पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० चरकसंहिता। [ शारीरस्थानम् दोपमावहति । यद्यपि सत्वस्य गर्भजनकत्वं साक्षानोक्तम् , ( पेक्षन्त इति पुनस्तत्र समुदायापेक्षित्वं नोक्तम् । 'समुदाया- तथापि सखस्य यदुपपादुकत्वं गर्भ प्रति, तेनैव सत्वस्य देपां भावानाम्' इत्यनेन ग्रन्थेन, यत्परस्परंसमुदायापेक्षित्वं गर्भजनकत्वं प्रतिज्ञात मन्तव्यम् । तेन, यानि खल्वस्य मात्रादीनां चतुर्णाम् , तदुक्तमेव । यद्यपि गर्भ प्रत्यविशेपेण गर्भस्य सलजानि' इत्यादिना गर्भ सत्वजभावकथनमुपपन्नमेच सात्म्यरसयोरपि कारणवम् , 'सात्म्यजश्चायं' रसजश्चायम्' गर्भकारणत्वकथनमपि च । सत्वस्योपपादुकत्वभापया का- | इत्यनेनोक्तम् , तद्गदर्भमेलकोत्तरकालं कारणत्वेन, तथा रणत्वं यदुक्तम्, तदेहान्तरगमनरूपधर्मस्य गर्भकारणत्वाति- मातापित्रोरपि विशुद्धशुक्रशोणितोत्पादहेतुतया पारंपर्येण का- रिक्तस्य प्रतिपादनीयम् । नानाविधानीति नानाविधसात्त्विक- रणलादिति ज्ञेयम् ॥ २० ॥ राजसतामसवृत्तिभिन्नानि । तान्येकपुरुपे भवन्तीलनेन, भरद्वाज उवाचयद्ययमेपांनानाविधानां गर्भ- एकएव पुरुषः कदाचिद्धर्मक्रियायां सात्त्विको भवति, कदा- कराणामेव भावानां समुदायादमिनिर्वर्तते गर्भः, चित् कामचिन्तायां राजसः, कदाचिन्मोहे तमोमय इति कथमयं सन्धीयते, यदि सन्धीयते, कस्मात् समु- दर्शयति । एकदैव सात्त्विकादयो धर्मा न भवन्ति, किंतु पर्यायेण भवन्ति । ननु यद्येकपुरुष एव सर्वे सात्त्विकादयो दायप्रभवः लन् गर्भी मनुप्यविग्रहेण जायते, मनु- प्यश्च मनुष्यप्रभव उच्यते । तत्र चेदिष्टमेतद्यस्मान्म- भवन्ति, तत्कथमयं सात्त्विक इत्यादिव्यपदेशा भवन्तीत्याह । एकंत्वित्यादि । प्रायोवृत्त्येति भूयिष्ठा यस्य सात्त्विकवृत्तयो | नुप्यो मनुष्यप्रभवः । तस्मादेव मनुष्यविग्रहण भवन्ति स सात्त्विकः, यस्य राजस्यो वृत्तयो भवन्ति स जायते, यथा गौ!प्रभवः, यथा चाश्वोऽश्वप्रभव. राजस उच्यते इत्यादि । एतदेव पूर्वमुक्तम्, 'यगुणं चा- इत्येवं सति यदुक्तमग्रे समुद्यात्मक इति तदयुक्तम्। भीक्ष्णं पुरुपमनुवर्तते सलम् , तद्गुणमेवोपदिशन्ति वाहु- यदि च मनुष्यो मनुष्यप्रभवः, कस्माज्जडान्धकु- लमूकवामनमिम्मिणव्यझोन्मन्तकुष्ठिकिलासिभ्यो ल्यानुशयात् इति ॥ १९॥ जाताःपितृसदृशरूपा न भवन्ति । अथात्रापि बुद्धि- एवमयं नानाविधानामेपां गर्भकराणां भावानां रेवं स्यात्-स्वेनैवायमात्मा चक्षुपा रूपाणि वेत्ति, समुदयादभिनिर्वर्तते गर्भो यथा कूटागारं नाना- श्रोत्रेण शब्दान् , घ्राणेन गन्धान , रलनेन रसान्, द्रव्यसमुदायाद्यथा वा रथो नानारथाङ्गसमुदायात्। स्पर्शनेन स्पर्शान , वुझ्या बोद्धव्यमित्यनेन हेतुना तस्मादेतदवोचाम--मातृजश्चार्यगर्भः पितृजश्चात्म- न जडादिभ्यो जाताः पितृसदृशा भवन्ति । अत्रापि जश्च सात्म्यजश्च रसजश्चाऽस्ति च सत्वमुपपाटु- प्रतिज्ञादोपः स्यात् , एवमुक्त ह्यात्मा सत्स्विन्द्रियेपु कमितीति होवाच भगवानात्रयः ॥ २० ॥ ज्ञः स्यादसत्स्वज्ञः। यत्र चैतदुभयं संभवति, शत्व- एवं मात्रादिकारणव्युत्पादनेन गर्भस्य समुदायप्रभवतां मज्ञत्वं च, सविकारश्चात्मा । यदि च दर्शनादिभि- व्युत्पादितां दृष्टान्तेन द्रढयन्नाह---एवमयमित्यादि । कूटा- रात्मा विपयान् चेत्ति, निरिन्द्रियो दर्शनादिवि- गारं वर्तुलाकारं गृहं जेन्ताकस्वेदनतिपादितम् । अन्ये तु रहादशः स्यात् , अज्ञत्वादकारणम् , अकारणत्वान्च वस्त्रादिकृतं संचारगृहं कूटागारमाहुः । अत्र प्रकरणे, यद्यपि | नात्मेति वाग्वस्तुमात्रमेतद्वचनमनथै स्यादिति मात्रादीनां सर्वेषां समुदितानामेव गर्भ प्रति कारणत्वम्, होवाच भरद्वाजः ॥ २१ ॥ तथापि मातापित्रात्मसलानि विहाय सात्म्यरसयोरेव पुनर्भरद्वाजः पृच्छति—यद्ययमित्यादि । कथं सन्धीयत कारणत्वव्युत्पादने यत्-'समुदायोऽप्यत्र कारणम्' इति कया परिपाट्या मिलतीत्यर्थः । मनुष्यविग्रहेण जायत इत्युक्तम् । तत्रैवं मन्यते अत्र यथा मात्रादय- इति मनुष्यजातौ कस्मान्मनुष्यविग्रहेणैव जायत इत्यर्थः । श्चत्वारोऽवश्यं गर्भप्रतिपादकभूताः, न तथा सात्म्यो रसो 'समुदायात्मकः' इति यदुक्तम् , तदयुक्तमिलन मात्रायतिरि- वा । येन, शुक्रशोणितसत्वात्मसंसर्गादेव गर्भो भवति, तजातिकथनेन तथा जातेरेव मनुष्यादिरूपाया वलवत्कार- नावश्यं गर्भमेलके सात्म्यरसयोरपेक्षा, गर्भमेलकोत्त- | णत्वेन यथोक्तमात्रादिसमुदायप्रभवत्वं न युक्तमिति भावः । रकालं सात्म्यरसाभ्यां गर्भस्य पुष्टथादयो जन्यन्ते । तेन, दूषणान्तरमाह-यदि चेत्यादि ।-जडो जडवुद्धिः 1 मिन्मि- सात्म्ये रसे चावश्यं समुदायमपेक्ष्यं दर्शयति । यत्रैव 'समु- णः सानुनासिकः । पितृसदशरूपाः इत्यत्र 'पितृ' शब्देन मा, दायोप्यत्र कारणम्' इत्युक्तम् , मात्रादयस्तु परस्परसमुदाय-तापितरौ ग्राह्यौ । कारणसदृशरूपत्वेन व चेन्मनुष्या भवन्ति मपेक्षमाणा अपि नावश्यं सात्म्यरससमुदायमादिगर्भमेलके - ते जडादिरूपकारणजाता : अपि कारणसदृशत्वेन जडरूपाः स्युरिति भावः । अत्र जडादिबहुदाहरणकरणं पक्षस्य बहूदाह- २ गर्भसत्वजननमिति पाठान्तरम् । २ प्रतिपादनार्थम् ? रणसिद्धत्वेन दृढलप्रतिपादनार्थम् । कृतं पूर्वपक्षसमाधानमा- ३ प्रायोऽनुवृत्त्येति पाठान्तरम् । ४ भूयिष्ठं यस्य सत्वमनुव- तते इति पाठान्तरम् । १ आत्मजश्चायमित्यसमीचीनः पाठः।