पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। ३११ 1 शकते-अथात्रेत्यादि ।-स्वेनवेति आत्मकर्मोपार्जितेनैव । तत्र जरायुजानामण्डजानां प्राणिनामेते यां यां तेन, इन्द्रियाणि चस्मादात्मजान्युक्तानि, न तु मातापितृरूप- | गर्भकरा भाचा योनिमापद्यन्ते, तस्यां तस्यां योनौ मनुष्यजन्यानि, ततश्च पिनोरिन्द्रियं प्रत्यकारणत्वे न तदि- | तथा तथा रूपा भवन्ति, तद्यथा-कनकरजतता- न्द्रियसदृशानीन्द्रियाण्यपेक्ष्यैव भवन्तीति भावः । स्येनैवेत्यादि । नत्रपुलीसकान्यालिच्यमानानि तेषु तेपु मधू- श्रोत्रादिभिरभिसम्बध्यते । जडादिमिर्जाता इत्यत्र 'आदि च्छिष्टचिमहेषु । ते यदा मनुष्यबिम्बमापद्यन्ते तदा शब्दः प्रकारवाची । तेन, कुब्जकुष्टवादीनां ब्रहणम् । कुब्जल- मनुप्यविग्रहेण जायन्ते, तस्मात् समुदयात्मकः सन् फष्टाचाधारभूतं हि शरीरं नात्मजम् , किंतु मातापितृतमेव । गर्भा मनुप्यविग्रहेण जायते मनुप्यश्च मनुष्यप्रभव ततश्च कुजादिजातस्य फुजादिप्रसजेनेचापकृतत्वं तदवस्थ- उच्यते तद्योनित्वात् ॥ २४ ॥ मेव। आशक्षित समाधानं दूषयति-अनापीलादि ।-प्रतिज्ञा संभावियोनिभेदं दर्शयिरया यथा योग्यानुकारो भवति, दोपः स्यादिति, 'आत्मा ज्ञः' इत्यादिना आत्मनो ज्ञत्वम- तदाह-तत्रेयादि । गर्भेत्यादि । -गर्भकरा भावाः शुकाद- तिज्ञायाः, तथा, 'निर्विकारः परस्तात्मा' इत्यादिना निर्वि- यः। मधूच्छिष्टविनहेप्विति सिक्थकेन मृत्तिकायां निर्मितस- कारलप्रतिज्ञायाः कृताया दोषः स्यादिति भावः । असत्वज्ञ वकरूपविग्रहेपु । मनुष्यविम्बमिति मनुष्याकारं सिक्थककृत- इलनेन, कदाचिदात्तात् प्रतिज्ञात'ज्ञलम्' व्याहतम् ,इन्द्रिया | सञ्चकम् । कनकादिबहुद्रव्योदाहरणम्, यथा कनकादीनां धीनत्वेन ज्ञवमात्मनः पराधीनं सन्न वास्तवं स्यादिति भावः। बहूनामपि मनुष्यसवकसिक्थकस्थानां मनुष्यकृतिजनकत्वम्, चत्रेलादिना सविकारत्वं साधयति । जलपरित्यागेनाज्ञत्ये प्रकृते- तथा गुमादीनामपि बहूनां मनुष्ययोनिपतितानां मनुष्यविन- रयथाभूतत्वेन विकारो भवतीति भावः। सविकार इति 'विका- हकर्तृत्वमिति साधोदाहरणार्थम् । समुदायात्मकः सन्निति रखान्' इत्यर्थो मतुल्लोपाज्ज्ञेयः। आत्मन इन्द्रियाधीनत्वेन यद्यपि समुदायजन्यः, तथापि योनिरूपकारणमहिमा शत्वे दूपणान्तरमाह--यदि चेत्यादि।-अज्ञत्यादकारणमिति, खयोनिसदृश एव भवति, नान्ययोनिसदृशः । न च कारणधर्मः अज्ञलादकारण शरीरप्रेरणादौ न कारणं स्यादित्यर्थः । अकार- पर्यनुयोगमहति । तेन, शुक्रादिसमुदायोऽपि कारणं भवति, णत्याच नात्नेति शरीरप्रेरणादौ बुद्धिनिष्पाद्येऽकारणत्वाद् मातापितरौ विशेपेण गर्भस्य सजातीयत्वे कारणं भवत इति या चेतनाचेतनपचभूतातिरिका चैतन्यधार्यात्मशब्दवाच्या न कदाचित् क्षतिः। तद्योनिलादिति विशेपेण मनुष्यस्य इत्यर्थः । वाग्यस्तुमानमित्यर्थरहितशब्दमानमेतत्-यदु- कारणत्वात् ॥ २४ ॥ व्यते-आत्मा स्वेन चक्षुपा रूपं पश्यतीलादि ॥ २१ ॥ यच्चोक्तम्-यदि च मनुष्यो मनुष्यप्रभवः, कु- आत्रेय उवाच-पुरस्तादेतत् प्रतिज्ञातम्-- | सान्न जडादिभ्यो जाताः पितृसदृशरूपा भवन्तीति, सत्वं जीवं स्पृकशरीरेणाभिसंबध्नातीति । यस्मात्तु उपतो भवति, तस्य तस्यावयवस्य विकृतिरुप- तत्रोच्यते-यस्य यस्यावयवस्य वीजे वीजभाग समुदयप्रभवः सन् स गर्भो मनुष्यविनहेण जायते, जायते, नोपजायते चानुपतापात् । तस्मादुभयोप: मनुप्यो मनुष्यप्रभव इत्युच्यते, तद्वक्ष्यामः-॥२२॥ | पत्तिरप्यत्र । सर्वस्य त्मिजानीन्द्रियाणि, तेप आत्रेयः समादधाति-पुरस्तादित्यादि।-एतच 'कथ- भावाभाचहेतुर्दैवम् । तस्मान्नैकान्ततो जडादिभ्यो मयं सन्धीयते' इत्यस्योत्तरम् । सत्वं शुक्रातवसन्धानकारण- जाताः पितृसदृशरूपा भवन्ति ॥ २५ ॥ मित्यर्थः ।। २२॥ वीज इति शुकशोणिते। वीजस्याङ्गप्रत्यङ्गनिर्वतको भागो भूतानां चतुर्विधा योनिभवति,-जराय्वण्ड- वीजभावः । उभयोपपत्तिरप्यत्रेति पितृसदृशा भवन्ति न स्वेदोद्भिदः । तासां खलु चतसृणामपि योनीनामे- | भवन्ति चेत्यर्थः । आत्मजानीति आत्मप्रतिवद्धकर्म- कैका योनिरपरिसंख्येयभेदा भवति जानि' । भावाभावहेतुर्दैवमिति इन्द्रियभावे इन्द्रियजनक भूतानामाक- 'तिविशेपापरिसंख्येयत्वात् ॥ २३ ॥ शुभम्, इन्द्रियाभावे बाशुभं देवं हेतुरित्यर्थः । संहरति तसादित्यादि । --एवं मन्यते-मनुण्यचीज हि भूतानामिति प्राणिनाम् । योनि तिः। यद्यपि 'योनि'- प्रत्यङ्गवीजभागसमुदायात्मक खसदृशप्रत्सनसमुदायरूप. शब्दः कारणवचनः , तथापि, जराय्वादिरूपयोनिजाता अपि | पुरुषजनकम् । आत्मजानि इन्द्रियाणि च भोगसाध. जरास्वादय एवोच्यन्ते कार्ये कारणोपचारात् । आकृतिः | नानि आत्मप्रतिबद्धकर्माधीनानि । तेन, पिता यदि संस्थानम्, तस्या विशेषाः परस्परविसदृशाकृतय एव नरकरि- तुरगादिरूपाः ॥२३॥ १ आत्मकर्मप्रतिवद्धकर्मजानीति पाठान्तरम् । २ भावाभावे हेतुर्दैवमिति गाठान्तरम् । ३ इन्द्रियजानीति पाठान्तरम् । १ अशत्वात् कालपूर्वशरीरशरणादाविति पाठान्तरम् । ४ स्वार्थप्रतिबद्धकर्माधीनानीति पाठान्तरम् । उप-