पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ चरकसंहिता। । सूत्रस्थान न तावच्छास्त्रप्रवृत्तिः । न यावच्छारप्रवृत्तिः न तावच्छानस्य देश्यामो दीर्घजीवितीय तदिति । यदि वा हेनी, येन ब्रह्मा- यथार्थत्वावधारणम् । नयावच्छात्रस्य यथार्थत्वावधारणम् न दिप्रणीतायुर्वेदतन्त्राणामुक्तेन न्यायेनोत्संबन्धत्वमिव । अतो तावच्छात्रस्य कर्तुराप्तत्वमवधार्यते । आप्तत्वानवधृतौ च | हेतोदर्घिजीवितीयं व्याख्यास्याम शति योजनीयम् । कुतस्तदभिहितप्रयोजनवत्तावधारणमिति चककमापद्यते । अथ दीर्घजीवितीयमित्यत्र दीर्घजीवितशब्दोऽसिमस्तीति मत्यर्थ मन्यसे मा भवतु प्रयोजनवत्तावधारणम् । अर्थरूपप्रयोजन- अध्यायानुवाकयोर्लक् च" इति शप्रत्ययः । यदि या वत्तासन्देह एव प्रवर्तको भविष्यति । कृप्यादावपि हि प्रवृत्ति- दीर्घजीरितमधिकृत्य कृतो अन्धोऽध्यायनपत्तन्त्ररूपो वा रर्थसन्देहादेव । नहि तत्र फपीवलानां फललाभावधारण इत्यस्यां विवक्षायाम् "अधिकृत्य कृतो अन्ध" इत्यधिकारात् विद्यते । अन्तरा अवमहादेरपि संभाव्यमानत्वात् । "शिशुक्रन्दयमसभ"इत्यादिना छः । एवमन्यत्राप्येवंजातीचे नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजन- | मन्तव्यम् । अत्र सत्यपि शब्दान्तरे दीर्घजीवितशब्देनैव संज्ञा शास्त्रदर्शनाच्छास्त्रत्वमेव प्रयोजनवत्तासन्देहोपदर्शकमस्तु त कृता दीर्घजीवितशब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच । थायलं प्रयोजनाभिधानेन । नैवम् , नहि सामान्येन प्रयो- | दीर्घजीवितशब्दोऽस्मिन्नस्तीति दीर्घजीवितशब्दमधिकृत्य कृतो जनसन्देहः प्रयोजनविशेषार्थिनं तथा प्रवर्तयति यथाभिप्रेत- | वेसनया व्युत्पत्त्या दीर्घजीवितीयशब्दन्तन्त्रेऽध्याय च प्रवर्त प्रयोजनविशेपविषयः सन्देहः । अभिप्रेतविशेषविषयश्च स-नीयः। तेन दीर्घजीवितीय व्याख्यास्याम इत्यनेन तन्त्रप्रति च्या- न्देहो न विशेषविषयस्मरणमन्तरा भवति । अतो ये तावदन-ख्यानप्रतिज्ञा लब्धा भवति पुनदीर्घजीवितीयमिति पदमाव- वधुताग्निवेशप्रामाण्यास्तेषां धातुसाम्यसाधनमिदं शालं नवेत्ये-ध्यायपदसमभिव्याहतमध्यायव्याख्यानप्रतिज्ञा लम्भयति । वमाकारविशेपसन्देहोत्पादनार्थ प्रयोजनविशेपाभिधानम् । येष्टं चावृत्य पदस्य योजनम् । यथा अपामार्गतण्डुलीये । पुनः परमप्रमिवेशस्याद्यतएवावधूतप्रामाण्यास्तेषां तदभिहित- "गौरवे शिरसः शुले पीनसे" इत्यादी "शिरस" इतिपदम् प्रयोजनयत्तावधारणेनैव प्रवृत्तिरिति युक्तं प्रयोजनाभिधानं । "गौरवे" इत्यनेन बुज्यते । आयल “शूले" इत्यनेन । अतश्च प्रयोजनाभिधायिवाक्ये तु खल्पप्रयत्नवोध्ये प्रयोजनसामा-अटुच्यते । अकृततन्त्रप्रतिक्षा अध्यायप्रतिज्ञा जनकायमाना न्यसन्देहादेव प्रवृत्तिरुपपन्ना । न पुनरनेकसंवत्सरहोशयोध्ये इति तनिरस्तं भवति । यदि वा अध्यायप्रति वास्तु । तयैव शाने। तदेवं यदुच्यते प्रयोजनाभिधायिवाक्यप्रवृत्तावपि तन्त्रप्रतिझाप्यर्थलब्धैव । न हाध्यायतनव्यतिरिक्तस्तेनाषयव- प्रयोजनमभिधातव्यं तथा चानवस्थेति तन्निरस्तं भवति । व्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव । यथा अ- अथेत्यादि सूत्रे । अथशब्दो ब्रह्मादिप्रणीततन्ने खल्पायुर्मे- | अलीग्रहणेन देवदत्तोऽपि गृहीतो भवति । अवयवान्तरव्या- धसामानवधारणस्य तथाभीष्टदेवतानमस्कार-शास्त्रकरणार्थ- | ख्यानप्रतिज्ञा तु न लभ्यते, तां तु प्रत्यध्यायमेव करिष्यति । गुर्वाज्ञालाभयोरानन्तर्ये प्रयुक्तोऽपि शास्त्रादौ खरूपेण महल अध्यायमिति । अधिपूर्वादिङः “इश्च" इति कर्मणि भवत्युदकाहरणप्रवृत्तोदकुंभदर्शनामेच प्रस्थितानाम् । ग्रन्थादौ | घसा साध्यम् । तेन अधीयते असावित्यध्यायः । न चानया मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोहणामविनेनेप्टलाभो व्युत्पत्त्या प्रकरणचतुष्कस्थानादिप्वतिप्रसजः । यतो योग- भवतीति युक्तं मझलोपादानम् । अथशब्दस्य मलत्वे स्मृतिः रूढेयं संज्ञा । अध्यायस्य प्रकरणसमूहविशेष एव दीर्घजीवि- "ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा तीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते । विनिर्यातौ तेन मानलिकावुभौ" । शास्त्रान्तरे चादौ मझ- | वक्ष्यति हि "अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता" नाम- लत्वेन दृष्टोऽयमथशब्दः । यथा “अथशब्दानुशासनम्" | संज्ञा योगरूडसंज्ञेत्यर्थः । यदि वा करणाधिकरणयोरर्थयोः "अथातो धर्म व्याख्यास्याम” इत्यादौ । अभीष्टदेवतानम- "अध्यायन्यायोद्यावसंहाराश्च" इतिसूत्रेण निपातनादध्यायप- स्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्निवेशेन कृत दसिद्धिः । अधीयतेऽस्मिन्ननेन वा अर्थविशेष इत्यध्यायः । एव । अन्यथा शिष्टाचारलङ्गनेन शिष्टत्वमेव न स्यात् व्याख्या- अतिप्रसक्तिनिषेधस्तूक्तन्यायः । नान्तरायभयात् , तथा ग्रन्याविनिवेशितस्यापि नमस्कारस्य व्याख्यास्याम इति । व्यापारख्यातेलटा साध्यम् । प्रत्यवायापहत्वाच न ग्रन्थनिवेशनम् । यथा च गुर्वाज्ञाला- भानन्तरमेतत्तन्त्रकरणं तथा “अथ मैत्रीपरः पुण्यम्” इत्यादौ | चक्षिरे हि प्रयोगेऽनिच्छतोऽपि व्याख्यातुः क्रियाफलसंव- स्फुटमेव । ग्रन्थकरणे च गुर्चनुमतिप्रतिपादनेन ग्रन्थस्योपा- न्धस्य दुर्निवारत्वेन "स्वरितजित" इत्यादिवात्मनेपदं स्या- देयता प्रदार्शता भवति । यत्पुनः शिष्यप्रश्नानन्तर्यात्व | दिति । वीति विशेषे, विशेषाश्च व्याससमासादयः । आ- डोऽयं क्रियायोगे। ये तु मर्यादायामभिविधौ वा आङ्मयोगं मथशब्दस्य वर्ण्यते तन्न मां थिनोति । नहि शिण्यान् पुरो मन्यन्ते तेषामभिप्रायं न विद्मः । यतो मर्यादाया- व्यवस्थाप्य शास्त्रं क्रियते । श्रोतृवुद्धिस्थीकारे तु शास्रकरणं भविधौ चाङः प्रातिपदिकेन योगः स्यात् । यथा “आ- युक्तम् । न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति । अतःशब्दोऽधिकारप्रागवध्युपदर्शकः । अत ऊर्ध्व यदुप १ 'उत्सन्नरवमिव' इति पाठः। %