पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंघालिता। ३१७ भावः॥ १८ ॥ चाहतेषु चेत्यर्थः। ईपत् पादयोः इवयथुः । बाटालत्वं सवित्र अधिकमन्येभ्य इत्यनेन मासान्तरेष्वपि स्तोककगेण मां- तत्यम् । तेन एतानि च लक्षणानि तृतीयमासयुक्तानि च द्वेह- सादिवृद्धिं जनयति । येन शारीरेण भावेन गर्भ उपचीयते, दरस्य च लिमानि भवन्तीति शेयम् ॥ १६-१७॥ तेन गर्भिणी हीयते इति युक्तमेव । यतः, गर्भमांसादिपोप- गीपघातकरास्त्विमे भावाः, तद्यथा-सर्चम- | णेनैव क्षीण आहाररसो' न मातुर्मासादि सम्यक्पोपयति॥२१॥ तिगुरूपणतीक्ष्णं दारुणाश्च चेष्टा । इमांश्चान्यानुप पप्टे मासि गर्भस्य बलवापचयो भवत्यधिकम- दिशन्ति वृद्धाः । देवतारक्षोऽनुचरपरिरक्षणार्थ न न्येभ्यो मासेभ्यः । तस्मात्तदा गर्भिणी वलवर्णहा- रक्तानि वासांसि विभृयान्न मदकराणि चाद्यान्य- निमापद्यते विशेषेण ॥ २२ ॥ भ्यबहरेन्न यानमधिरोहेन्न मांसमश्नीयात् सबैन्द्रि बलवर्णयोरुपचयो बलवर्गोपचयः। किंधा, उपचयो धा- यप्रतिकृलांश्च भावान् दूरतः परिवर्जयेत्, यच्चान्य-तुपुष्टिः, सर्वभावैरिति मांसशोणितादिभिः ॥ २१ ॥ दपि किश्चित् स्त्रियो विद्युः ॥ १८ ॥ सप्तमे मासि गर्भः सर्वैर्भावैराप्यायते सहसा । दारुणाश्चेष्टाः व्यवायादिकाः । देवतारक्षोऽनुचरेभ्यः परि- | तस्सात् तदा गर्भिणी सर्वाकारैः लान्ततमा भ- रक्षणम् । यदित्यादि ।-यचान्यत् त्रियः गर्भकालासेव्यत्वेन चति ॥२३॥ विद्युः, तदपि वर्जयेत् । बदन्ति हिं नियः-"न गर्भिणी सप्तमे गर्भ आप्यायते, पूर्वेषु तु मासेपु न सवैः । युगप- कृपमवलोकयेत् , न नदीपारं यायात्" इत्यादि । वृद्धस्त्रीय- | दिति शेषः । सर्वाकारैरिति सर्वमांसशोणितादिजन्यरूपैः । चनमप्यागममूलमेव, इह तु बिस्तरभयान दर्शितमिति | क्लान्ततमेति हीनतमा ॥ २३ ॥ तीवायां तु खलु प्रार्थनायां काममहितमप्यस्यै रसहारिणीभिः संवाहिनीभिर्मुहुर्मुहुरोजः परस्परत अष्टमे मासि गर्भश्च मातृतो गर्भतश्च माता हितोपहितं दद्यात् प्रार्थनाविनयनार्थमिति । प्रार्थ- नासन्धारणादि वायुः कुपितोऽन्तःशरीरमनुचरन् आददाते गर्भस्यासंपूर्णत्वात् । तस्मात्तदा गर्भिणी गर्भस्यापद्यमानस्य विनाशं वैरूप्यं वा कुर्यात् ॥२९॥ मुर्मुहुर्मुदा युक्ता भवति मुहुर्मुहुश्च म्लाना तथा गर्भः, तस्मान्तदा गर्भस्य जन्मव्यापत्तिमद्भवत्योज- प्रार्थना इति याना, तस्यास्तु तीव्रत्वं धलवदिच्छाजन्य- | सोऽनवस्थितत्वात् । तंचैवार्थमभिसमीक्ष्याप्टमं मा. गेव । हितोपहितमिति हितेन युक्तम् । किंवा, कल्पनया समगण्यमित्याचक्षते कुशलाः ॥ २४ ॥ हितम् । प्रार्थनाया बिनयनं विस्फोटनम् , तदर्थम् । स्फोटना अष्टम इत्यादि ।---रसवाहिनीभिरिति मातृहृदये गर्भ च प्रार्थितलामेनचापयाति । प्राधनाऽविनयने दोपमाह- नाब्यांच सम्बद्धाभीरसवाहिनीभिः । परस्परत ओज आददाते प्रार्थनेलादि।-प्रार्थनायाः सम्यग्धारणं प्रार्थनासन्धारणम् । एतच स्तोकक्रमेणापि प्रार्थनादाने सति भवति, यथोक्तावः इति मातुरोजोगर्भ आदत्ते, गर्भस्य चीजो माता बादत्ते । ओजोऽनवस्थाने हेतुमाह-गर्भस्यासम्पूर्णत्वादिति, यस्मा- धिना वा हितदाने सति इच्छा मनाक् समग्रा वा खण्डिता भवति । इच्छाविघातश्च मनःक्षोभकरभयादिकर्तृलादै वात- ति। मातुरोजो गर्भ गच्छतीति यदुच्यते, तद्भॊज एव मातृ- दर्भोऽसम्पूर्णः, तस्मादनिष्पन्नाश्रयं गोजोऽनवस्थितं भव- प्रकोपको भवति । आपद्यमानस्येलनेन गर्भस्यातितरुणत्वेन सम्बद्ध सन्मानोज इति व्यपदिश्यते । गर्भस्यासम्पूर्णत्वा- मनागपि यातक्षोभासहत्वं दर्शयति । वैरुप्यविनाशविकल्पस्तु | दिति हेतुः । सम्पूर्णत्वे मातृदेहतस्तस्योजसो गमने असङ्गतिः वातप्रकोपप्रकोपकर्पकृतो ज्ञेयः ॥ १९ ॥ स्यात् , तथा, यथा गाँजसो मातर्यवस्थानसमये जन्म चतुर्थे मासि स्थिरत्वमापद्यते गर्भः । तस्मात्तदा | गर्भमरणकरं भवति, तथा मातुरोजसो गर्भावस्थाने सति यद् गर्भिणी गुरुगात्रत्वमधिकमापद्यते विशेपेण ॥२०॥ | गर्भजन्म, तत्र मातुरपि मरणं स्यात् । न चैतदिष्टम् । येनो- तृतीयमासानुपूर्वीकथनप्रस्तावागतं गर्भस्य विशेपमभिधाय भयथापि गर्भस्यैवान मरणमुच्यते, न मातुः, “तदा गर्भस्य क्रमागतां चतुर्थमासानुपूर्वीमाह-चतुर्थ इत्यादि ।-स्थिर- जन्म व्यापत्तिमद् भवति" इतिवचनेन । जतूकर्णेऽपि, अष्ट- लमिति निविडत्वम् । अतएव निविडेन गुरुतरेण गर्भणाक्रान्ता | मेऽपि जन्म गर्भविनाशायैथ न मातुर्दर्शितम् । यदक्तम्- गर्भिणी गुरुगाना भवतीति युक्तम् ॥ २० ॥ "स्त्रीगर्भावन्योन्यस्य ओजसी हरतोऽटमे । तस्मात्तदा सूतिका पञ्चमे मासि गर्भस्य मांसशोणितोपचयो भवत्य- | गर्भविनाशायैव" इति । अन्ये तु वर्णयन्ति-यत्-"सलपि धिकमन्येभ्यो मासेभ्यः । तस्मात्तदा गर्भिणी कार्य- मातुरोजसो गर्भगमने जन्मादृष्टवशादेव गर्भस्यैव मरणाय मापद्यते विशेषेण ॥ २१ ॥ भवति, न मातुः" । सुश्रुतव्याख्यातारस्तु---"अष्टममासे १ सवासादिका इति पाठान्तरम्। २ मनःक्षोभकरभयवत्वादिति १क्षीण आहाररसे इति पाठान्तरम् । २ यमादनिप्पन्दा- पाठान्तरम् । श्रयमिति पाठान्तरम् ।