पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ चरकसंहिता। [ शारीरस्थानम् हत्यागः कौपीनं प्रच्छादनार्थ धातुरागनिवसन क- | इलादि स्पर्तव्यमित्यर्थः । सत्कारः पूजा, सत्कारे स्तुती च न्यासीवनहेतोः सूचीपिप्पलकं शौचाधानहेतोः ज- | सत्यामहृष्टत्वम् । यथा गहयामवमाने च समदर्शिवम्, लकुण्डिका दण्डधारणं भक्ष्यचर्यार्थ पानं प्राणधार- तथा सत्कारादिष्वपि ज्ञेयम् । क्षुधादिषु चानुद्वेगः क्षुधादिस- पार्थमेककालमग्राम्यो यथोपपन्नोऽभ्यवहारः श्रमा- हत्वम् । असंवसनमसंवासः । अहंकारादयोऽष्टाबिहवोक्षाः । पनयनार्थ शीर्णशुष्कपर्णतृणास्तरणोपधानं ध्यान- | उपसर्गसंज्ञेति अनर्थहेतुत्वभावना। लोकपुरुपयोः सर्गादिसा- हेतोः कायनिवन्धनं चनेप्यनिकेतवासः तन्द्रानिद्रा- मान्यावेक्षणामिति यथा इहैव लोकपुरुपयोरादिसर्गतः प्रकृति- लस्यादिकर्मवर्जनं इन्द्रियार्थप्चनुरागोपतापनिग्रहः सामान्यमुक्तम्, तथाऽवेक्षणमित्यर्थः । कार्यकालात्ययभय- सुप्तस्थितगतप्रेक्षिताहारविहार प्रत्यक्चेमादिकेप्या- | मिति मोक्षानुगुणकर्तव्यस्य कालातिपातभयं करणीयम् । रंभेपु स्मृतिपूर्विका प्रवृत्तिः सत्कारस्तुतिगर्हाव- नियमनमिन्द्रियाणां चेतसि इन्द्रियाणि वाहाविपयनिवृत्तानि मानक्षमत्वं क्षुत्पिपासायासश्रमशीतोष्णवातवी- मनस्येय नियतानि कर्तव्यानि । चेतसचिन्त्यादिविषयेभ्यो सुखदुःखसंपर्शसहत्वं शोकदैन्यमानोद्वेगमदलो- व्यावृत्तस्य परमात्मन्यात्मज्ञानार्थ नियमनं कर्तव्यम् । आ- भरागेाभयक्रोधादिभिरसंचलनमलङ्कारादिप्प- त्मनश्चात्मनि नियमनमिति योजना । तेन, आत्मापीन्द्रि- सर्गसंशों लोकपुरुपयोः सर्गादिसामान्यावेक्षणं यादिविषयेभ्यो व्यावात्मनि मन्तव्यः । धातुभेदेन शरीरा- . कार्यकालात्ययभयं योगारम्भे सततमनिर्वेदः स. वयवसंख्यानमिति शरीरस्य रसमलनाय्वादिरूपतया ज्ञानम् । त्वोत्साहोऽपवर्गाय धीधृतिस्मृतिवलाधानं निय-शरीरे हि रसमलनाबादिरूपतया भाव्यमानं वैराग्यहेतुर्भ- मनमिन्द्रियाणां चेतसि चेतस आत्मन्यात्मनश्च । वति, यथा-"मज्ज्ञास्मा रजसा शहा यकृता शकृतापि च । धातुभेदेन शरीरावयवसंख्यानमभीक्ष्णं सर्व पूर्णाः सायुशिरा याः स्युस्ताः स्त्रियश्चमवेशिकाः” इत्यादिका कारणवदुःखमस्वमनित्यमित्यवगर्मः सर्वप्रवृत्ति- वैराग्यभावना । कारणवदित्यनेन, नियात्मव्यतिरिक्त सर्वम- प्वघसंशा सर्चसंन्यासेपु सुखमित्यभिनिवेशः, एप नित्यं दर्शयति । दुःखगिति दुःखहेतुः अस्खमिति आत्मव्य- मार्गोऽपवर्गाय, अतोऽन्यथा वध्यत इत्युद्यनानि तिरिसामनात्मीयं च । सर्वसंन्यासेविति सर्वप्रवृत्त्युपर- व्याख्यातानि ॥ १३॥ मेपु ॥ १३ ॥ संप्रति निवृत्ताबुपायं वक्तुं निवृत्तिमेव तावदुपादेयताप्रति- भवन्ति चात्र। पादकपर्यायराह-निवृत्तिरित्यादि । उदित्यर्थे मोक्ष इति, एतैरविमलं सत्वं शुद्ध्युपायैर्विशुध्यति । उदयनानि हि मोक्षोपाया इत्यर्थः । लोकदोपदर्शिन इति मृज्यमाण इवादर्शस्तैलचेलकरादिभिः ॥१४॥ हेतुगर्भविशेषणम् । तेन, नित्यं दुःखाकान्तलोकदर्शना- द्विरक्तस्य सत इति दर्शयति । आचार्य. इह मोक्षशास्रोप- ग्रहांवुदरजोधूमनीहारैरसमावृतम् । देष्टा । तेनावष्टम्भ इति शास्त्राववोधेन धैर्य करणीयम्, यथार्कमण्डलं भाति भाति सत्वं तथाऽमलम् ॥१५॥ मनागपि तत्र कथंता न कर्तव्या इत्यर्थः । यथोक्ता क्रिया ज्वल संरुद्धं तत्सत्वं संवृतायने । कर्तव्या इति शेपः । आत्मनीबाबेक्षा चेति यथा आत्मन्य शुद्धःस्थिरः प्रसन्नाचिर्दीपो दीपाशये यथा ॥१६॥ कार्यतायुद्धिस्तथा सर्वप्राणिपु कर्तव्या । असकल्पनमित्यभा- अविमलमिति क्रियाविशेषणम् । ग्रहो राहुः । सत्वस्य वनम् । प्रच्छादनार्थ कटिवेष्टनार्थम् । किंवा, कौपीनार्थ पंचैवेन्द्रियाणि ज्ञानावरकाणि भवन्तीति कृत्वा सूर्यस्यापि प्रच्छादनार्थ च । सूचीपिप्पलकं सूचीस्थापनपात्रम् । भैक्ष्य- पचैव ग्रहादयश्चावरका उक्ताः । ज्वलतीति केवलात्मज्ञान- चर्यार्थ पात्रं भिक्षापात्रमित्यर्थः । प्राणयात्रार्थमित्यनेन याव- जनकत्वेन प्रकाशते । आत्मनि संरुद्धमिति इन्द्रियेभ्यो व्याव- न्मात्रेणाहारेण प्राणयात्रा भवति, तावन्मान आहारः कर्तव्यः, त्यात्मनियतम् । संवृतायन इति आत्मपक्षेऽपि संदृतेन्द्रियरूप- न तु रागादिति दर्शयति । एवं श्रमापनयनार्थमित्यादावषि च्छिद्रमात्मनि ज्ञेयम् । दीपाशयो दीपधारिका गृह वा ॥१६॥ तावन्मानप्रयोजनता व्याख्येया। काय निवन्धनं योगपहम् । अनिकेतवास इति अगृहंवासः । एतेन, वनेऽपि न गृह शुद्धसत्वस्य या शुद्धा सत्या वुद्धिः प्रवर्तते । कृत्वा स्थातव्यमिति दर्शयति । इन्द्रियार्थेपु गन्धादिपु अनु- यया भिनत्यतिबलं महामोहमयं तमः॥.१७ ॥ रागस्य तथोपतापस्य द्वेपरूपस्य निग्रहः कर्तव्यः । स्मृति सर्वभावस्वभावशो यया भवति निःस्पृहः । पूर्विका प्रवृत्तिरिति कोऽहम् , किमर्थ रागत्यागादिकमारभ्यते योगं यया साधयते सांख्यः संपद्यते यया ॥१८॥ १ महारादिपूपसर्गसंशेति पाठान्तरम् । २ अभ्युपगम इति १ दुःखसंशेति पाठान्तरम् । २ कालाभिघातभयमिति पाठान्तरम्. पाठान्तरम् । ३ असंवसनमसंवास इति पाठान्तरम् । ३ कचादिभिरिति पाठान्तरम् ।