पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [शारीरस्थानम् . 1 नैर्ऋतभागत्वाच्च गर्भस्य सत्यप्योजोऽनवस्थाने तुल्ये गर्भस्यैव "कुतश्वास्याजन्म भवति" इत्यस्योत्तरम,-मात्रेत्यादि । नाशो न मातुः" इति वर्णयन्ति । गर्भिणी मुहुर्मुहुर्मुदा युक्ता -व्यापत्तिनिमित्तमिति व्यापत्तिकारणम्, तत्र मातुाप- भवतीति गाँजोयोगात, हर्पयुक्ता भवति, ओजोविगमात्तु च्छोणितंगभाशयादिदुष्टिः, पितुर्व्यापच्छुक्रदुष्टिरित्याद्यनुसरणी- मुहुर्मुहुर्लाना भवतीति योज्यम् । तथा गर्भ इति गर्भिणीव- थम् ॥ २८ ॥ द्गर्भोऽपि मुहुर्मुहुर्मुदायुक्तो भवति, मुहुर्मुहुर्लानो भवति । ये ह्यस्य कुक्षी वृद्धिहेतुसमाख्याता भावास्तेपां तस्मादिति पूर्वोक्तं गर्भव्यापत्तिहेतुं साक्षाढूते । ओजसोऽनव- विपर्ययादुदरे विनाशमापद्यतेऽथवाप्यचिरजातः स्थितत्वादिति । एतच व्याकृतमेव । अष्टममासस्य विशेपान्त-॥२९॥ रमाह-तंचैवेत्यादि।--तंचैवार्थमिति गर्भव्यापत्तियुत्तामर्थम् । अगण्यमिति न गणनया गर्भिण्या प्रतिपादनीयम् । यदि हिदि । पृद्धिहेतुसमाख्याता भावाः, "मात्रादीनांतु खलु गर्भ- “यतश्च जायमानः" इत्यादिप्रश्नस्योत्तरम्-ये ह्यस्येत्या- गर्भिणी गण्यमानमष्टमं मासं गर्भजन्म व्यापत्तिकरं शृणुयात्। कराणां भावानां सम्पदः” इत्यादिग्रन्थोक्ताः । अथवाप्यचि- ततो भीता स्यात्, तद्भयाच गर्भस्य वातक्षोभात् व्यापत् रजात इति यदा मात्रादीनां सर्वथा दोपरत्वे विपर्ययोऽपि स्यादिति भावः ॥ २४ ॥ भवति, तदा विनाशमापद्यते गर्भः । यदा तेपां दोपवताया- तस्मिन्नेकदिवसातिकान्तेऽपि नवमं मासमुपा- मसभ्यविपर्ययो भवति, तदा अचिरजातो व्यापद्यतं इति दाय कालमित्याहुराद्शमान्मासादेतावान् कालः वैज्ञेयम् ॥ २९ ॥ कारिकमतः परं कुक्षौ स्थानं गर्भस्य ॥ २५॥ यतस्तु काल्यनाविनश्यन् विकृतिमापद्यते, तद- एवमनयानुपूर्व्याभिनिर्वर्त्तते कुक्षौ ॥ २६ ॥ नुब्याख्यास्यामः॥३०॥ तस्मिन्निति अष्टमे मासि । 'आदशमाद् इतिवचनं प्रशस्त- अवशिष्टस्य प्रश्नस्योत्तरं दर्शयितुमाहयतस्त्वियादि।- तरप्रसवकालाभिप्रायेण । सुश्रुते द्वादशमासपर्यन्तं सम्यक्प्र- अविनश्यन्नित्यत्र विनाशेन विकृतिरभिप्रेता, विकृताव- सवकालाभिधानं स्तोकदोपयोरेकादशद्वादशमासयोरेवाल्प- पि विनाश'शब्दो दृष्टः । यथा--असच्छीलस्वेन विकृते पुरुपे दोपत्वेनाऽदोषपक्ष एव निःक्षेपाद वोद्धव्यम् । दत्तमुत्तरसुपसं. विनष्टोऽयम्' इति व्यपदेशः । एवं च सत्येकदेशेनापि हरति-एवमित्यादि ॥ २५-२६ ॥ विकृतौ 'विनाश'शब्ददर्शने 'कात्स्येन' इति विशेपणं युक्तं मात्रादीनांतु खलु गर्भकराणां भावानां सम्पद- भवति ॥ ३० ॥ स्तथा वृत्तस्य सौष्ठवान्मातृतश्चैवोपस्नेहोपस्वेदाभ्यां यदा स्त्रिया दोषप्रकोपणोक्तान्यासेवमानाया कालपरिणामात् स्वभावसंसिद्धेश्च कुक्षौ वृद्धि दोषाः प्रकुपिताः शरीरमुपसर्पन्तः शोणितगर्भाश- प्राप्नोति ॥ २७॥ यावुपपद्यन्ते न तु कायैन न शोणितगर्भाशयो 'यश्चास्य वृद्धिहेतुः' इति प्रश्नस्योत्तरम्-मात्रादीनांतु दूपयन्ति, तदेयं गर्भ लभते स्त्री । यदा गर्भस्य इत्यादि ।-'आदि'ग्रहणात् पिनात्मसात्म्यसत्वानि "मातृ- तस्य मातृजानामवयवानामन्यतमो विकृतिमापद्य- जश्चायं पितृजश्चायम्" इत्यादिग्रन्थोक्तानि गृह्यन्ते । वृत्तस्य त एकोऽथवानेके । यस्य यस्य ाक्यवस्य वीजे बीज- मातुराचाररूपस्य सौष्ठवं श्रेष्ठत्वं वृत्तसौष्ठवम् । 'मातृतः' भागे चा दोपाः प्रकोपमापद्यन्ते, तदा तं तमवयवं इतिपदं वृत्तसौष्ठवेन तथा उपस्लेहोपस्वेदाभ्यां च सम्बध्यते । विकृतिराविशति । यदा वस्याः शोणिते गर्भाशय- रससात्म्यसौष्ठवंतु मात्रादिसम्पदा लब्धमेव । उपस्नेहो धातुनि- वीजभागः प्रदोषमापद्यते, तदा वन्ध्यां जनयति । प्पन्नसम्बन्धः । उपस्वेदः शरीरस्योष्मणा परं गर्भस्य स्वेदनम् । यदा पुनरस्याः शोणिते गर्भाशयवीजभागावयवः उपस्वेदश्च गर्भवृद्धिकरो भवत्येव । यथा-अण्डजानां पक्षते- प्रदोपमापद्यते, तदा पूतिप्रजां जनयति । यदा रुपस्वेदनं वृद्धिकरं दृष्टम् । कालपरिणामादिति यथा यथा त्वस्याः शोणिते गर्भाशयवीजभागावयवः स्त्रीकरा- कालप्रकर्यः, तथा तथा वर्द्धते गर्भः । वृद्धिहेत्वन्तरमाह | णांच शरीरवीजभागानासेकदेशः प्रदोपमापद्यते, खभावसंतश्चेति, खभावेनैव कर्मजन्येन गर्भो भवति तदा ख्याकृतिभूयिष्ठासस्त्रियं रान्तों नाम जन- चर्द्धिप्णुरित्यर्थः । कर्मणा हि भोगलक्षणशरीरनिर्वर्तकेनारभ्य- यति, तां स्त्रीव्यापदमाचक्षते ॥ ३१ ॥ माणं गर्भशरीरं वर्धिष्णुखभाचमेवारब्धम् तेन वर्द्धत एव॥२७॥ दोपप्रकोपणेनैव दोषप्रकोपणसेवायां लब्धायां पुनः दोपप्र- मात्रादीनां तु खलु गर्भकराणां भावानां व्याप- कोपणोक्तान्यसेवमानायाः' इति पदम् , दोपाणां खहेतुसे- त्तिनिमित्तमस्याऽजन्म भवति ॥२८॥ वया न बलवन्तं प्रकोपं दर्शयितुम् , परहेतुसेवयापि हि स्तो- .. १ अत ऊर्ध्वमवस्थानमिति पाठान्तरम् । १ वार्ता, राण्डेति च पाठान्तरद्वयम् ।