पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ चरकसंहिता । [ शारीरस्थानम् लोकः ॥९॥ तद्यथा-पृथिव्यापस्तेजोवायुराकाशं ब्रह्म चाव्य- पूर्वमुत्थास्यतेऽपवर्गायेति, तत संयोगापेक्षी लो- तमित्येत एव च पधातवः समुदिताः पुरुप इति कशब्दः । पधातुसमुदायो हि सामान्यतः सर्व- शब्दं लभन्ते ॥५॥ संमितस्तुल्यः । लोकसमितत्वमेव विभजते-यावन्तोही- अनपवादमित्यव्यवधानम् । किन्त्वस्येत्यादि ।-~-आयुर्वेद त्यादि ।-भगवता बुद्ध्याऽनुव्याख्यायमानमिति योजना । किमप्येतत् साम्यकथने प्रयोजनमित्यर्थः । कथं सत्या बुद्धिरु- लोकस्य तरुतृणपश्चादिरूपा अवयवाः, तथा पुरुपस्य चत्पत्स्यते इति अस्यां योजनायां किंचास्याः प्रयोजनमिति स्नायुकण्डराधमन्यादिरूपा अवयवा अपरिसंख्येथाः । तेन, शेपो ज्ञेयः । यथा च लोकपुरुषसाम्यं सत्यबुद्धिजनकं भवति, अकात्याभिधानम् । अतो ये ये लोकपुरुपयोः स्थूला अव- : तदाह-सर्वलोकं हीत्यादि ।-आत्मनि पश्यत इति आत्म- यवाः, ते ते सामान्यप्रतिपादनार्थमुच्यन्त इति वाययार्थः । नोऽभेदेन पश्यतः । 'आत्म' शब्देन पधातुसमुदायात्मक ब्रह्मणो विवरणम्-'अव्यक्त' इति ॥ ३-५ ॥ पुरुष इहोच्यते । तेन, यत्किश्चिटोकगतं सुखदुःखजनकम् , तस्य पुरुषस्य पृथिवी मूर्तिरापः क्लेदस्तेजोऽभि- ! तदप्यात्मखरूपमित्यनेन वायलोकभूतमपि आत्मकृतमेव बै. सन्तापो वायुः प्राणो पच्छुपिराणि ब्रह्मान्तरा- पयिकं नित्यदुःखानुयुक्तम् हेयं सुखम् , तथा, निसर्गादेयं त्मा। यथा खलु ब्राह्मी विभूतिलॊके तथा पुरुपेऽ- । दुःखं च पश्यन् रागद्वेपनिर्मुक्तः सन् सलज्ञानवान् भवतीति प्यान्तरात्मिकी विभूतिः, ब्रह्मणो विभूतिलॊके प्रजा- भावः । अथ सत्यज्ञानस्यापि कि प्रयोजनमित्याह--कर्म- पतिरन्तरात्मनो विभूतिः पुरुषे सत्वम्, यस्त्विन्द्रो वादि ।-लोकपुरुपसाम्यज्ञानेऽपि सत्यज्ञानस्यादावपवर्गानु- लोके पुरुपेऽहङ्कारः सः, आदित्यस्त्वादानम्, रुद्रो ठानं प्रयोजनमिति वाक्यार्थः । अत्र कर्मात्मकत्वादिति कर्मा- रोषः, सोमः प्रसादः, वसवः सुखम्, अश्विनौ धीनत्वात् , हेवादयोऽग्रे वक्ष्यमाणाः कर्मवशः सन् हेत्वादिभिः कान्तिः, मरुदुत्साहः, विश्वेदेवाः सर्वेन्द्रियाणि युक्तोऽ यमात्मा प्रवर्त्तते, कर्म, तलज्ञानात् प्रवृत्त्युपरमे सति सर्वेन्द्रियार्थाश्च, तमो मोहः, ज्योतिर्जानम् , यथा कारणाभावानोपपद्यते । उक्तंच-“कर्म त्यतप्रवृत्तेस्तु तत्त्व- लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानम् , यथा ज्ञानादि क्षीयते । नोपभोगाद्” इति । तदात्यन्तिककर्मक्ष- कृतयुगमेवं बाल्यम्, यथा नेता तथा यौवनम्, यथा यात् आत्यन्तिककर्मफलाभावरूपो मोक्षो भवतीति भावः । छापरं तथा स्थाविर्यम्, यथा कलिरेवमातुर्यम् यथा संयोगापेक्षीति पधातुमेलके पुरुपल्पे वर्तते इत्यर्थः । 'लोक' युगान्तस्तथा मरणमित्येवमनुमानेनानुक्तानामपि शब्देनेह प्रकरणे लोकत इति कृला पुरुष एवोच्यते जनजग- लोकपुरुपयोरवयवविशेषाणामनिवेश सामान्य द्रूपो लोकः । यतः, हेलादयो येऽत्र कर्मपरवशत्वेन लोके विद्यात् ॥ ६॥ वक्तव्याः, ते पुरुष एव संभवन्ति । 'सर्व' शब्देन सर्वप्राणिनो इत्येवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच॥७॥ प्राहयंति ॥ ८-९॥ तस्येत्यादिना पुरुपे पधातून् दर्शयति । मूर्तिः काटि- तस्य हेतुरुत्पत्तिर्वृद्धिरुपप्लवो वियोगश्च ।- न्यम् । लोके पड्धातवो व्यक्ता एवेति न विवेचिताः। ब्रा- | तत्र हेतुरुत्पत्तिकारणम् । उत्पत्तिर्जन्म । वृद्धिरा. रीति आत्मविशेषजगत्स्रष्टुर्विभूतिः । प्रजापतिर्दक्षनामा । प्यायनम् । उपप्लवो दुःखागमः । पधातुविभागो आदानं ग्रहणम् । आदित्योऽप्याददातीति, आदानमप्या- वियोगः, स जीवापगमः, स प्राणनिरोधः स भदः दित्यः । इह च मनुप्रभृतिषु प्राजापत्यादिरूपता आगमसिदैव स लोकस्वभावः । तस्य मूलं सर्वोपप्लवानां च प्रव. ज्ञेया । सर्वेन्द्रियार्था विश्वेदेवा एव । सर्गादिरिति प्रलयान- त्तिः । निवृत्तिरुपरमः । प्रवृत्तिर्दुःखम्, निवृत्तिः न्तरः कालः अनुज्ञानामित्यनेन मतिवृहस्पतिः, कामो गन्धर्व सुखमिति यज्ज्ञानमुत्पद्यते, तत्सत्यम्, तस्य हेतुः सर्वलोकसामान्यज्ञानमेतत्प्रयोजनं सामान्योपदे- इत्यादि । सामान्य तुल्यम् ॥ ६-७॥ शस्येति ॥ १०॥ एवमेतत् सर्वमनपवादं यथोक्तं भगवता लोक- हेत्वादिपञ्चकं निर्दिश्य विभजते-तस्य हेतुरित्यादि ।- पुरुपयोः सामान्यम् । किन्त्वस्य सामान्योपदेशस्य प्रयोजनमिति ॥८॥ तस्य मूलमिति तस्य जीवाफ्गमस्य कारणम् । सर्वोपालवा- नां चेति सर्वसुखदुःखानाम् । प्रवृत्तिः रागद्वेपमूला प्रवृत्तिः । भगवानुवाच-कथमग्निवेश सर्वलोकमात्मन्या- त्मानं च सर्वलोके सममनुपश्यतःसत्याधुद्धिः समु. .१ अन्यवधानमित्यतिरोहितार्थमित्यर्थः । २ नित्यदुःखानुस्यूत मिति त्पत्स्यते इति।सर्वलोकं ह्यात्मनि पश्यतो भवत्यात्मैव | पाठान्तरम् । ३ तस्य शानस्याप्यपवर्गानुष्ठानम्, निसर्गस्याप्यप- सुखदुःखयोः कर्ता नान्य इति । कर्मात्मकत्वाच्च वर्गानुछानमिति पाठान्तरदयम् । ४ कर्मत्यक्तस्यादृष्टस्येति हेत्वादिभिर्युक्तः सर्वलोकोऽहमिति विदित्वा ज्ञानं ! पाठान्तरम् ।