पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० चरकसंहिता। [ शारीरस्थानम् शरीरसत्वविशेपानेवाह तत्रेयादि । चतुर्विधमिति जरायुजा शूरं धीरं शुचिमशुचिपिणं यज्वानमम्मोवि- ण्डजोद्भिजस्वेदजम् । 'अग्रे' इति खुट्टिकायाम् ॥ ३,६ ॥ हाररतिमलिष्टकर्माणं स्थानकोपप्रसादं चारुणं वि- त्रिविधं खलु सत्वं शुद्धं राजसं तामसमिति । द्यात् ॥ ४२ ॥ तत्र शुद्धमदोपमाख्यातं कल्याणांशत्वात् । राजसं स्थानमानोपभोगपरिवारोपसम्पन्नं धर्मार्थका- सदोपमाख्यातं रोपांशत्वात् । तामसमपि सदोष- मनित्यं शुचिं सुखविहारं स्थानकोपप्रसाद कोवेरं माख्यातं मोहांशत्वात् । तेषां तु त्रयाणामपि सत्वा- विद्यात् ॥ ४३ ॥ नामेकैकस्य भेदाग्रमपरिसॉयेयं तरतमयोगाच्छ- प्रियनृत्यगीतवादित्रोल्लापरलोकाख्यायिकेतिहा- रीरयोनिविशेपेभ्यश्चान्योन्यानुविधानत्वाच्च, 'श. सपुराणेषु कुशलं गन्धमाल्यानुलेपनयास्त्रीविहा. रीरमपि सत्वमनुविधीयते सत्वंच शरीरम् । तस्मा- रनित्यमनसूयकं गान्धर्व विद्यात् ॥ ४ ॥ स्कृतिचित्सवभेदाननूकाभिनिर्देशेन निदर्शनार्थम- इत्येवं शुद्धस्य सत्वस्य सप्तविधं भेदांशं विद्यात् कल्याणांशत्वात्, तत्संयोगात्तु ब्राह्ममत्यन्तशुद्धं व्य- नुव्याख्यास्यामः-॥३७ ।। वस्येत् ॥ ४५॥ कल्याणांशत्वादिति शुभरूपांशलात् । मनो हि कल्याणभागरोपभागमोहभागैस्त्रिभागम् । तत्र रोपांशत- सं विभागिनमिति सम्पत्कलविभजनशीलम् । अतिथी मोऽशौ सदोपौ अधर्मरूपतया । भेदानमिति भेदप्रमा- यथोचितसपर्यादिकयुक्तम् व्रतमाचरतीति अतिथिव्रतः । लेखा कर्तव्याकर्त्तव्यमर्यादा तत्र स्थितं वृत्तं यस्य स लेखा- णम् । तरतमयोगादिति शुचितरशुचितममनोभेदयोगात् । शरीरविशेपाः । वालयुवशरीरादिविशेपा योनिविशेपास्तु स्थवृत्तः, तमलचितकर्तव्याकर्त्तव्य मित्यर्थः । असंग्रहार्यमित्य- मनुष्यपश्यादिजातिविशेपाः। किंवा, शरीरस्य नरपश्यादि- शक्यवारणम् । ऐश्वर्य लभत इति ऐश्वर्यलम्भी। स्थाने उचिते जातिविशेपाः । शरीरयोनिविशेपाः, तेभ्यः। अथ शरीरभे- | कोपः प्रसादश्च यस्य, स स्थानकोपप्रसादः । सुखविहारमिति दाद्वा कथं मनोभेदो भवतीयाह-अन्योन्यानुविधानाच ! सुखक्रीडम् । उल्हापः स्तोत्रम् । विहारः क्रीडा, किंवा, स्त्रीभिः एतदेव विभजते शरीरमपीत्यादि । –सत्वानुरूपं शरीरं भ- समं विहरणं स्त्रीविहारः । गान्धर्वमिति गान्धर्वसत्तम् । एवं वति, यदि शुद्धसत्वं भवति, तदा देवादिशरीरं भवति इत्यादि, ब्राह्ममित्यादावपि ज्ञेयम् । एवंच ब्राह्मादिभिः . सलवाचकैः तथा शरीरानुरूपं च सत्वं भवति । यथा-पशुशरीरे | पदैरेवं प्रत्यवमृष्टैः सत्त्वस्य सप्तविधभेदकथनं समानकारणा- तामसम् , मनुष्य शरीरे राजसम् , देवशरीरे सात्विकमिति | दुपपन्नं भवति । शुद्धस्येति सत्त्वगुणवहुलस्यै; अथ कथमेते ज्ञेयम् । किंवा, अन्योन्यानुविधानादिति सत्वरजस्तमसां ग्राह्यादयः शुद्धसत्वस्यैव भेदा इत्याह कल्याणांशत्वादिति । परस्परानुविधानादित्यर्थः । अस्मिन् पक्षे शरीरं ह्यपि 'सत्व- | तत्-संयोगादिति कल्याणांशस्य सम्यग्योगात् ॥ ३८-४५ ॥ मनुविधीयते' इत्यादिना व्यवहितमपि शरीरानुविधानं मनसो शूरं चण्डमसूयकमैश्वर्यवन्तसौपधिकं रौद्रमन- दुर्योधत्वात् व्याख्येयम् । सलभेदानिति मनोभेदान् । अनू- | नुकोशमात्मपूजकमासुरं विद्यात् ॥ १६ ॥ काभिनिर्देशेन सादृश्यनिर्देशेन ॥ ३७॥ अमर्पणमनुवन्धकोपं छिद्रप्रहारिणं क्रमाहारा तिमात्ररुचिमामिपप्रियतमं स्वप्नायासबहुलमीर्यु तद्यथा-शुचिं सत्याभिसन्धं जितात्मानं संवि- राक्षसं विद्यात् ॥४७॥ भागिनं ज्ञानविज्ञानवचनप्रतिवचनसम्पन्नं स्मृति- मन्तं कामक्रोधलोभमानमोहेाहोमपेतं समं भी भीपयितारं विकृतविहाराहारशीलं पैशाचं महाशैनं स्त्रैणं स्त्रीरहस्काममशुचिं शुद्धिद्वेपि- सर्वभूतेषु ब्राह्म विद्यात् ॥ ३८ ॥ विद्यात् ॥४८॥ इज्याध्ययनव्रतहोमब्रह्मचर्यपरमतिथिनतमुपशा क्रुद्धशूरमक्रुद्धभीरुं तीक्ष्णमायासबहुलं संत्रस्त- न्तमदमानरागद्वेपमोहलोभरोषं प्रतिवचनविज्ञानो- | गोचरमाहारविहारपरं सार्प विद्यात् ॥ ४२ ॥ पधारणशक्तिसम्पन्चमार्ष विद्यात् ॥ ३९ ॥ आहारकाममतिदुःखशीलाचारोपचारमसूयक- ऐश्वर्यवन्तमादेयवाक्यं यज्वानं शूरमोजस्विन मसंविभागिनमतिलोलुपमकर्मशीलं प्रेतं विद्यात् ॥ तेजसोपेतमक्लिष्टकर्माणं, दीर्घदर्शिनं धर्मार्थकामा • अनुषक्तकाममजनमाहारविहारपरमनस्थित-: भिरतमैन्द्रं विद्यात् ॥ ४०॥ ममर्पणमसञ्चयं शाकुनं विद्यात् ॥ ५१ ॥ लेखास्थवृत्तं प्राप्तकारिणमसंप्रहार्यमुत्थानवन्तं १ परिचारसम्पन्नमिति पाठान्तरम् । २ यथोचितेन मर्यादादि- स्मृतिमन्तमैर्ध्वयलम्भिनं व्यपगतरागद्वेषमोहं या- कयुत्तमिति पाठान्तरम् । ३ शुद्धगुणवहुलखेति पाठान्तरम् । स्यं विद्यात् ॥४१॥ ४ महालसमिति पाठान्तरम् ।