पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३.१६ चरकसंहिता। [शारीरस्थानम् धान्यादिवीज प्रतारे' चाऽगुरं जनयति । न च खभावमुपा- यस्य भावात् द्वैहृदयम्- मातृहृदयं गर्भहृदयेन समं हृदयद्वयं लभमर्हति । यदैवाझावयवाः सन्ति, तदैव त्यादिलिझं विभ्र- भवति । ननुगर्भहृदयेन समं हृदयद्वयं भवति । कथं गर्भहृदयं तीत्यादिपाठपक्षे तु व्यक्त एवार्थः । अथ कुमारे शुक्रादौ सम्बद्धं भवतीत्याह-मातृजमिति, मातृकारणकार्तवजम् । कारणे ख्यादिविशेपो भवतीत्याह-वैशेपिका इति, वैशेपिका रसवाहिनीभिरिति गर्भपोपणार्थाभिः मातृहृदयगर्भनाडीप्रति- विशिष्टाः परस्परच्यावृत्ता इति यावत्प्रधानसंश्रया इति आत्म-बद्धाभी रसवाहिनीभिः । एतेन, यदू गर्भः प्रार्थयते, तत् संश्रयाःगुणसंश्रया इति शुक्रशोणितगतभूतसंश्रयाः। गुणशब्देन | प्रार्थनया रसवाहिनीभिः हृदयमागतया मातापि तावत् प्रार्थ- हि भूतान्युच्यन्ते । 'यतः' इति सप्तम्यां तसिः। तेन, यस्मिन् नावती भवति एवं मातृप्रार्थनयापि गर्भः प्रार्थनावान् भवति । वैशेपिकभावे भूयस्त्वं दैववशाद्भवति, ततो भावादन्यतरस्य तयोरिति मातृगर्भयोः। भक्तिरिच्छा|आभिरिति रसवाहिनीभिः। स्त्रीरूपस्य पुंरूपस्य वा गर्भस्य उत्पत्तिर्भवति । यदि स्त्रीकरा स्पन्दत इति मातृहृदयाद्गर्भहृदयमित्यर्थः । गर्भरय विनाशो भावा क्लैव्यादयो भूयांसो भवन्ति, तदा स्त्री जायते, विपर्यये विकृतिर्वेति-महता इच्छाविघातेन विनाशः, खल्पेन च पुमानित्यर्थः । अवैशारा मोहः । शैथिल्यमनिविडसंयोगता, विकृतिः किंवा गर्भेच्छापूर्विका मातुरिच्छा, तद्विधातेन यथा--दृढशणतन्तुविरलवापितपटस्य शैथिल्यम् मार्दवं तु विनाशो गर्भस्य, सा हीच्छा विहता साक्षाद्गर्भसम्बन्धितया निविडसंयोगस्यादि सहजावयवमार्दवम् , यथा-पटसूत्रे सुकुमारतरं गर्भ वातप्रकोपाद्विनाशयति । या तु मातुरिच्छा निरन्तरवापितपटस्यै मृदुत्वम् । क्लैव्याद्यनवस्थानपर्यन्त विहता, सा मातरि वातक्षोभं जनयतीति समानयोगक्षेमे प्रधानसंश्रयम् , शेषं गुणसंश्रयम् । तथा युक्तानीत्यनेन, गर्भऽपि मनाग्विकृतिजननाद्विकृति जनयति । एतदेव दर्श- योनिवीजभागादीनि प्रायति । एतेन, अधोगुरुत्वादयो यति-समानयोगक्षेमा हीलादि ।-योगः सुखहेतुयोगः । रक्ताधिक एव भवन्तीति ज्ञेयम् । तेन, “रक्तेन कन्या क्षेमः प्रत्यवायपरिहारः, एतौ योगक्षेमौ मातुर्गर्भण समानी मधिकेन" इति यदुतम् , तदनेन समं न विरुद्धं भवति । भवतः । केपुचिदर्थेवितिवचनादतुल्ययोगक्षेमता च क्वचि- चिपरीतान्यक्लैव्यादीनित्यर्थः । उभयभागावयवा इति स्त्रीपुरु-द्भवतीति दर्शयति । तेन, नावश्यं मातुर्विकाराः क्षुदादयो पकारका अवयवाः । नपुंसककराणीति नपुंसकनिर्देशोऽध्यक्तगु- गर्भ विकृतिमावहन्ति, गर्भस्य वा मातरीति । गर्भिणी णाभिप्रायेण । तेन, प्रथमं नपुंसककराणीति अव्यक्तगुणसन्दे- विशेषेणेतिवचनादगर्भिण्यपि स्त्री 'मतुकाले प्रियहितोपचार- हाभिप्रायेण प्रयुक्तम् , ततः कानि तानीत्यपेक्षया विशेषपरि- णीया । यदुक्तम्-"सहचर्यश्चैनां प्रियहिताभ्यां सततमुप- महादुभयभागावयवा इति पुंलिझेन निर्देशो ज्ञेयः ॥ १४॥ चरेयुः" इत्यादि ॥ १५॥ तस्य यत्कालमेवेन्द्रियाणि सन्तिष्टन्ते, तत्काल तस्या गर्भापत्तेहृदयस्य च विज्ञानार्थ लिङ्गानि मेव चेतसि वेदनानिवन्धं प्राप्नोति । तस्मात्तदा प्र- समासेनोपदेक्ष्यामः । उपचारसाधनं यस्याज्ञाने भृति गर्भः स्पन्दते प्रार्थयते च, तबैहृदयमाचक्षते दोपः । ज्ञानं च लिङ्गतः । तस्मादिष्टो लिङ्गोपदेशः, वृद्धाः । मातृजं चास्य हृदयं मातृहृदयेन संबद्धं तद्यथा-आर्सवादर्शनमास्यसंस्रवणमनन्नाभिलापः भवति रसवाहिनीभिः संवाहिनीभिः । तस्मान्तयो- छर्दिररोचकोऽम्लकामता च विशेपेण, श्रद्धाप्रण- स्ताभिक्तिः संपद्यते । तचैव कारणमवेक्षमाणा न यनञ्चोच्चावचेषु भावेपु, गुरुगानत्वम्, चक्षुपो वैदयस्य विमानितं गर्भमिच्छन्ति कर्तुम् । विमा- ग्लानिा, स्तनयोः स्तन्यमोष्टस्तनमण्डलयोश्च का- नने हास्य दृश्यते विनाशो विकृतिर्वा । समानयोग- यंमत्यर्थम्, श्वयथुः पादयोरीपल्लोमराज्या यो- क्षेमा हि माता तदा गर्भेण केपुचिदर्थेषु । तस्मा- न्याश्च चाटालत्वमिति गर्ने पर्यागते रूपाणि त् प्रियहिताभ्यां गर्भिणी विशेपेणोपचरन्ति कु- भवन्ति ॥ १६ ॥ शलाः॥१५॥ सा यद्यदिच्छेत्तत्तदस्यै दद्यादन्यत्र गोपघात- सन्तिष्ठन्त इति अभिनिवर्तन्ते । वेदना सुखदुःखोपलब्धिः। करेभ्यो भावेभ्यः ॥ १७ ॥ निवन्धं प्राप्नोतीतीन्द्रियोदयादेप समकालमेव . सुखदुःखको उपचारसाधनं यथोचितोपचारकरणम् । अस्येति गृहीतस्य भवतीति वाक्यार्थः । तस्मादिति सुखदुःखसम्वन्धात् , सु-गर्भस्य तथा द्वैहृदयस्य च । तत्र गृहीतगर्भोपचारो यथा- खोत्पादनार्थ दुःखपरिहारार्थ च स्पन्दते चलति,तथा प्रार्थयते "शकिता चेत् गर्भमापन्ना क्षीरमनुपस्कृतं काले काले पिवेत्" च सुखहेतून जन्मान्तरानुभूतानित्यर्थः । तद्गर्भप्रार्थनायुक्त इत्यादि । द्विहृदयोपचारंचात्रैव वक्ष्यति । ज्ञानमिह गर्भस्य मातृहृदयं द्वैहृदयम् । वृद्धा इति ज्ञानवृद्धा आचक्षते । द्विहृद- द्विहृदयस्य च ज्ञानम् । अम्लकामता विशेषेणेति च्छेदः । श्रद्धा इच्छा । उचावचेध्विति उच्चनीचेपु, भक्षणीयत्वेन कृतेपु १ प्रस्तारस्तृणवनम् । २ निरन्तरवापितकर्म पटस्येति पाठान्तरम् । ३ जन्मान्तरानुभूतानीत्यर्थ इति पाठान्तरम् । १ गर्भ इति पाठान्तरम् । २ गृहीतोपचार इति पाठान्तरम् । -