पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ चरकसंहिता। [शारीरस्थानम् क्षये शुक्रस्य क्षीरम् । क्षीरस्यातिद्रवलात, शुक्रेऽल्पसमानगुणम् । वाप्ययुक्तत्वान्नोपयोगो घृणित्वादन्यस्माद्वा का- अभ्यस्यमा रित्यनेन सकृदुपयोगाद् वृद्धि हासंच निषेधयति। रणात्। स च धातुरभिवर्द्धयितव्यः स्यात्। तस्य ये विपरीता एव परं गुणा यस्य तद्विपरीतगुणम् । अल्पसमानगुणं समानगुणाः स्युराहारविकारा अलेन्याश्च । तत्र तु विपरीतगुणभूयिष्ठम् ॥ ९ ॥ समानगुणभूयिष्ठानामन्यप्रकृतीनामप्याहारविका- तत्रेमे शरीरधातुगुणाः संख्यासामार्थ्यकरा- राणामुपयोगः स्यात् । तद्यथा-शुक्रक्षये क्षीर- स्तद्यथा-गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्ण- स्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्म- रेषां द्रव्याणाम् । मूत्रक्षये पुनरिचरसवारुणी- सर्पिपोरुपयोगो मधुरस्निग्धसमाख्यातानां चाप- स्थूलसान्द्रद्रयाः । तेषु ये गुरवः, ते गुरुभि- राहारगुणैरभ्यस्यमानैराप्यायन्ते लघवश्च हसन्ति। मण्डः द्रवमधुरामललवणोपक्लेदिनाम् । पुरीप- लघवस्तु लघुभिराप्यायन्ते, गुरचश्च इसन्ति । कुल्मापमापकुकुण्डाऽजमध्ययवशाकधा. एवमेव सर्वधातुगुणानां सामान्ययोगाइद्धिर्विपः न्याम्लानाम् । वातक्षये कटुकतिक्तकपायरू- र्ययादासः । तस्मान्मांसमाप्यायते मांसेन भूय- 'क्षलघुशीतानाम् । पित्तक्षयेऽम्ललवणकटुकक्षा- स्तरमन्येभ्यः शरीरधातुभ्यः । तथा लोहितं रोष्णतीक्ष्णानाम् । लेप्मक्षये स्निग्धगुरुमधुर- लोहितेनैव । मेदो मेदसा। वसा वसया । अस्थि : सान्द्रपिच्छिलानां द्रव्याणाम् । कर्मापि यद्यस्य. तरुणास्ना । मजा मज्ज्ञा । शुक्र शुक्रेण । गर्भ- धातोवृद्धिकरम् । तत्तदा सेव्यम् । एवमन्ये- स्त्वामगर्भण ॥१०॥ | पामपि शरीरधातूनां सामान्यविपर्ययाभ्यां वृ. अथ के ते शरीरधातुगुणाः । ये तेषां गुणैः समानाश्रो. दिवासी यथाकालं कार्याविति सर्वधातूनामे. घ्यन्त इत्याह-तत्रेयादि । शरीरधातुगुणा इति विशेषण- । प्रस्तुतत्वेनानभिधेयात्मगुणान् बुद्ध्यादीन् निरस्यति । पराद : कैकशोऽतिदेशतश्च वृद्धिहासकराणि व्याख्यातानि यस्तु यद्यपि शरीरधातुगुणा भवन्ति तथापि ते वृद्धि हासंच: भवन्ति ॥ ११ ॥ प्रति अनतिप्रयोजनलादिहानुक्ताः । रसस्तु प्रधानत्वेन प्रक सम्प्रति समानगुणभूयिष्ठेन विजातीयेन वृद्धिमाह-यन्त्रे- रणानन्तरोक्त एवेति नेहोक्तः । स्पर्शस्तु शीतोष्णसंगृहीत एच। त्यादि ।-एवं लक्षणेनेति तुल्यजातिरूपेण । उक्तार्थ विवृ- शब्दरूपगन्धास्तु वृद्धौ हासे च नातिप्रयोजना इति नोक्ताः । णोति-घृणिवादित्यादि ।-अन्यस्माद्वा कारणादित्यभक्ष्याम- संख्या ज्ञानं गणना वा । तत्र सामर्थ्य कुर्वन्तीति संख्यासा- गर्भशुक्रादिभक्षणजन्याधर्मतया । तत्रेयनेन असन्निहितान् मर्थ्य कराः । एते हि गुर्वादयो ज्ञाता विंशतिगुर्वादयो भव- घृणया कारणान्तरेण च सन्निहितानप्यसेव्यान् प्रलवमृपति । न्तीति यदानां संख्यासामर्थ्यरूपम् । तत् कुर्वन्ति गुरुल- अन्यप्रकृतीनामिति विजातीयानाम् । अनोदाहरणमाह-तद्य- वादयः । परस्परविपर्ययात्मकान् द्वन्द्वान् दशगुणान् दर्श-घेत्यादि ।-शुक्रे क्षीणे यदि शुक्रान्तरं न प्राप्यते । प्राप्त थिला तेपां च द्रव्यसम्बन्धानां जनाहिकतया कर्माह-वा घृणादिवशान प्रयोज्यं स्यात् । तदा समानगुणभूयिछानां तेवित्यादि । लघवश्च हसन्तीति च्छेदः । शेषशीतादिगु- क्षीरादीनामुपयोगः कर्तव्य इत्यर्थः । मूत्रादावपि घृणादिना णानां वृद्धिमतिदेशेनाह-एवमित्यादि । ---सामान्ययोगगनिति खजातिप्रयोगविषये समानगुणभूयिष्ठमाह-मूत्रेलादि । समानैकरूपायोगान्। तच सामान्यं सर्वथा समानगुणजाति- कुष्कुण्डं पलालादिच्छत्रिका । अजमध्यं छागान्तरादि । रूपं भवति । यथा-पोप्यपोषकयोसियोः । कचिद्विजा- द्रव्यागामुपयोग इति योजना । आहारं वृद्धिकरमभिधाय तीयगुणा एव पोष्यपोपकवृत्तयो भवन्ति । यथा-क्षीरशु- विहारमपि वृद्धिकरमाह-कर्मेत्यादि । -'कर्म' शब्देनेहा- कयोः । तत्रात्यर्थवृद्धिकर्तृत्वेन प्रथमं जातिरूपमेव सामान्यं स्याचिन्तादयोऽपि गृह्यन्ते । कर्म तु प्रायः प्रभावादेव सर्वगुणसामान्ययुक्तमुदाहरति-तस्मादित्यादि ।-भूयस्तर- वृद्धिकरं भवतीति कृत्वाऽत्र समानगुणतापरिग्रहो न कृतः । मन्येभ्य इत्यनेन, मांसेन मांसगुणभूयिष्टतया रक्तादिवृद्धिरपि साक्षादनुक्तानामपि धातूनामुक्तन्यायानुसारेण वृद्धिहासकार- क्रियते, भूयसी तु सामान्ययोगान्मांसस्य वृद्धिः क्रियत इति । णमिति दर्शयति—एवमित्यादि ।---यथाकालमिति क्रियाका- दर्शयति । लोहितं लोहितेनैवेत्येवमादौ "भूयस्तरमन्येभ्यः' | लानामनतिपातेन । उक्तं प्रकरणमुपसंहरति-इति सर्वेत्या- इत्यनुवर्तनीयम् । गर्भस्लामगर्भेणेत्यत्र आमगर्भणाण्डादि- | दि ।एकैकश इत्यनेन । 'मांसमाप्यायते मांसेन' इत्या- रूपेण समुदितानां मांसादीनां साम्यनिष्पन्नानां वृद्धिरु- दिनोक्तं गृह्णाति । अतिदेशतश्चेत्यनेन । “एवमन्येषामपि च्यते ॥१०॥ धातूनाम्" इत्यादिनोतं गृहाति ॥११॥ यत्र त्वेवंलक्षणेन · सामान्येन सामान्यतामा- हारविकाराणामसान्निध्यं ' स्यात् 'सन्निहितानां १ अनुक्तार्थमिति पाठान्तरम् ।