पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंबलिता। ३१३ संबहे 'हेतु' शब्दो गर्भादिषु जन्मान्तेषु संबध्यते । हिकशरीरेण योगः संगृह्यते, नखात्मनो व्यापकत्वेन यो योगो प्रतिज्ञानिधो भरद्वाजकृतो ज्ञेयः । तत् साधनंच यदात्रेयस्य, गर्भजनकः । एवंभूतसंयोगो यद्यपि कुक्षावेव भवति, तथापि तद्विशदश्चात्मनिर्णयः' इत्यनेनोक्तम् । 'तदिति सामान्येन | सिद्धमेवार्थ शिष्यं प्रतिपादयितुं 'कुक्षिगते' इतिपदं नानादि प्रत्यवमपेयन्नपुंसकम् ॥ ३४-३५ ॥ कृतम् ॥ ५॥ इति महामहोपाध्यायधीमनरकचतुराननचक्रपाणिदत्तविरचि गर्भस्तु खल्वन्तरिक्षवाय्वग्नितोयभूमिविकारश्वे- तायां चरकतात्पर्यटोकायामायुर्वेददीपिकायां तनाधिष्ठानभूतः। एबमनया युक्त्या पञ्चमहाभूतवि- खट्टीकागर्भावकान्तिव्याख्या । कारसमुदायात्मको गर्भश्चेतनाधात्वधिष्ठानभूतः । स ह्यस्य पष्ठो धातुरुतः॥६॥ चतुर्थोऽध्यायः। गर्भस्त्वित्यादि । -गर्भारम्भकाण्यपि भूम्यादीनि परित्य- ज्वान्तरिक्षमादौ कृतं वक्ष्यमाणभूतग्रहणानुरोधात् । वक्ष्यति अथातो महतीं गर्भावक्रान्ति शारीरं व्याख्या- हि-"योऽन्तरिक्षं पूर्वतरमन्येभ्यो गुणेभ्य उपादते” स्यामः ॥१॥ इत्यादि । चेतनाधिष्ठानभूत इति आत्मनो भोगायतनखरूप इति ह साह भगवानात्रेयः॥२॥ इत्यधः । 'चेतना'शब्देन आत्मोच्यते । किंवा, 'भूत'शब्दः यतश्चः गर्भः संभवति यस्मिंश्च गर्भसंशा यहि साइये, चेतनाधिष्टानमिव शरीरमियर्थः । नतु परमार्थतो- कारच गर्भो यया चानुपूर्व्याऽभिनिर्वर्तते कुक्षौ निराश्रयस्यात्मनो भोगायतनत्वव्यतिरेकेणं शरीरमाश्रयो भ- यश्चास्य वृद्धिहेतुर्यतश्चास्याऽजन्म भवति यतश्च यति । अनया युक्त्येति अनया भूतविकाररूपया योजनया जायमानः कुक्षौ विनाशं प्राप्नोति यतश्च कात्स्यै- पचमहाभूतसमुदायात्मको भवति,अनचा युक्त्या कतिधापुरुषी- नाविनश्यन्विकृतिमापद्यते, तदनुव्याख्यास्यामः॥३॥ योजश्चतुर्विशतिको भवति, तथा मातृजादिरूपचिन्तया माना- चुदीकागर्भावकान्तिप्रपञ्चलान्महत्या गर्भावकान्तेरनन्तर- दिसमुदायात्मको भवतीत्यर्थः । न चैतेपा पक्षाणां विरोधोऽस्ति । मभिधानम् । यत इति यतः कारणात् । यद्विकार इति । यतः, मातृजादिव्यपदेशेऽपि पञ्चमहाभूतविकारत्वमविरुद्धमेव, यन्मव इत्यर्थः । यथाऽऽनुपूा येनानुक्रमेणेत्यर्थः । का- येन, मातृजादयोऽप्यस्य महाभूतविकारा एव । उक्त हि- नापिनश्यनिति भरणमगच्छनिति ॥ १-३॥ "रसात्ममातापितृराम्भवानि ! भूतानि विद्यादृश पट च देहे" मातृतः पितृत आत्मतः सात्स्यतो रलतः सत्यत इति । चतुर्विंशतिकत्वेऽपि च पञ्चमहाभूतात्मकरूपतैव तत्र इत्येतेभ्यो भावेभ्यः समुदितेभ्यो गर्भः संभवति । प्रपत्रिता । स हीत्यादि । अस्येति गर्भस्य ॥ ६ ॥ तख ये येऽवयचा यतो यतः संभवतः संभवन्ति, यया चानुपूर्व्याभिनिर्वर्तते कुक्षौ, तदनुव्या- तान् विभज्य मातृजादीनवयवान् पृथक् पृथगुक्त- ख्यास्यामः गते पुराणे रजसि नवे चावस्थिते मग्ने॥४॥ शुद्धस्नातां स्त्रियमव्यापन्नयोनिशोणितगर्भाशयामृ- “मातृतः' इत्यादिना संभवति' इत्यन्तेन चोक्तं च मातृ- तुमतीमाचक्ष्महे । तया सह तथाभूतया यदा पुमा- जाद्य एव प्रोक्ता इति वाक्यार्थः फलति । अयं च वाक्यार्थी नव्यापनचीजो मिश्रीमावं गच्छति, तदा तस्य यद्यपि पूर्वाध्याय एवोक्तः “मातृजश्वायम्" इत्यादिना, तथा: हपदुदीरितः परः शरीरधात्वात्मा शुक्रभूतोऽझाद- पि प्रश्नकमविशुद्ध्यनुरोधात पुनरिह कृतः । येन, प्रथमं हात सम्भवति। स तथा हर्पभूतेनात्मनोदीरितश्चा- कारणम् , तदनु कार्यरूपो धर्मोऽभिधेय इति क्रमेणे प्रश्नः धिष्ठितश्च वीजरूपोधातुः पुरुपशरीरादभिनिप्प- शोभते ॥४॥ त्योचितेन पथा गर्भाशयमनुप्रविश्यार्त्तवेन संसर्ग- शुक्रशोणितजीवसंयोगे 'तु खलु कुक्षिगते गर्भ- मेति ॥ ७ ॥ संज्ञा भवति ॥५॥ गत इति निवृत्त । पुराण' इति ऋतुकालातिकमसञ्चिते बत्तु “शुक्रशोणितसंसर्गमन्तर्गर्भाशयगतम्" इत्यादिना, नवे चावस्थित इतिवचनेन नवेऽप्यवस्थिते गर्भकारणत्वं 'गर्भाऽभिनिर्वतते' इत्यन्तेनोक्तम्, तत्र, अयमसौ 'गर्भ' नास्तीति दर्शयति । शुद्धलातामित्यनेन शुद्धस्नातैव स्त्री गम्या शब्दाभिधेयोऽर्थ इति नाभिहितमेव । तेन, न गर्भसंज्ञाऽभि- नामाता, अशुद्धलादिति दर्शयति । 'स्त्यायत्यस्यां गर्भ' इति धेयार्थव्याकरणं पुनरुक्तमेव । कुक्षिगत इति कुक्ष्येकदेशगत- स्त्री । अनेन वन्ध्यां निरस्यति । ऋतुमतीमित्यत्र प्रशंसायां गर्भाशयगते । संयोग इति सम्यग्योगे । तेन, जीवस्यातिवा- मतुप् । तया सहेति तया स्त्रिया । तथाभूतयेति तागृ- १ प्रश्नक्रमानुरोधादिति पाठान्तरम् । २ गोऽभिधेय इति १ भोगायतनव्यतिरेके इति पाठान्तरम् । २ कृतविकाररूपयेति कमेणेति पाठान्तरम् । पाठान्तरम् । ३ कतिधापुरुषीयोत्तया चतुर्विशतिक इति पाठान्तरम् ४०