पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंवलिता कमात्रया अनुवन्धरूपो दोपकोपो भवति । यथा-अम्लेन इह बन्ध्यमिलनेन पुरुपयन्ध्यं ब्रूते, इह तु पूतिप्रजाव्याख्या पितं जन्यमानं टेमोपगतं जन्यते । 'नतु कारन दूषयन्ति' पूर्ववत् । अपुरुषमिति असमस्तपुरुषलक्षणयुक्तम् । तृणपुत्रिक' इति वचनेन, कात्स्न्येन दुष्ट्या गर्भजन्मैव न भवतीति दर्श- संज्ञापि शास्त्रसमयसिदैव । रान्तातृणपुत्रिकयोय॑वायेच्छा यति । मातृजानामिति बग्लोहितादीनाम् । अन्यतम इति परं भवति, नतु व्यवायसामर्थ्य मिति त्रुवते ॥ ३२ ॥ जाताचेकवचनम् । तत्रकोऽप्यवयवोऽन्यतमः, तथा अने- केऽवयवाः 'अन्यतम'शब्देन प्रोक्ताः। अतएवैकोऽवयवानेक व्याख्यानेन सात्म्यजानां रसजानां सत्वजानां चा- गतेन मातृजानां पितृजानां चावयवानां विकृति- इसन्यतनविदरणनुपपन्न भवति । अन्यथा तु 'अन्यतम'पदेन वयानां विकृतिाख्याता ॥ ३३ ॥ एकस्वैवावयवस्य गृहीतवात् 'अनेक' इति करणमसतं स्यात् । कुतः पुनरेकन्यानेकस्य वा विकृतिर्भवतीलाह-यस्ये- एवं मातापिनृजावयवविकृतिं व्याख्याय सात्म्यरससत्व- लादि।-बीज इति स एवारम्भके । वीजभाने वेत्सवय. जावयवचिकृतिव्यपदेशार्थमाह-एतेनेत्यादि । सात्म्यवि- वयोजस्यैकदेशे । एतां विकृतिमेव भृजनाहिकतया वक्तुमाह-श्रमात्तु सात्म्यजानामारोग्यानालस्यादीनामन्यतमेन हीयते । गदेवादि ।---शोणित इत्यातवे। गर्भाशयजनको बीजभागो एवं रससलयोरप्युग्नेयम् ॥ ३३ ।। गर्भाशयबीजभागः, शोणितगतगाशयबीतभागो गर्भाशय निर्विकारः परस्त्वात्मा सर्वभूतानां निर्विशेष- वीजभागः । किंवा, गर्भाशयस्य तथा बीजभागस्य चात्तवरू- सत्वशरीरयोस्तु विशेषाद्विशेषोपलब्धिः ॥ ३४ ॥ पस्य जनकः । गर्भाशयातवे च माजावयवमध्ये पतिते आत्मजोऽप्ययं गर्भ उक्तः, तत् कथमिह तद्विकला शोणितजन्ये एव । तेन, आर्त्तवेतरवीजभागस्य दुष्टिरुपपना । विकृतिर्गर्भस्य नोच्यत इत्याह-निर्विकार इत्यादि पर आर्तवं च यद्यपि द्वादशवर्षादूचं व्यज्यते, तथापि आर्तयो- इत्यनेन मनःशरीरादिसमुदायादात्मानं व्यवच्छिनत्ति । सर्व- सत्तिर्गर्भकाल एवं भवति । येन सतामातवदन्तरमथुप्रभृ-भूतानां निर्विशेष इति, सर्वेषु भूतेषु वर्तमानोऽप्ययं परमात्मा तीनां काले व्यक्तिर्भवति । तेन, आर्तवारम्भकस्यापि वीजस्य तुल्यएव । यस्तु तत्र सुखदुःखादिविशेष उपलभ्यते, स गर्भकाले प्रदीप उपपरैः । प्रदोष इत्यत्र 'प्र'शब्देन दुष्टिप्रकर्ष शरीरविशेषस्य तथा मनोविशेषस्य च सुखदुःखादिविशेपकार- प्रकृटबन्ध्यतारूपकार्यजनक दर्शयति । गर्भाशयस्य तथाऽऽ-णस्य विशेषादुपलभ्यते । एतदेव 'शरीरसखयोस्तु' इत्यादि- तिवस्य चोपघातेन स्त्रिया वन्ध्यत्वं व्यक्तमेव । गर्भाशयवीज-नोक्तम् । मुखादयस्तु न परमात्मविकाराः, किंतु धर्मा एवेति भागावयव इत्यत्रापि पूर्ववद्याख्येयम् । 'अवयवशब्देन तु दर्शितमेव । यानि चात्मजत्वेन गर्ने "तासु तासु योनिषु गर्भाशयस्य चार्तवस्य चैकदेश इहोच्यते । पूतिप्रजामिति । उत्पत्तिः" इत्यादिना ग्रन्थेनात्मजानि दर्शितानि, तान्यपि नियमाणापत्यम् । अन्ये तु लिनात्प्रत्यज्ञां पूतिमाहुः । स्त्री-परमात्मविकारा न भवन्ति, किंतु सत्त्वरजस्तमःप्रवलताल- कराणां शरीरवीजभागानामिति स्त्रीव्याकस्तनोपस्थलोमरा- पविकारजमनोजन्यधर्माधर्मजन्यान्येव । तेन, सूक्ष्मचिन्ता- ज्यादिजनकवीजभागानाम् । अनियमिलसंपूर्णलक्षणाम् । यामात्मजान्यपि यान्युक्तानि, तानि सलजान्येव । ततश्चेहा- रान्ता नामेति 'रान्ता'संज्ञा शास्त्रसमयकृता । स्त्रीनिमित्तात्मजावयव विकारोऽपि सलजावयव विकार एव बोद्धव्य इति विदोपत्कृतव्यापत् नीव्यापत् । एवं तां पुरुषव्यापदमाचक्षते भावः ॥ ३४ ॥ इत्यत्रापि पुरुपव्यापयाख्येया ॥ ३१ ॥ तत्र त्रयः शरीरदोपा चातपित्तश्लेषमाणः, ते एवमेव पुरुषस्य यदा वीजे वीजभागः प्रदोषमा- शरीरं दूपयन्ति । द्वौ पुनः सत्वदोषौ रजस्तमश्च, पद्यते, तदा वन्ध्यं जनयति । यदा पुनरस्य वीजे तो सत्वं दूपयंतः। ताभ्यां च सत्वशरीराभ्यां दु- वीजभागावयवः प्रदोयमापद्यते, तदा पूतिप्रजां प्राभ्यां विकृतिरुपजायते, नोपजायते चाप्रदुष्टा. जनयति।यदात्वस्य वीजे चीजभागांवयवः पुरुपक- | भ्याम् ॥ ३५ ॥ राणां च शरीरवीजभागानामेकदेशःप्रदोपमापद्यते 'शरीरसत्वयोस्तु' इत्यादिना शरीरमनसी दुःखरूपविका- तदा पुरुपाकृतिभूयिष्ठमपुरुपं तृणपूत्रिकं नाम | रेऽपि कारणमुक्ते । तत्रैव च यैर्दोपैः शरीरम्, मनश्च याभ्यां जनयति, तां पुरुपव्यापदमाचक्षते ॥ ३२ ॥ दोपाभ्यां युक्तम् दुःखकारणम् भवति, तानाह-तत्र त्रय वीज इति शुके । शुक्ररूपवीजजनको भागो वीजभागः । इत्यादि ।-विकृतिरुपजायत इति शारीरमानसरोगरूपं जायते ॥ ३५॥ १ इत्यन्तमविकरणमुपपन्न मिति पाठान्तरम् । २ कालोत्पत्तिर्ग तत्र शरीरं योनिविशेषाच्चतुर्विधमुक्तमने ॥३६॥ भंकाल एवेति पाठान्तरम् । ३ उत्पन्न इति पाठान्तरम् । संप्रति, 'शरीरसत्वयोस्तु विशेषाद् इत्यनेन दर्शितान् ४ प्रकृष्टवदिति पाठान्तरम् । ५ स्तनलोमराज्यादिजनकवीजमा- गानागिति पाठान्तरम् । ६ तृणपुलियागिति पाठान्तरम् । १ भूतज्ञानादिविशेष इति पाठान्तरम् ।