पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ चरकसंहिता । [ शारीरस्थानम् तेन, यस्मिन् शरीरे धातवो वैषम्यमापद्यन्ते तदा विकारकारि । अंजल्यादिमानं तु ग्रन्थान्तरेणाभिहितमपि क्लेशं विनाशं वा प्राप्नोति । वैपम्यगमनं हि पुनर्धा- नित्यपरोक्षतया पुनः खाभाविकधातुलक्षणैरेव ज्ञातव्यम् । तूनां वृद्धिहासगमनमकायेन प्रकृत्या च ॥४॥ तस्माच्छुकस्य यावती बुद्धिरदोषा, तावती प्राकृतमाना- समुदितस्यैव शरीरस्य खरूपमाह-तत्रेत्यादि । 'चेत- चस्थारूपैव । प्राकृतमानातिरिक्तौ चेह दृद्धिहासौ 'वैपम्य- ना'शब्देन ज्ञानकारणं आत्मोच्यते । 'भूत'शब्द उपमाने। गमन' शब्देनोच्यते । तस्मादाद्यैव व्याख्या । यस्मादेवं चेतनाया आत्मसम्वन्धिन्या शरीरएवोपलम्भादात्मनः केवलं वृद्धिहासगमनमेव वैपम्यगमनम् । . किंतु प्रकृत्या शरीरमधिष्ठानमिति भवति । परमार्थस्तु चेतनाश्रय आत्मा च वैषम्यगमनं धातूनां भवतीति व्याख्या न भवति । तथा: आत्मा च निराश्रय एव, किंवा, चेतनस्यात्मनोऽधिष्टानभू- हि-"प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये" इत्यादौ तमिति चेतनाधिष्ठानभूतमिति । पञ्चानां महाभूतानां विकारा | प्रकृतिस्थस्य दोषस्य विकारकर्तृवमुच्यते, विकारकरस्य दोपस्य रसादयः शरीरारम्भकाः, तेषां समुदायो मेलकः । स आत्मा प्रकृतिस्थताऽपि वैषम्यानुक्रियाकारित्वेन 'वैषम्य'शब्देनो-- खरूपं यस्य तत्तथा । 'समुदाय' शब्देन च समुदायारम्भका | च्यते । तदपि नातिसुन्दरम् । येन, प्रदेशान्तरेष्वपि त्रिविधां धातव एवोच्यन्ते । तेन, न संयोगमात्रस्य शरीरखप्रसक्तिः। गति प्रतिपद्य प्रकृतिस्थता धातूनां निर्विकार एवोक्ता, यथा- किंवा, समुदायः संयोग एवोच्यताम् , तथा समुदाय आत्मा | “क्षीणा जहाति लिङ्गं स्वं समाः खं कर्म कुर्वते । दोषाः प्रवृद्धाः. कारणं यस्य शरीरस्य द्वव्यरूपस्य तत् पञ्चमहाभूतविकारसमु- स्वं लिशं दर्शयन्ति यथावलम्" तथा "विकारो धातुवैषम्यम्" दायात्मकं शरीरमेव । समेनोचितप्रमाणेन धातूनां मेलकेन, “विकारो दुःखमेव च" एवमादिषु । यत्तु "प्रकृतिस्थं यदा समयोगतया वहतीति समयोगवाहि । यदा तु धातूनां | पित्तम्" इत्यादि खमानावस्थितस्य पित्तस्य विकारकरलम्, न्यूनातिरिक्तत्वेन विषमो मेलको भवति, तदा अस- तच्छरीरप्रदेशान्तरनीतस्य पित्तादेस्तु तत्प्रदेशवृद्धस्यैव वि- मयोगवाहीति दर्शयन्नाह-यदा हीत्यादि । लघुना | कारकर्तृत्वम् । स्वमानस्थितोऽपि दोषः प्रदेशान्तरं नीतः वैपम्येण रोगमात्रजनकेन क्लेशम् , महता दुःसाध्यरोगजन- सन् प्रदेशस्थदोषापेक्षया वृद्धएव भवति । तत्रापि वृद्धस्यैव केन वैषम्येण विनाशं मरणं प्राप्नोतीति शरीरम् । अथ किं तत् विकारकर्तृत्वम्, प्रपञ्चितश्चार्थस्तत्रैव अन्धे। यत्राऽपि ख- चैपम्यमित्याह-वैषम्यगमनमिति, वैषम्यगमनं वैषम्यावस्था- | मानस्थितानां रक्षादीनां वातादिदुष्ट्या विकारकर्तृत्वम्, तत्रा- प्राप्तिः । वैषम्यमेवं कादाचित्कमित्यर्थः, यदि हि वैषम्यमेव पि वातादय एव वृद्धाः प्राधान्येन विकारकारकाः, रक्तादयो- शुवते, तदा सहजसिद्धमपि धातूनां यत् न्यूनातिरिक्तत्वेन ऽपि तदृष्टिदोषसंवन्धात् हीनखगुणा वृद्धखगुणा वा भवन्ति, वैषम्यम् , तदपि गृह्यते । तेन, 'गमन'पदप्रक्षेपात् सहज ततो गुणहानिवृद्धिभ्यां वृद्धिहासौ दूष्येऽपि तिष्ठत एवेति वैपम्यं परित्यज्य प्रमाणापेक्षं कदाचिदुत्पद्यमानं वैपम्यं न प्रकृतिस्थस्य विकारकारिखमिति पश्यामः ॥ ४ ॥ दर्शयति । वृद्धिहासगमनं चेह व्यस्तसमस्तवैषम्यं ज्ञेयं वृद्धि योगपद्येन तु विरोधिनां धातूनां वृद्धिहासौ . हासस्यैव विशेषाभावात् । अकात्स्न्येन प्रकृत्या चेति अका- भवतः। यद्धि यस्य धातोर्वृद्धिकरं तत्ततो विपरीत- रूयेनेति एकदेशेन, प्रकृत्येति सकलेन खभावेन । तेन च, रसादीनां चाशेपेण वृद्धिहासौ तथा अकालयन वृद्धिहासौ गुणस्य धातोः प्रत्यवायकर सम्पद्यते ॥ ५ ॥ उपसंगृहीती भवतः । अन्ये तु, 'अकारूयेन' इतिपदं क्लेशं उपयुक्तभेपजेन यथा वृद्धिहासौ भवतः । तदाह-योग- विनाशं प्राप्नोतीत्यनेन योजयति । तेन, यदापि धातवो वैष- पद्येनेत्यादि ।-विरोधिनामिति परस्परविरुद्धगुणानाम् । तदे- म्यमापद्यन्ते, तदापि न लेशविनाशौ भवतः, अकात्नर्येन वोपपादनं दर्शयति-यद्धीत्यादि ।यद्धि भेपजम्,-यथा इतिपदेन क्लेशविनाशव्यभिचारस्य विहितलाच । दृष्टं चैतत् क्षीरं कफशुक्रादिवृद्धिकरम् । तत्तु पित्तरक्तादेः प्रत्यवायकर यथा-वृष्यप्रयोगात् शुक्रवृद्धौ सत्यामपि न केशविनाशौ भवति हासकर भवतीत्यर्थः । विपरीतस्येति कर्तव्ये । यत्- भवतः, तथा वालस्य वर्द्धमानधातोरपि गुणएव परं दृश्यते। विपरीतगुणस्येति करोति । तेन जातिवैपरीत्याद् गुणवैपरीत्य- तच नाति साधु । यतः, वालस्य बर्द्धमानधातोरपि वयोऽ- | मेव हासकारणं प्राधान्येन दर्शयति । तेन, गोमूत्रं द्रवत्वसां- नुरूपाः प्राकृतमानस्थिता एव धातवो भवन्ति, तेन, जात्यात् समानमपि कटष्णलक्षादिगुणयोगात् कंफस्यापि न ते प्राकृतमाना वृद्धा उच्यन्ते । या तु वृष्यप्रयोगजा शुक्र- हारकमेव ॥५॥ वृद्धिः, सा यदि विकारकारिका न भवति, तदा तु प्राकृत तदेव तस्मात् भेषजं सम्यगुपचर्यमाणं युगप- मानान्तर्गता । एवं एतदेव धातूनां प्राकृतमानम्,यद-न्यूनातिरिक्तानां धातूनां साम्यकरं भवत्यधिकम- पकर्षति न्यूनमाप्याययति ॥ ६ ॥ १ सम्यग्योगतयेति पाठान्तरम् । २ असम्यग्वहतीति पाठान्तरन् । ३ वैषम्यमित्येवमिति पाठान्तरम् । १ सम्यगवचार्यमानमिति पाठान्तरम् ।