पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ शारीरस्थानम् 1 तुयुक्तया । हर्षः प्रीतिविशेषः । तेनोदीरितः प्रेरितः । पर भूतानि 'आकाशादीनि । सत्वोपादान इति मनःकरणः । इति सारः, किंवा, परकालोत्पन्नः परः । शुक्र हि सर्वधातुभ्यः महाप्रलये हि विकारस्य प्रकृती लयात् प्रकृतिपुरुपादेव परमुत्पद्यते । शरीरधाखात्मा इति शरीरधातुरूपः। परमव्यक्तरूपी तिष्ठतः । ततश्च सारम्भे प्रकृतेर्महदादिः शुक्रभूत इति शुक्रखरूप एवालादनात संभवति व्यज्यते । प्रपञ्च उत्पद्यते क्रमेण । तत्र प्रथममाकाशमुत्पद्यते, ततो तेन, नाझेभ्यः शुक्रमुत्पद्यते, किंतु शुक्ररूपतयैव स्थितं वाय्यादीनि व्यक्तानीति सांख्यसिद्धान्तः । आकाशस्य जन्यत्वं व्यज्यते । वचनं हि—"सर्वत्रानुगतं देहे शुक्रम्" इति।। सांख्यमतेनैव ज्ञेयम् । देहग्रहणेऽपीति गर्भस्वरुपमहणेऽपीति । हर्यभूतेनेति, हर्परूपेणात्मैना उदीरितश्चाधिष्ठितथेत्यनेन, उपादत्त इति शुक्रशोणितगतमाकाशमाकाशमयतया स्वीकरोति। उदीरणकाले तथा निःसरणकालेऽपि हर्षमयाधिष्ठानं शुक्रस्य व्यक्ततरगुणानिति आकाशमेकगुणमपेक्ष्य शब्दस्पर्शगुणो गर्भाशयप्राप्तिकारणं दर्शयति । यदि शुक्रप्रवृत्तिकाले पुरुषो ! वायुर्व्यततरः, तमपेक्ष्य शब्दस्पर्शरूपगुणं तेजोव्यक्ततरगि- हपरहितः स्यात् , न तदा सम्यक् शुक्र प्रवृत्तिः तथा वेगवि-त्यादि । अयंच भूतग्रहणक्रम आगमसिद्ध एव, नात्र युक्तिस्त- घातान गर्भाशयप्रवृत्तिर्भवति । बीजरूपोधातुवर्धाजधातुः थाविधा हृदयनमाऽस्ति । एतच भूतग्रहणं लघुनैष कालेन शुक्रमिति । संसर्ग सम्यध्यछनम् ॥ ७ ॥ भवतीति दर्शयबाह-सर्वगित्यादि ।-॥ ८ ॥ तत्र पूर्व चेतना धातुः सत्वकरणो गुणग्रहणाय स तु सर्वगुणवान् गर्भत्वमापन्नः प्रथमे मालि प्रवर्तते, सहि हेतुः कारणं निमित्तमक्षरं की संमूञ्छितः सर्वधातुकलनीकृतः खेटभूतो भवत्य- मन्ता वेदिता बोद्धा दृष्टा धाता ब्रह्मा विश्वकर्मा व्यक्तविग्रहः सदसद्भूताझावयवः ॥९॥ विश्वरूपः पुरुषः प्रभवोऽव्ययो नित्यः गुणी ग्रहणं द्वितीये मासि घनः संपद्यते पिण्डः पेश्यर्बुद प्रधानमव्यक्तं जीवोज्ञः पुद्गलश्चेतनावान विभुर्भूता- वा । तत्र धनः पुरुषः, स्त्री पेशी, अर्युदं नपुंस- त्मा चेन्द्रियात्मा चान्तरात्माचेति । सगुणोपादान- कम् ॥१०॥ कालेऽन्तरिक्षं पूर्वतरमन्येभ्यो गुणेश्य उपादत्ते, सर्वधातुकलनीकृत इति अव्यक्तसर्वधातुतया कलनीकृतः। प्रलयात्यये सिसृचर्भूतान्यक्षरभूतः सत्योपादानः । 'धातु' शब्देन च भूतान्युच्यन्ते । किंवा, रसादिधातुवीजानि । पूर्वतरमाकाशं सृजति, ततः क्रमेण व्यक्ततरगुणान् खेटः श्लेष्मा । तेन, खेटभूत इति श्लेष्मभूत इत्यर्थः । यातून वाय्वादिकांश्चतुरः, तथा देहग्रहणेऽपि प्र- अव्यक्तविग्रह इत्यस्य विवरणम्-सदसद्भूताशावयव इति, वर्तमानः पूर्वतरसाकाशमेवोपादत्ते, ततः क्रमेण विद्यमानाविद्यमानागावयव इत्यर्थः । अङ्गानां च वीजरूप- व्यक्ततरगुणान् धातून चाय्वादिकांश्चतुरः सर्व- स्थितत्वे सत्त्वम्, अव्यक्तभावाचासत्त्वम् । किंच सदसद्भूता- मपि तु खल्वेतहुणोपादानमणुना कालेन भ-कावयवो घनः संपद्यते इति योजना । घनः कठिनः । घति ॥८॥ पिण्डो ग्रन्थ्याकारः । पेशी दीर्घमांसपेश्याकारा । अर्बुदं वर्तु- सत्वं मनःकरणं यस्य स सलकरणः । आत्मा निष्मि-लोनत्तम् ॥ ९-१० ॥ यत्वेन क्रियावता मनसा यत्कार्य करोति, तच कार्य मनसा तृतीये मासि सर्वेन्द्रियाणि सर्वाझावयवाश्च क्रियमाणमप्यचेतनेन चेतनावत आत्मन एचोच्यते । वचनं योगपोनाभिनिर्वर्तन्ते ॥ ११ ॥ हि-"चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते" । गुण अङ्गानि शिरःप्रभृतीनि, तवयवाश्चेत्यगावयवाः । यौगप- ग्रहणायेत्यत्र 'गुण'शब्देन गुणगुणिनोरभेदोपचारात गुणवन्ति धेनेति वचनेन "कुमारस्य शिरःपूर्वमभिनिवर्तते' इत्यादिव- भूतान्युच्यन्ते । किंवा, गुणोऽप्रधानम् , प्रधानं चात्मा, श्यमाणान्येकीयमतानि निषेधयति । योगपद्येन हि सर्वाङ्ग नि- तध्यतिरिक्तानि च भूतानि गुणाः । कस्मादात्मा भूतानि त्तिरिति सिद्धान्तः ॥ ११ ॥ गृह्णात्यप्रधानरूपाणीत्याशङ्कायामात्मनः प्राधान्यख्यापकान् तनास्थ केचिदशावयवा मातृजादीनवयवान् वि- पर्यायानाहं-स हीलादि । न क्षरतीत्यक्षरम् । गुणी भूतरू. भज्य पूर्वसुक्ता यथावत् , महाभूतविकारप्रविभागेन पगुणवानित्यर्थः । गृह्णाति भूतानीति ग्रहणम् । एतैः पर्यायैरा- | विदानीमस्य तांश्चैवाङ्गावयवान् कांश्चित् पर्याया- त्मनोऽभिधेयस्येतरपदार्थोपकार्यत्वेनाश्रयत्वं प्रसिद्धं दश्यते । न्तरेणापरांश्चानुव्याख्यास्यामः, मातृजादयोऽ- पूर्वतरं प्रथममेव । अन्येभ्यो गुणेभ्य इति वाय्वादिभ्यः । अन्न प्यस्य महाभूतविकारां एव, तत्रास्याकाशात्मक गर्भे भूतग्रहणक्रमे दृष्टान्तमाह-यथेलादि ।-प्रलयस्य शब्दः श्रोत्रं लाघवं सौम्य विरेकश्च । घाय्वात्मकं महाप्रलयखात्यये इति सर्ग इत्यर्थः, सिसृक्षुरिति स्रष्टुमिच्छुः । स्पर्शः स्पर्शनं च रोक्ष्य प्रेरणं धातुन्यूहनं चेप्याश्च १ परेणोत्पद्यते इति पाठान्तरम् । २ हर्षरूपतया वा तेनेति १ अव्यक्तविग्रह इत्यस्य ग्रहणमिति पाठान्तरम् । २ विवेकाश्चेति पाठान्तरम् । ३ वोधयितेति पाठान्तरम् । पाठान्तरम् ।