पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२७ अध्यायः५.]- चक्रदत्तव्याख्यासंवलिता। Cm उपपादितयोगपद्येन धातूनां वृद्धिहासगमनमुपसंहरनाह-वाभाविकपथ्यत्वेनाज्ञाता इति सात्स्यसमाज्ञाताः। 'सम'शब्दे- तदेवेत्यादि ।-सम्यगुपचर्यमाणमित्यनेन उचितमात्रादि-नात्र पथ्यमुच्यते । किंवा सर्वदा सात्म्यत्वेन समाज्ञाताः सा- योग तथा साम्यावाप्तावधिकमेपजप्रयोग दर्शयति 1 मात्रा- त्म्यसमाज्ञाताः । तेन असात्म्यानामुपयोगमेव प्रतिक्षिपति.। दिविगुणं हि भेप न उचितां क्रियां करोति । यथा वृद्धस्य यच्च तावत् रसादयः पर्यायेणोपयुज्यते तत्साधु । यत्र त्वेक- कफस्य क्षीणस्यापि पित्तस्य क्षयवृद्धिभ्यां सामान्यं समुपयु-. प्रकारा एव रसादयः कुतश्चिद्धेतोरभ्यस्यन्ते । तत्र को विधिरि- ज्यते कदादि । तत् साम्यापातोत्तरकालमप्युपयुज्यमानं पि-त्याह । --एकप्रकारेत्यादि । तत्रोपयुक्तकप्रकाररसादिभूयि- तवृद्ध्या कफक्षयेण च पुनर्वैषम्यमावहति । तस्मात्तद्दोपाणां छाद् रसादेविपरीतमेव करोतीति तद्विपरीतकरी समाज्ञाता व्यावृत्त्यर्थं सम्यगुपचर्यमाणमिति कृतम् । ननु पूर्वोक्तमेप- चेष्टा । तया चेष्टया समं कर्तुमिच्छन्तीति । एकप्रकारभूयि- जेन विरोधिनां वृद्धिहासौ भवतः । उपसंहारे तु धातूनां | छाद्युपयोगेनाधीयमानवैषम्यशरीरं समधातुं कर्तुमिच्छन्ति । साम्यकरं भेषजं भवतीत्युच्यते । तत्कथं साम्यभेद इत्याशंक्य | एतदुदाहरणम्-~यथा-मधुरप्रकारभूयिष्ठं च आहारप्रकार- वृद्धिहासकरमेव धातुसाम्यकरं भवतीति दर्शयन्नाह–अधि. | मुपयुमीत । तस्य मधुरसमानकफादिवृद्धिमाशंक्य कफादिक्षय- कमपकर्षति, न्यूनमाप्यायतीति । एवं भूतंच धातुसाम्यकर- | करी व्यायामादिचेष्टा तया सामान्यमाधीयते । किम्वा, णम् । यत्रैव विरोधिनां वृद्धिहासौ विद्यते । तत्रैव ज्ञेयम् । तद्विपरीतकरी च, तथा, समत्वेन च आज्ञाता या चेष्टा । न सर्वत्र । तेन यत्र वृद्धिरेव परं दोषाणां न क्षयः । तत्र सा तद्विपरीतकरसमाज्ञाता । तेन क्रियमाणमतियोगादि यथा वृद्धस्य दोषस्य क्षयाधानमुक्तम् । न तथा क्षीणस्य चर्द्ध- निषेधयति ॥ ७॥ नमिति ज्ञेयम् ॥ ६॥ देशकालात्मगुणविपरीतानां हि कर्मणामाहार: एतावदेव हि भैपज्यप्रयोगे फलमिष्टं स्वस्थवृत्ता- विकाराणांच क्रियोपयोगः सम्यक् सर्वाति- नुष्ठाने च यावद्धातूनां साम्यं स्यात् । स्वस्था ह्यपि योगसन्धारणमसन्धारणमुदीर्णानांच गतिमतां धातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहा- | साहसानांच वर्जनं स्वस्थवृत्तमेतावद्धातूनां सा. रविकारांश्च पर्यायेणेच्छन्त्युपयोक्तुं सात्म्यसमाझा- म्यानुग्रहार्थमुपदिश्यते ॥ ८॥ तानेकप्रकारभूयिष्ठांश्चोपयुखानास्तद्विपरीतकरस- सम्प्रति प्रस्तावागतं स्वस्थवृत्तं समासेनाह-देशेत्यादि । माज्ञातया चेष्टया सममिच्छन्ति कर्तुम् ॥ ७ ॥ -देशादिभिः 'गुण'शब्दः सम्बध्यते । 'आत्म' शब्देनेह उक्तधातुसाम्योपादेयतां दर्शयितुं भेषजप्रयोगस्य तथा शरीरमुच्यते । देशविपरीतं कर्म यथा-मरौ खप्नः । काल- स्वस्थवृत्तानुष्ठानस्य धातुसाम्यातिरिक्तं फलं निषेधयन्नाह-विपरीतं कर्म यथा-वसन्ते व्यायामः, आत्मविपरीतं..कर्म ऐतावदेवेत्यादि। एतावदेव' इत्यनेन वक्ष्यमाणधातुसाम्यं यथा-स्थूलशरीरे व्यायामजागरणादि। एवमाहारप्रभेदाश्च प्रत्यवमृपति । धातुसाम्यात्मको हि भेपजसाध्यो न धातुसा- कालादिविपरीता उन्नयाः। कर्मणां सम्यक्रियोपयोगस्तथा म्यादतिरिच्यते । तथा, स्वस्थस्योजस्करत्वम् । रसायनेनापि | आहारविकाराणां सम्यक् क्रियोपयोगः । मिथ्यायोगायोगरू. धातुसाम्यमेव विशुद्धमाधीयते । तेन, धातुसाम्यादतिरिक्त- पोऽप्यतियोगो ज्ञेयः । तेन, सर्वेषां कालबुद्धीन्द्रियार्थमिथ्यायो- मायुर्वेदसाध्यं नास्तीति भावः । उक्तंच---"धातुसाम्यक्रिया गादीनां वर्जनं सर्वातियोगसन्धारणम् । कालमिथ्यायोगादेस्तु चोक्ता तन्त्रस्यास्य प्रयोजनम्" इति । ननु खस्थे धातुसाम्यं दुष्परिहरस्य प्रतिक्रिययैव वर्जनम् । गतिमतामिति पुरीपादीनां सिद्धमेव । न च सिद्धं साध्यते । खस्थनिष्ठवृत्तानुष्ठानेऽपि धातु- बहिर्गमनशीलानाम् । साहसानामयथायलानाम् ॥ ८ ॥ साम्यमेव फलमित्याह-खस्था ह्यपीत्यादि।-साम्यानुग्रहा- धातवः पुनः शारीराः समानगुणैः समानगुणभू- थेमिति खस्था एव साम्यस्य परापरसात्म्योत्पादेन परिपालना- विष्ठेप्याहारविहारैरभ्यस्यमानैर्वृद्धि प्रामुवन्ति थम् ।.रसा मधुरादयः । गुणा गुर्वादयः । आहारविकाराः हांसंतु विपरीतगुणैर्विपरीतगुणभूयिष्ठर्वाप्यभ्य खाद्यलेह्या यवाग्वादयः । पर्यायेणेति उचितेन क्रमेण । स स्यमानैः॥९॥ च क्रमः। यथा--मधुरमुपयुज्य तज्जन्यकफवृद्ध्यादिप्रतिब- अथ रसादिधातूनां वृद्धिहांसाबुनौ । ती सात्म्याहाराभ्यां न्धार्थ कट्वाधुपयोज्यामित्यादिरसक्रमः । तथा गुरुमुपयुज्य क्रियते तदर्शयितुमाह-धातव इत्यादि । -'शारीराः' इति तत्कार्यप्रतिवन्धार्थ लघूपयोगः । इत्येवंप्रकारो लघुगुरूपयो- गक्रमः । आहारविकारेऽपि यवाग्वाद्युपयुज्य तत् पाकार्य पदेनाध्यात्मिकान् बुद्ध्यादीन् व्यवच्छिनत्ति । यतः न बुद्ध्या- पेयाद्युपयोग इत्यादिकः क्रमः । 'गुण' शब्देन च रसा अपि | दयः समानगुणवचनाद्यावर्त्तन्ते', असमानगुणानाकामन्ति । समान एवं परं गुणो यस्य तत्समानगुणम् । - यथा-मांर्स प्राप्यन्ते । तथापि रसाः प्राधान्यात् पृथगुक्ताः । साम्यसमा; मांसस्य समानगुणभूयिष्ठम् । यदल्पसमानगुणम् । यथा-- ज्ञातानिति 'रसगुणान्' इत्यस्य तथा 'आहारविकारांश्च' इत्यस्य विशेषणम् । सात्म्याश्च ते.अभ्यासेन तथा समत्वेन १ वर्तन्त इति पाठान्तरम् ।