पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२. चरकसंहिता। [ शारीरस्थानम् कुष्ठयपि भवति, वीजं न दुष्टं भवति कुष्ठाधानत्वगादिजनकम्, आत्मानमधि : अध्यात्मम् , तद्भवमध्यात्मम् । आत्मनो ततो निष्कुष्ठान्येव लगादीन्यनुपतप्तलगादिवीजात् सदृशानि ज्ञानस्य बलमात्मज्ञानवलम् । सतिप्यति विपयेभ्यो व्यावर्त्य जायन्ते, यदा खतिवृद्धकुष्ठतया पित्रोवीजमपि कुष्टजनकदोष | मनः ससिप्येति मनोऽप्यात्मव्यतिरिक्तविपयानिगृह्य । चञ्चल- दुष्टं भवति, तदा दुष्टत्वगादिवीजभागात् कुएदुष्टेव त्वम् मिति स्वभावः । स्वे ज्ञान इति आत्मज्ञाने । सर्वभावान् परी- जायते । यदुक्तम्,-"दम्पत्योः कुष्ठवाहुल्याज्ज्ञेयं तदपि क्षत इति विनापीन्द्रियैः समाधिवलादेव यस्मात् सर्वज्ञो भवति। कुष्ठितम्" इति । एवं कुष्ठिनो यदि हेतुवलाद् वीजे कुष्ठजनको तस्माज्ञखभाव एव निरिन्द्रियोऽप्यात्मा ॥ २८-२९॥ दोपो भवति, तदा कुष्टिनोऽपि कुछवदपत्रं भवति । अन्धत्वा- | सर्वत्रावहितज्ञानः सर्वभावान् परीक्षते । दाविन्द्रियोपघातरूपे दुर्दैवमेव कारणम् । तच्चान्धापत्येऽप्य- गृह्णीप्व चेदमपरं भरद्वाज विनिर्णयम् ॥ ३० ॥ वश्यमस्ति । तेन, यदाऽन्धेऽपत्येऽप्येवं पितृपूपघातकमशुभं निवृत्तेन्द्रियचानचेष्टः सुप्तः स्वमगतान् यदा। भवति तदा काकतालीयन्यायादन्धजातोऽप्यन्धो दृश्यते । विषयान् सुखदुःखेच वेत्ति नाशोऽप्यतः स्मृतः॥३१ एवं कुब्जादौ जडादौ च व्याख्येयम् ॥ २५ ॥ आत्मज्ञानादृते चैकं ज्ञानं किञ्चिन्न वर्तते । न चात्मा सत्स्यिन्द्रियेष्वसत्सु वा भवत्यज्ञः । न न ह्येको वर्तते भावो वर्त्तते नाग्यहेतुकः॥ ३२ ॥ ह्यसत्वः कदाचिदात्मा सत्वविशेपाचोपलभ्यते अपरमपि लौकिकं निरिन्द्रियस्य ज्ञानसद्भावोदाहरण- ज्ञानविशेष इति ॥ २६ ॥ माह गृह्णीप्वेत्यादि । खप्नगतान् स्वप्नदर्शनावस्थायां प्राप्तान् । या चाज्ञत्वप्रसक्तिरात्मन्युक्ता, तत्राहन चेत्यादि ।-आत्मज्ञानविषयज्ञानयोर्विशेपमाह-आत्मेत्यादि ।-आत्म- इन्द्रियभावे तथेन्द्रियाभावेऽपि नित्यं ज्ञानवानेवात्मा इति! ज्ञानात् नियात् विना । क्रिश्चिज्ज्ञानं विषयजम् । एक- प्रतिज्ञार्थः । न ह्यसत्वः कदाचिदित्यन 'हि' शब्दो हेतो। मसहायम् । न वर्तते इन्द्रियादिकारणरूपसहायं विना तेन, यस्मात् सर्वदा समनस्क एवात्मा । तेन, बाह्येन्द्रिया- | नोत्पद्यते। आत्मज्ञानं च नित्यमेव सांख्येऽप्युक्तम्--"चि- भावेऽप्यन्तःकरणमनोयोगात् नियमात्मा मनःकरणको च्छत्तिरपरिणामिनी' इत्यादिना "आत्मनः" इत्यन्तेन । ज्ञानवानेवायमित्यर्थः । यत्त्वेतद्वाह्यविषयगतं ज्ञानम्, तत् अनोपपत्तिमाह-न ह्येको वर्तते भाव इति, भाव उत्पत्ति- सत्वस्येन्द्रियाधिष्ठानविशेषाद्भवति । तेन, इन्द्रियभावे इन्द्रि- | धर्मा एकः सन् कारणरहितः सन्न वर्तते । तेनोपपद्यते। तथा यजन्यं विशिष्टं ज्ञानं भवति । यत्तु केवलमनोजन्यमात्मज्ञा-भावः कारणजन्यत्वे सत्यपि अहेतुक इति अकर्तृको न वर्तते नम्, तद् भवत्येव सर्वदा। तस्माद्यनित्यभावि मनोसनिधिमा- किंतुकुम्भकाराधिष्टितान्येव मृचक्रादीनि प्रवर्त्तन्ते । तस्माद्वि- वजन्यमात्मज्ञानम्, तत्सदैवाति ॥ २६॥ पयज्ञानान्यपि इन्द्रियमनोऽथैस्तथा चात्मना जन्यन्त इति भवति चान। भावः॥ ३०-३२॥ न कर्तुरिन्द्रियाभावात्कार्यज्ञानं प्रवर्तते तस्माज्ज्ञः प्रकृतिश्चात्मा द्रष्टा कारणमेव च। या क्रिया वर्त्तते भावैः सा चिना तैर्न वर्तते ॥२७॥ सर्वमेतद्भरद्वाज निर्णीतं जहि संशयमिति ॥ ३३ ॥ जानन्नपि मृदोऽभावात् कुंसकृन्न प्रवर्तते । उपसंहरति-तस्मादित्यादि । अत्र चात्मनो ज्ञवाज्ञत्वं न चास्य ज्ञानजननशक्तिः पराहता भवतीत्याशयेनाह- परिहतमिति न पृथक् परिहतम् । 'भरद्वाज' शब्देनेह नात्रे- प्रसक्तोपपादितम् । सविकारणलमात्मनः नित्यज्ञानवलसाधनेन कर्तुरित्यादि ।-कार्यज्ञानमिति कार्यप्रवृत्तिजनकवाह्यविषय. ज्ञानम् । तेन, निर्षिपयं ज्ञानमात्मन इन्द्रियाभावे यगुरुरुच्यते, किंतु अन्य एव भरद्वाजगोत्रः कश्चित् । तेन संशयच्छेदनमात्रेयेणोपपन्नमेव भवतीति सूचयति । भावरित्यत्र 'थैः' इति शेषः । वर्तते उत्पद्यते । अत्रैव दृष्टान्तमाह-जानन्नपीत्यादि ।-घट कर्तुं हेतुर्गर्भस्य निर्वृत्तौ वृद्धौ जन्मनि चैव यः । तत्र श्लोको॥ जानन्नपीत्यादि योज्यम् । मृदो मृत्तिकाया अभावात् ॥२७॥ पुनर्वसुमतिर्या च भरद्वाजमतिश्च या ॥ ३४ ॥ श्रूयतां चेमध्यात्ममात्मज्ञानवलं महत् ॥ २८ ॥ प्रतिज्ञाप्रतिपेधश्च विशश्चात्मनिर्णयः। इन्द्रियाणि चे संक्षिप्य मनः संक्षिप्य चञ्चलम् ॥ गर्भावक्रान्तिमुद्दिश्य खुड्डीकां तत्प्रकाशितम् ३५ प्रविश्याध्यात्ममात्मज्ञः स्वे ज्ञाने पर्यवस्थितः ॥२९॥ इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते खुड्डीका- आत्मनो झत्वे साधनान्तरमाह-श्रूयतामिलादि ।- गर्भावकान्तिशारीरं नाम तृतीयोऽध्यायः ॥ १ तच्च नचात्मापत्येप्ववश्यमस्तीति पाठान्तरम् । २ प्रतिज्ञातार्थ १ सर्वत्रावहत्तज्ञानस्तथा सर्वत्राविहितशान इति पाठान्तरद्वयम् । इति पाठान्तरम् । ३ यैः क्रिया वर्तते या स्विति पाठान्तरम् । २ वेदमपरमिति पाठान्तरम् । ३ सांख्ये प्रोक्तमिति पाठान्तरम् । ४ देहेन्द्रियाणोति पाठान्तरम् । ४ नित्यज्ञानववसाधनेनेति पाठान्तरम् । ॥३३॥