द्वेषः स्मृतिर्मोहस्त्यागो मात्सर्य शौर्य त्म्यसेविनश्च निखिलेनानपल्लाः स्युः" इति पूर्वपक्षं परिहरति भयं क्रोधस्तन्द्रोत्साहस्तक्ष्ण्यं मार्दवं गांभीर्यमनव- सात्म्यसैविनां पुनरित्यादिना तु ग्रन्थेन 'सात्म्यसेविनामेका- स्थितत्वमित्येवमादयश्चान्ये, ते सत्वविकाराः,तानु- न्तेन प्रजा स्यात्' इति यदुक्तम् तत्परिहरति । -सन्निपतिता- त्तरकालं सत्वभेदमधिकृत्योपदेश्याम इति सत्व- नामिति व्यदायमापन्नानाम् । अत्र खरवर्णी सात्म्यजत्वेनोक्तौ | जानि । नानाविधानि खलु सत्वानि, तान्येकपुरुपे तेन, द्वावप्यत्रकारणमिति ज्ञेयम् ॥ १७ ॥ भवन्ति, न च भवन्त्येककालम् , एकं तु प्रायो- वृत्त्यांह ॥ १९॥ रसजश्चायं गर्भमन हि रसाढते मातुःप्राणया- अस्तीत्यादिना मनस औपपादुकमाक्षिप्तं समादधाति । प्रापि स्यात् , किं पुनर्गर्भजन्म, न चैवमसम्यगुप- युज्यमाना रसा गर्भमभिनिर्वर्तयन्ति । न च केवलं 'अपि' शब्दोऽवधारणे, अत्र च 'यजीव' स्पृशरीरेणाभिसं. सम्यगुपयोगादेव रसानां गर्भाभिनिर्वृत्तिर्भवति, वनाति' इत्यादिना मनसो धर्मकथनमेवीपपादुकसाधनं भवति, मनोव्यतिरेकेणैतदुच्यमानधर्माणामसिद्धेः । नियमात्मानं स्पृ. समुदयोऽप्यत्र कारणमुच्यते । यानितु खल्वस्य गर्भस्य रसजानि, यानि चास्य रसतः संभवतः शतीति स्पृक 1 शरीरमातिवाहिकशरीरम् । तेन, स्ट्रक्शरीरेण संभवन्ति, तान्यनुव्याख्यास्यामः तद्यथा-शरी- कारणभूतेन जीवमात्मरूपमभिसम्बध्नाति भोगायतनशरीरे- रस्याभिनिवृत्तिरभिवृद्धिः प्राणानुवन्धस्तृप्तिः पुष्टि- सहितः" इत्यनेन प्रतिपादितः । किंवा, 'जीवमात्मानं स्पृक्- णेति शेपः । आतिवाहिकशरीरसद्भावश्च "भूतैश्चतुर्भिः रुत्साहश्चेति रसजानि ॥ १८॥ शरीरेण' इति स्पर्शवता शरीरेण यन्मनोऽभिसंवनाति तदुप- प्राणयात्रापि स्यादिति गर्भाधारभूताया, मातुरपि प्राण- पादुकमस्तीति योजना । एवं मन्यते-यदि मनोऽत्रात्मनः स्थितिरियर्थः । न चैवमसम्यगुपयुज्यमाना इत्यादिना, 'अ. शरीरसंबन्धे न खीक्रियते, तदा व्यापकलादात्मनः सर्वत्रैवोप- सात्म्यरसोपयोगस्य गर्भोपघातित्वं दर्शयति । असात्म्यरसोप- लब्ध्या भवितव्यम् । न च भवति । तथा यत्र स्पर्शवति शरीरे योगिनां प्रभावेण जननं यत्, तदसात्म्यसेविप्रजाभवनन्या- | मनैः प्रतिवद्धं भवति तत्रैवायं सुखाद्युपलभते । 'स्पृम्' विशे- यतुल्यमिति नेह पुनर्दर्शितम् । समुदयोऽप्यन कारणमित्यनेन पणेन शरीरस्य मूत्रनखकेशादी मनोगमनाभावादात्मनोऽनु- तुल्यसम्यग्रससेविनां चापत्यभवने कारणं धर्मादि दर्शयति । पलब्धि दर्शयति । अपगमनपुरस्कृत इति देहान्तरगमनापा- अभिनिवृत्तिरप्रत्याव्यक्तता । प्राणानुवन्ध इति चलानुवन्धः। यमुखे । भक्तिरिच्छा । यस्माद्धीन इति मनसा त्यक्तः । पुष्टिरुपचयः । बृद्धिस्तु दैर्येण वृद्धिः । उत्साहो वलम् । येनेति यथाभूतेन सात्त्विकेन राजसेन तामसेन वा मनसा 'इति'शब्दः प्रकारे । तेन, एवंप्रकाराग्यन्यान्यपि वर्णादीनि | मनो भूयिष्ठमियभिप्रायः । द्वितीयायां वा जाताविति रसजानीति दर्शयति । एवं पूर्वत्रापि 'इति' शब्दो व्याख्येवः। द्वितीयजन्मनि, जन्मान्तरे यादृशं मनः, तादृशमेव जन्मा. यदा तु 'इति'शब्दश्च परिसमाप्त्यर्थः, तदाप्याविष्कृता रस-न्तरे प्रायोभवतीत्यर्थः । केचित्तु, 'तेन न द्वितीयायाम्' जानां परिसमाप्तिईया । तेन, अनाविष्कृता वर्णादयोऽपि इति पठन्ति । अनापि प्रायो द्वितीये जन्मनि तुल्येन मनसा रसजा लभ्यन्ते ॥१८॥ योगो न भवति, कदाचित्तु भवतीत्यर्थः । यदुक्तम्-'नास्य अस्ति खल्वपि सत्यमुपपादुकम् , यजीवं स्पृक्- किंचित् पौर्वदेहिकमविदितं स्यादिति, तत् पौर्वदेहिकं ज्ञानं शरीरेणाभिसंवध्नाति यस्मिन्नपगमनपुरस्कृते शी- कचिद्भवतीति दर्शयन्नाह-यदा वित्यादि । शुद्धनेति लमस्य व्यावर्तते भक्तिर्विपर्यस्यते सर्वेन्द्रियाण्युप- विशुद्धसत्त्वगुणेन। तस्यैवेति, वक्ष्यमाणेन यस्येत्यनेन संव- तप्यन्ते वलं हीयते, व्याधय आप्यायन्ते यस्माद्धानः ध्यते । योनियन्त्रपीडायामपि हि उद्भूतेन तमसा विमुतं प्राणान् जहाति, यदिन्द्रियाणामभिग्राहकं च मन मनो नातिकान्तजन्मगतं स्मरति यस्तूभृतसत्त्वस्तमसा ना- इत्यभिधीयते, तत्रिविधमाख्यायते शुद्धं राज- | भिभूयते, स सरत्येवातिकान्तजन्मानुभूतमिति भावः । सं तामसमिति । येनास्य खलु प्रयतःभूयिष्ठम् , तेन पुरस्कृत्येति कारणत्वेनावधार्य । अयं च मनोधर्मसमूह इन्द्रि- द्वितीयायां वा जातौ संग्रयोगो भवति, यदा तु योपक्रमोक्तोऽपि पुनरिह प्रकरणचशादुच्यमानो न पुनरुक्त- तेनैव शुद्धन संयुज्यते, तदा जातेरतिक्रान्ताया १ प्रायोऽनुवृत्त्येति पाठान्तरम् । २ तस्यान्यत्र स्पर्शवति अपि स्मरति । स्मात हि ज्ञानमात्मनस्तस्यैव मन- शरीरे कर्मेति पाठान्तरम् ।