पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याख्यासंवलिता। ३२३ निवृत्तिरिति सप्रवृत्तिः । 'उपरम' शब्दस्तस्येलनेन संबध्यते, न सत्तामतिवर्तते इति प्रवृत्तिहेतुं नातिकामति । अत्रोक्तम. तथा सर्वोपलवानां चेत्यनेन संवध्यते । दुःखानां चोपरमो हकारं विवृणोति--तत्रैवमित्यादि !-जालादिभिः प्रभावान्तः नियुत्तिकृत एव, निवृत्तिजन्यत्वेन च कार्यकारणयोरमेदोपचा सम्पन्न उत्कृष्टोहमिति ज्ञानमहकारः । यदित्यादि सङ्गविवर- रादुपरमोऽपि निवृत्तियः शब्दसामानाधिकरण्येनोच्यते । णम् । कर्मफलादयः सन्ति न वेति यज्ज्ञानम् , तत् संशयः । प्रवृत्तिर्दुःजमिति च कार्यकारणयोरभेदोपचाराद्वोद्धव्यम् । अभिसंध्यमाह-सर्वेत्यादि ।-आत्मनोऽभिमत भात्मना सलज्ञानस्वरूपमाहे इति यज्ज्ञानमित्यादि । इतीति पूर्वप्रत्यव भात्मन्यभिसंप्लव आत्मना आत्मगोचरता आत्मबुद्धिरित्यर्थः । गर्षकम् । एतस्मिन् सत्यज्ञाने लोकपुरुषसामान्यज्ञानस्य हेतुत्वं सर्वावस्थास्थिति सर्वासु शरीरावस्थासु ज्ञातसमुदायरूप एवा- दर्शचन्नाह-तत्वेत्यादि 1-1 १० ॥ हमस्मीति यज्ज्ञानम् तदिह ज्ञेयम् । परमात्मनस्तु सर्वाव- अधाग्निवेश उवाच-किंमूला भगवन् ! प्रवृ- स्थाशून्यसमिति यज्ज्ञानम् , तत् सम्यग्ज्ञानमेव । एवमहं त्तिनिवृत्तौ चा उपाय इति ॥ ११ ॥ स्रष्टाऽहं स्वभावसंसिद्ध इत्यत्रापि शरीरवानेवाहवार विषयो भगवानुवाच-मोहेच्छाद्धेयकर्ममूला प्रवृत्तिः, ज्ञेयः । अहं शरीरेन्द्रियवुद्धिविशेपराशि रित्यत्र शरीरादिष्यचे. तजा छहकारसङ्गसंशयामिसंप्लवाभ्यवपातविप्र- तनेष्वहष्कारास्पदखेन चेतनाभिमानो विरुद्ध इति ज्ञेयम् । ममे- त्वयाऽविशेषानुपायास्तरुणमिव द्रुममतिविपुल- स्यादिना अभ्यवपातमाह, अभ्यवपातः परात्मता, अना- शाखास्तरबोऽभिभूय पुरुषमवतत्यैवोत्तिष्ठन्ति । त्मीयेन ममता कार्येवादिना विप्रलयं ब्रूते । विपरीताभिनि- यैरभिभूतो न सत्तामतिवर्तते । तत्रैवं जातिरूप- वैशो विपर्ययेण ज्ञानम् , यथा-कार्ये अकार्यमकार्य कार्याम- त्यादि । शाज्ञयोरित्यादिना अविशेषमाह । अविशेपो विशेपान- वित्तवृत्तयुद्धिशीलविद्याभिजनवयोवीर्यप्रभावस- म्पन्नोऽहमित्यहङ्कारः । यन्मनोचाकायकर्म ना- तीतिः विप्रत्ययस्तु विशेषाणां विपर्ययेण ग्रहणमिति भेदः । प्रोक्ष पवर्गाय, स सगः । कर्मफलमोक्षपुरुषप्रेत्यभावा- णेलादिना अनुपायमाह-अनुपाया इति अन्योपायः सन्तो- दयः सन्ति वा नेति संशयः । सर्वावस्थास्वनन्यो- ऽपि परमपुरुषार्थ मोक्षे अनुपायाः । त्रिःसवनं त्रिः सम्यक् ऽहमहं वटा स्वभावसंसिद्धोऽहमहं शरीरेन्द्रिय मानम् । सम्प्रति, अहशारादीनां धीधृतिस्मृतिविभ्रंशमूलत्वेना. बुद्धिविशेषराशिरिति ग्रहणमभिसंप्लवः । मम मा- धीधतिस्मृत्यभिधानपूर्वकं संसाररूपनित्यानुवन्धशरीरमानस तृपितृभ्रातृदारापत्यबन्धुमित्रभृत्यगणो गणस्य चा- दुःखकारणत्वं व्युत्पादितमहतारादीनां संक्षिप्यायाह एवमि: हमित्यभ्यवपातः । कार्याकार्यहिताहितशुभाशुभेपु त्यादिना निवासवृक्ष इव निवासवृक्षः तेन, यथा निवासवृक्षः विपरीताभिनिवेशो विप्रत्ययः। माझयोः प्रकृतिवि- पक्षिणां नित्यमाश्रयो भवति, एवमहंकारादियुक्तोऽपि रोगस्यं कारयोः प्रवृत्तिनिवृत्त्योश्च सामान्यदर्शनमचिशेषः निवासो भवतीति दर्शयति । भ्राम्यमाण इति पुनः पुनरपि प्रोक्षणानशनाग्निहोत्रनिःसवनाभ्युक्षणावाहनाया. शरीरान्तराणि नीयमानः नातिवर्तते प्रवृत्तिमिति संसारं न चनसलिलहुताशनप्रवेशादयः समारम्भाः प्रोच्या त्यजति एवं मोहेच्छाजन्यकर्ममूलतां प्रवृत्तेर्दर्शयिला प्रवृत्ते- न्ते ह्यनुपायाः । एवमयमधीधृतिस्मृत्तिरहङ्काराभि- रपि कर्मकारणतामाह-सा च मूलमघस्येति, प्रवृत्तिरपि . निविष्टः सक्तः ससंशयोऽभिसंलुतबुद्धिरभ्यवपति- धर्माधर्मरूपस्य मूलम् इह च धर्माधर्मावविशेषेण संसारदुःख- तोऽन्यथादृष्टिरविशेषग्राही विमार्गगतिर्निवासवृक्षः कारणतया 'अघ' शब्देनोचौ ॥ ११ ॥ १२ ॥ सत्वशरीरदोपमूलानां सर्वदुःखानां भवति । एव निवृत्तिरपवर्ग: तत्परंप्रशान्तं तत्तदक्षरं तद्ब्रह्म स महकारादिभिर्दोपैोम्यमाणो नातिवर्तते प्रवृत्तिम, मोक्षः । तत्र मुमुक्षुणामुदयनानि व्याख्यास्यामः।-- ला च मूलमघस्य ॥१२॥ तत्र लोकदोपदर्शिनो मुमुक्षोरादित एवाचार्याभिग- प्रवृतेः संसाररूपायाः, तथा निवृत्तेर्मोक्षरूपायाः कारण- | मनं तस्योपदेशानुष्ठानमग्नेरेवोपचर्या धर्मशास्त्रान्त- मुपायं च पृच्छति-किं मूलत्यादि ।-मोहत्याद्युत्तरम् । गमनं तदर्थावबोधस्तेनावष्टम्भः तत्र यथोक्ता क्रिया मोहेच्छाद्वेपकर्ममूलेति मोहान्मिथ्याज्ञानस्वरूपादिच्छाद्वेपौ, त- | सतामुपासनमसतां परिवर्जनमसङ्गतिर्दुर्जनेन स- थोश्च धर्माधर्मरूपं कर्म, तच्च मूलं संसारस्येत्यर्थः । कथमिति त्यं सर्वभूतहितमपरुपमनतिकाले परीक्ष्य वचनं मोहादयः संसारकारणमित्याह-तज्जा हीत्यादि ।-अत्र चा- सर्वप्राणिषु चात्मनीबावेक्षा सर्वासामस्मरणम- हमारादौ यथा योग्यतया मोहादीनां कारणत्वं ज्ञेयम् । सङ्कल्पनमप्रार्थनमनभिभापणं च स्त्रीणां सर्वपरित्रं- अहकारादयश्चाष्टायग्रे वक्ष्यमाणा ज्ञेयाः। अवतत्यति व्याप्येति १ आत्मगोचरतयेति पागन्तरम् । २ चेतनामिधानमिल्यसमी- १ तेनेति पाठान्तरम् । २ तेषु शानरूपमादेति पाठान्तरम् । चीनं पाठान्तरम् । ३ परमात्मता इति पाठान्तरम् । ४ अनोपाया ३ यजनयाजनयाचनेति पाठान्तरम् । यति पाठान्तरम्। ५ धर्मशास्त्रानुगमनमिति पाठान्तरम् ।