पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६]. चक्रदत्तव्याख्यासंवलिता। ३२५ यया नोपैत्यहङ्कारं नोपास्ते कारणं यया । विपापं विरजः शान्तं परमक्षरमव्ययम् । यया नालस्वते किंचित्सर्च संन्यस्यते यया ॥१९॥ | अमृतं ब्रह्म निर्वाणं पर्यायैः शान्तिरुच्यते ॥ २४ ॥ याति ब्रह्म यया नित्यमजरं शान्तमव्ययम् । एतत्तत्सौम्य विज्ञानं यज्ज्ञात्वा मुक्तसंशयाः। विद्या सिद्धिर्मतिर्मधाप्रशाशानंच सामता॥२०॥ मुनयः प्रशमं जग्मुतिमोहरजःस्पृहाः ॥२५॥ इति शुद्धसत्वमभिधाय तजन्यां मोक्षसाधनत्वेनात्यर्थोपादेयां तत्र श्लोको सत्यो बुद्धि विविधैरुपयुक्तैः स्वरूपैराह-शुद्धेत्यादि ।- महामोहोऽहमादिमिथ्याज्ञानम् । निस्पृह इति उपादित्साजि- सप्रयोजनमुद्दिष्टं लोकस्य पुरुपस्य च । हासाशुन्यः । योगमिति विपयव्यावृत्तस्य मनस आत्मन्येव सामान्यं मूलमुत्पत्ती निवृत्ती मार्ग एव च ॥ २६ ॥ पर योगम् । संख्या तत्त्वज्ञानम्, तया वर्तत इति सांख्यः । शुद्धसत्वसमाधानं सत्या बुद्धिश्च नैष्ठिकी। नोपास्ते कारणमिति न सुखदुःखकारणं सेवते । नालंबते | विचये पुरुपस्योक्ता निष्टा च परमर्पिणा ॥२७॥ किञ्चिदिति कचिदप्यास्थानं न करोति । संन्यस्यत इति सर्व- इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते शारीरस्थाने प्रोदासीनो भवति । ब्रह्मेति मोक्षः । विद्या सिद्धवादयश्च यद्य- पुरुषविचयशारीरं नाम पञ्चमोऽध्यायः। पि ज्ञानविशेषेऽपि प्रसिद्धाः, तथापीह प्रकरणात् तबज्ञान- विपापमित्यादिना मोक्षखरूपप्रकाशकान् पर्यायानाह- परा एव ज्ञेयाः ॥ १७-२०॥ यज्ज्ञात्वेति ज्ञान प्राप्येत्यर्थः । किंवा, गुणप्रकाशकलात् ज्ञान- लोकेविततमात्मानं लोकं चात्मनि पश्यतः । मपि ज्ञेयं भवतीति योद्धव्यम् । संग्रहे शुद्धसलसमाधानमित्य- परावरदृशः शान्तिर्ज्ञानमूला न नश्यति ॥२६॥ नेन, 'एतरविमलम्' इत्यादिना 'दीपाशये यथा' इत्यन्तेन लोकविततमात्मानमिति लोकरूपमात्मानम्, तथा लोकं | अन्थेनोकार्थः संगृहीतः। 'शुद्धसत्त्वस्य' इत्यादिना सत्या बुद्धि- चात्मनि शरीरात्मरूपमेलकरूपे व्यवस्थितमिति शेपः पश्यतः। रुक्ता । नैष्ठिकी मोक्षसाधिका । निष्ठा मोक्षः ॥ २४-२७ ॥ परावरदृश इति परमात्मानम्, अवराण्यात्मव्यतिरिक्तानि प्रकृत्यादीनि यः पश्यति, तस्य परावरदृशः । 'ज्ञानमूला' इत्य- इति महामहोपाध्यायचरकचतुराननश्रीमन्चक्रपाणिदत्तविर- नेन मोहमूलामस्थिरां शान्ति निरस्यत्तीति ॥२१॥ चितायां चरकतात्पर्यटोकायामायुर्वेददीपि- पश्यतः सर्वभावान् हि सर्वावस्थासु सर्वदा। कायां पुरुषविचयव्याख्या । ब्रह्मभूतस्य संयोगो न शुद्धस्योपपद्यते ॥ २२ ॥ षष्ठोऽध्यायः। अथ जीवन्मुक्तस्य किमिति सुखदुःखहेतुधर्माधर्मसंयोगो न भवतीत्साह–पश्यत इत्यादि।-पश्यत इति पश्यतएव अथातः शरीरविचयं शारीरं व्याख्यास्यामः॥१॥ परं न तु रज्यतो नापि द्विपत इत्यर्थः । ब्रह्मभूतस्येति ब्रह्मभू- | इति ह माह भगवानात्रेयः ॥ २॥ तस्य जीवन्मुक्तस्येति व्याख्येयम् । सर्वथा मुक्ते हि ज्ञानमपि शरीरविचयः शरीरोपकारार्थमिप्यते। ज्ञात्वाहि नास्ति । तेन, पश्यत इति न स्यात् । संयोग इति धर्माधर्म- शरीरतत्त्वं शरीरोपकारकरेषु भावेषु ज्ञानमुत्पद्य- सम्बन्धः ॥२२॥ नात्मनः करणाभावाल्लिङ्गमप्युपलभ्यते। ते । तस्मात् शरीरविचयं प्रशंसन्ति कुशलाः ॥३॥ स सर्वकरणायोगान्मुक्त इत्यभिधीयते ॥२३॥ पुरुषविचर्य मोक्षोपयुक्तत्वेन पुरुषोपकारकमभिधाय व्या- अथ मुक्तात्मनः किं लक्षणमित्याह-नेत्यादि ।-आ- क्रियमाणचिकित्सोपयुक्तं शरीरोपकारकं शरीरविचयं ब्रूते। स्मन इति मुक्तात्मनः । करणाभावादिति मनःप्रभृतिकरणा- शरीरस्य विचंयनं विचयः शरीरस्य प्रविभागेन ज्ञानमित्यर्थः । भावात् । उक्त हि-“करणानि मनोबुद्धिर्बुद्धिकर्मेन्द्रियाणि शरीरोपकारार्थमिति शरीरारोग्यार्थम् । अथ कथं शरीरज्ञानं च" इति, मनःप्रभृत्यभावाच शरीराभावोऽप्यर्थलब्ध एव । शरीरोपकारकमित्याह ज्ञात्वा हीत्यादि ।-शरीरस्य रक्ता- सर्वाभावाचात्मनि किमपि लक्षणं नास्ति, खरूपेण चात्मा- दिरूपस्य खभावरूपं तत्वं ज्ञात्वैव इदमस्य वृद्धस्य धा- ऽतीन्द्रिय एव । तेन, नात्माऽभावानोपलभ्यते, तल्लिझानामभा- तोरसामान्यगुणतयाऽवर्द्धकत्वेनोपकारकमिति, तथोक्तविपर्य- वादेव नोपलभ्यत इति भावः ॥ २३ ॥ याचापकारकमिति ज्ञेयम् ।ज्ञायते उपकार्यवे शरीरतत्त्वमनेनेति वाक्यार्थः ।।१-३॥ १ शान्तमक्षरमिति पाठान्तरन् । शुद्धस्योपयुज्यत इति । तत्र शरीरं नाम चेतनाधिष्ठानभूतं पञ्चमहा- पाठान्तरम् । ३ सर्वकारणत्यागादिति पाठान्तरम् । ४.तेन भूतविकारसमुदायात्मकं समयोगवाहि । यदा आत्माऽभावाझोपलभ्यो तलिशान्यपि अभावादेव नोपलभ्यन्त इति भाव इति पाठान्तरम् । १ दुनिमिति पाठान्तरम् ।