पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंवलिता। शारीर्यः । अग्न्यात्मकं रूपं दर्शन प्रकाशः पक्तिरी एचमस्येन्द्रियाण्यगावयवाश्च योगपद्येनाभिनि- प्पयञ्च । अवात्मकं रसो रसनं शैत्यं मार्दवं स्नेहा वर्तन्ते अन्यत्र तेभ्यो भावेभ्यो येऽस्य जातस्योत्तर- हेदश्च । पृथिव्यात्मक गन्धो ब्राणं गौरवं स्थैर्य कालं जायन्ते,तद्यथा-दन्ता व्यअनानि व्यक्तीभावः मूर्तिश्च ॥ १२॥ तथा युक्तानि चापराण्येपा प्रकृतिः। विकृतिः पुनर- फेचिदिति न सर्वं । तत्र मातृजाद्यशकथनेन शब्दादयो | तोऽन्यथा सन्ति खल्बलिन् गर्भे केचिञ्च नित्या व इह भूतविकारत्वेन वक्ष्यन्ते, ते न सर्व प्रोक्ताः, किंच | भावाः, सन्ति चानित्याः केचित् । तस्य य एवार- लेनिदेव लगादयः । पर्यायान्तरेणेतिवचनात्, ये मातृजादयः वयवाः सन्तिष्ठन्ते, तएव स्त्रीलिङ्गं पुरुषलिङ्गं नपुं- "त्वक् च लोहितं च” इत्यादिनोताः, त इह न साक्षाद्वक्तव्याः, सकलिङ्गं या विभ्रति। तत्र स्त्रीपुरुपयोथै वैशेपिका किंतु ये लग्गता मूर्तिहमार्दवादयः, ते भूतजन्यत्वेनोय- भावाः प्रधानसंश्रया गुणसंश्रयाश्च, तेषां यतो नानात्वचोऽभिधायका भवन्ति । एवं शोणितगतभूतविकार- भूयस्त्वं ततोऽन्यतरभावः तद्यथा-क्लैव्यं भी- कंथनेन शोणितकथनं ज्ञेयम् । खगादयो भूतविकारा वक्ष्यमाणा रुत्वमवैशारद्यमनबस्थानमधोगुरुत्वमसहन इति विकारसमुदायरूपा एव । अलानां च मातृजरूपेण यद- | थिल्यं मार्दवं तथा युक्तानि चापराणिस्त्रीकराणि । निधानम्, तत् मात्रधीनत्वप्रतीत्यर्थम् । पुनश्चेह भूतजन्य- अतो विपरीतानि पुरुपकराणि, उभयभागावयवा त्वेनाभिधानमनानां क्षये वा वृद्धौ वा सत्या तत्कारणभूतोप- नपुंसककराणि ॥ १४ ॥ चोगप्रतिषेधाभ्यां वृद्धिक्षयजननज्ञानार्थम् । यदर्श यद्भूतप्र प्रकृति तृतीयमासभवामिन्द्रियायाभिनिवृत्तिमुपसंहरति भवम्, तदा तद्भूतप्रधानेन द्रव्येण वर्द्धते, क्षीयते च तद्विप- एवमस्येत्यादि । युगपदेव योगपद्यमित्यभिधानं इन्द्रियैरपि रोतेन । लापवं यद्यपि वायौ पठन्ति,-"रूक्षः शीतो लघु- सर्वाजाभिनिवृत्तेः समकालतोपदर्शनार्थम् 1 कि दन्तादयोऽपि श्चैव” इलादिना, तथापि, आकाशाल्लाघवं प्रधानं ज्ञेयम्,तेन, तृतीयमासे भवन्तीत्याशनयाह-अन्यत्रेत्यादि । व्यञ्जनानि इहाकाशविकारे पठन्ति । आकाशं हि अत्यर्थसूक्ष्मत्वाचाति- श्मश्रुन्तनादीनि । व्यत्तीभावः शुक्ररजसोराविर्भावः । तथा लघु । विरेको विच्छेदः । धातुन्यूहनं धातुरचना धातुव- युक्तानीति जातोत्तरकालत्वेन स्थूलमांसादीनि । एपा प्रकृति- द्धनं च । दृश्यतेऽनेनेति दर्शनं चक्षुरिन्द्रियम् । मूर्तिः काठि | रिति इन्द्रियाण्यज्ञानि च युगपद् भवन्ति, दन्तादयश्च न्यम् ॥१२॥ जातस्यापि चिरेण भवन्तीत्येवंरूपो मनुष्यस्वभाव इत्यर्थः। एवमयं लोकसंमितः पुरुपः-थावन्तो हि लोके | अन्यथेति कदाचित् सदन्त एव जायते इत्यादिका विकृति- भावविशेषाः, तावन्तः पुरुषे, यावन्तः पुरुपे तावन्तो मनुष्यस्य । कस्माइन्तादयो गर्भादिजायमानत्वेन नित्यत्वेन लोके इति बुधास्त्वेवं द्रष्टुमिच्छन्ति ॥१३॥ नौच्यन्त इलाह सन्तीयादि । -'खलु' शब्दो हेतौ । निला इति यावच्छरीरभाविनः करचरणादयः अनित्याश्च न याव- एतद्भूतविकारमयत्वं शरीरस्य लोकमयस्य चेति यज्ज्ञानम् च्छरीरभाविनों दन्तादयः । एतेन, अनित्यखभावाद्दन्ता- तन्मोक्षस्यापि परमाभीष्टस्य कारणं भवतीति लोकसाभ्यं दीनां-गर्भादिजायमानखान नित्यत्वम् । विकृतिरिति अ- दर्शयन्नाह---एवमेयमित्यादि । एवमयमिति, पञ्चभूतविका- निललयुक्तमित्यर्थः । अथ नित्यानियेषु मध्ये के ख्यादि रमयत्वेन लोकसंमित इति लोकतुल्यः । इह च भूतविकारम- लिविभ्रतीत्याह-तस्येत्यादि -सन्तिष्ठन्त इति यावच्छ- चावं च यच्छरीरम्योक्तम् , तेन, भूतविकारमयत्वमधिकृत्य | रीरं तिष्ठन्ति निलाः सन्तीति यावत् । एतेन, य एव नित्या सादृश्यमुत्तम् । लोकपुरुपयोः साम्यमाध्यात्मिकम् , लोकपु- उपस्थादयः, त एच स्त्रीलिङ्गता पुंलिङ्गतां वा विभ्रति । तत्रो- रुपयोः साम्यं पुरुषविचये वक्तव्यम् , तदपीहानुक्तमपि “या- पस्थरूपो नित्यो भावः स्त्रीलि शेफश्च,उपस्थलिनाकाररहितं च चन्त हि" इतिविशेषणाभिधानेन सूचितं ज्ञेयम् । तेन, था- रन्ध्रमानं नपुंसकलिङ्गं भवति । किंवा, स्त्रिया यलिई स्तनादि, धन्तो भावविशेषा आध्यात्मिका वा अन्तरात्मसलाहकारा पुरुपस्य वा इमथुप्रभृति, नपुंसकस्य वा स्त्रीपुंसमानाकारत्वं दयो भौतिका वा मूत्रक्लेदादयः, ते पुरुपगता लोकेनापि जातोत्तरकालभावि, तदपि, य एव नित्या भावा उरःकपोल- समाना इति ज्ञेयम् । एतच लोकपुरुपयोः साम्यं पुरुपविचये प्रभृतयः, त एव कालवशाद्विभ्रतीति वाक्यार्थः । उर एव हि वक्तव्यं भविष्यति । एतच्च लोकपुरुषयोः साम्यकथनं मुमुक्षू- स्तनारम्भकबीजयुकं स्त्रिया उत्तरकालं स्तनवद्भवति । एवं णामेवोपयुत्तमिति दर्शयन्नाह-बुधास्त्वेवमित्यादि । बुधाः कपोल एव ३मश्रुवीजयुत्ताः३मथुवान् भवति । न तद्युक्तम् । सम्यग्ज्ञानवन्तो मोक्षयुक्ता इति यावत्। लोकपुरुषसाम्यकथनं | यतः, स्तनश्मथुप्रभृतीनां वीजचेदस्ति शरीरे, तत् किं गर्भात च मोक्षार्थमेयेति पुरुपविचये खयमेच वक्ष्यति ॥ १३॥ प्रभृति स्तनादि न जायत इति चेत् ? न, यतः वीजमहिमा- • १ लोकमयस्य न - शातं यत्रेति पाठस्तु न समीचीनतया | ऽयम् , य उत्तरकाल एव कार्य करोति । अथवा, न पतितमपि प्रतिभाति । १ युगपद्भवमिति पाठान्तरम् ।