पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याख्यासंघलिता। ३२१ औपधिकमिति छयानुचारिणम् । अननुक्रोश मिल्लननुने- | नम् । अनुसमाधिरनुष्टानम् । विधातो वर्जनम् । विघातकरा- चम् । त्रिया सम रहसि स्थातुमिच्छतीति स्त्रीरहस्कामः। णामिति गर्भविघातकराणाम् ॥ ५८ ॥ क्रुद्धशूरमक्रुद्धभीरुमिति सोधे सति शुरं, अक्रोधे सति भीरुम् । तत्र श्लोकाः॥ गोचरशब्देन अचिरभाविधिपये प्रचारो लक्ष्यते, तेन, सन्त्र- निमित्तमात्मा प्रकृतिर्बुद्धिः कुक्षौ क्रमेण च । स्तगोचरमिति वस्तविषयप्रचारम् । पिशाचादभिन्न एव यथो- वृद्धिहेतुश्च गर्भस्य पञ्चाः शुभसंशिताः ॥ ५९ ॥ ताचारः प्रेतः, तेन, प्रेतमपि सत्वं पृथगुक्तम् । सरणशी- अजन्मनि च यो हेतुर्विनाशे विकृतावपि । लमिति गमनशीलम् । वुझ्यादीनि ऊहापोहविचारस्मत्यादीनि इमांस्त्रीनशुभान् भावानाहुर्गर्भविघातकान् ॥ ६० ॥ उक्तानि ॥ ४६-५१॥ इत्येवं राजसस्य सत्वस्य पड्विधं भेदांशं चि- सर्वथा वेद यः सर्वान् स राशः कर्तुमर्हति ॥ शुभाशुभसमाख्यातानष्टौ भावानिमान् भिषक् । द्यात् रोपांशत्वात् ॥ ५२॥ अवाप्युपायान् गर्भस्य स एवं ज्ञातुमर्हति । निरलकरिष्णुममेधसं जुगुप्सिताचाराहारमैथु- ये च गर्भविघातोक्ता भावास्तांश्चाप्युदारधीः॥६॥ नपरं स्वप्नशीलं पाशवं विद्यात् ॥ ५३॥ भीरुमवुधमाहारलुब्धमनवस्थितमनुपक्तकाम- इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते शारीरस्थाने क्रोधं सरणशीलं तोयकामं मात्स्यं विद्यात् ॥ ५४॥ महतीगर्भावकान्तिशारीरं नाम अलसं केवलमभिनिविष्टमाहारे सर्ववुझ्या हीनं चतुर्थोऽध्यायः । पानस्पत्यं विद्यात् ॥५५॥ अर्थतेषु मध्ये के ते गर्भस्य शुभाः,ये गर्भऽनुष्ठेया इलाह- इत्येवं तामसस्य सत्वस्य त्रिविधं भेदांशं वि. निमित्तमित्यादि ॥ ५९--६१ ॥ द्यान्मोहांशत्यात् ॥ ५६॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- इत्यपरिसंख्येयभेदानां प्रयाणामपि सत्वानां भे विरचितायां चरकतात्पर्यटीकायामायुर्वेददीपि- देकदेशो व्याख्यातः शुद्धस्य सत्वस्य सप्तविधो कायां महती गर्भावकान्तिव्याख्या। ब्रह्मर्पिशक्रयमयरुणकुवेरगन्धर्वसत्वानुकारेण, रा- असस्य पड्विधो दैत्यपिशाचराक्षससर्पप्रेतशकुनि- पञ्चमोऽध्यायः । सत्वानुकारेण, तामसस्य त्रिविधः पशुमत्स्यवनस्प- तिसत्वानुकारेण, कथंच यथासत्वमुपचारः स्या- अथातः पुरुषविचयं शारीरं व्याख्यास्यामः ॥१॥ दिति ॥५७ ॥ इति ह माह भगवानात्रेयः ॥२॥ सुखस्मरणार्थं शुद्धादिभेदेन वन्धीकृत्य सत्वभेदानाह पूर्वाऽध्यायेऽभिहितं "यावन्तो हि लोके भावास्तावन्तः शुद्धस्येत्यादि ।-वनस्पतिसत्वानुकारेणेत्यन्तो ग्रन्थो भेदैक- पुरुषे' इति, तश्च न अपश्चितं वहुचाच्यत्वात् । अतः प्रपश्चा- देशो व्याख्यात इत्यन्ते योजनीयः क्रियान्तराभावात् । एते | भिधानार्थ पुरूषविचयं ब्रूते। पुरुषविचयनं लोकसामान्येने च सत्वभेदाः प्रायेण भवन्ति मानुपेविति कृत्वा एत एवो. | पुरुषविचयः, तमधिकृत्य कृतोऽध्यायः पुरुषविचयः ॥१-२॥ दाहरणार्थमुक्ताः । एवमंनुक्ता अपि शकरच्याघ्रादिसत्वानुका- पुरुषोऽयं लोकसंमित इत्युवाच भगवान् पुनर्व- रेण सबभेदा योद्धव्या एवेति दर्शयन्नाह-कथं नाम सुरात्रेयः यावन्तो हि लोके भावविशेषाः तावन्तः यथासत्वं प्राणिमनोमिर्मनुष्याणामुपचारः स्यादित्येतदर्थमुदा- पुरुपे यावन्तः पुरुपे तावन्तो लोके इत्येवंवादिनं हरणरूपा.अमी सबभेदा व्याख्याता इति वाक्यार्थः ५२-५७ भगवन्तमात्रेयमग्निवेश उवाच-नैतावता वाक्ये- केवलश्चायमुद्देशः यथोद्देशमभिनिर्दिष्टो भवति | नोक्तं वाक्यार्थमवगाहामहे, भगवता बुद्ध्या भूय- गर्भावक्रान्तिसंप्रयुक्तः, तस्य चार्थस्य विज्ञाने सा- स्तरमनुव्याख्यायमानं शुश्रूपामहे इति ॥ ३ ॥ मर्थ्य गर्भकराणां च भावानामनुसमाधिर्विघातश्च तमुवाच भगवानात्रेयः-॥४॥ विघातकराणां भावानामिति ॥ ५८॥ अपरिसंख्येया लोकपुरुषावयचविशेषास्तेषां य- यथाप्रतिझं वाक्यायमुपसंहरति-केवल इत्यादि ।- थास्थूलं भावान् सामान्यमभिप्रेत्योदाहरिष्यामः, केवलः कृत्स्नः । उद्देश इति यन्त्र गर्भ' इत्यादिग्रन्थकृतः । तानेकमना निबोध सम्यगुपवर्यमानानग्निवेश! यथोद्देश मिति उद्देशकमानतिक्रमेण । सामर्थ्य मिति प्रयोज- पधातवः समुदिताः 'पुरुष' इति शब्दं लभन्ते, १ बुझ्यानुव्याख्यातमिति पाठान्तरम् । १ लोकसान्येनेति पाठान्तरम् । ४१