पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय ६] चक्रदत्तव्याख्यासंवलिता। 1 कात्सर्यंन शरीरवृद्धिकरास्त्विमे भावा:-का- यान्तीति दर्शयन्नाह-तत्रेत्यादि ।-वायुरपकर्षतीति ऊष्म- लयोगः स्वभावसंसिद्धिराहारसौष्ठवमविघात- | स्थानाद विदूरस्थितमन्यमूष्मसमीपं नयति । यदुक्तम्- श्वेति ॥ १२॥ "अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति" इति । वायुरप- वृद्धिप्रस्तावात् सर्वशरीरवृद्धिकरानाह-कारूयेनेत्यादि।- कर्पतीत्युपलक्षणम् । तेन, अम्युत्तेजनमपि समानाख्यस्य कालयोग इति वृद्धिकारकयौवनादिकालयोगः । यौवनादौ पायोर्योद्धव्यम् । उक्तं हि-“समानेनावधूतोऽग्निः पचति" हि सप्तदशवत्सरादिकाललक्षणे कालमहिम्नैव वृद्धिर्भवति । इति । पर्याप्तिमिति पाके निष्पत्तिम् । सत्यपि ऊष्मादिव्यापार 'स्वभाव' शब्देनादृष्टमुच्यते । तेन खभावसंसिद्धशरीरवृद्धि- कालवशादेव पाको भवति । नोमादिव्यापारमात्रादिति हेतुरदृष्टम् । आहारसौष्ठवमियाहारसम्पत् । अविघातश्चेति भावः । समयोगस्त्वैपामिति एषामाहारद्रव्याणां प्रकृत्यादीनां शरीरवृद्धिविघातकरातिव्यवायमनोघातादिविरहः ॥ १२॥ यः समयोगः । स परिणामकरो धातुसाम्यकरश्च भवति । चलवृद्धिकरास्त्विमे भावा भवन्ति । तद्यथा- यदा हि प्रकृत्यादिविरुद्ध आहारो भवति । तदा प्रकृत्यादि- चलेवत्पुरुपदेशे जन्म बलवत्पुरुषे काले च। सुखश्च दोपादेव सम्यक् परिणामकरो भवति । एतदूष्मा. कालयोगो वीजक्षेत्रगुणसम्पन्चाहारसम्पञ्च शरीर- दिव्यापारप्रतिपादक ग्रन्थान्तरम् ---यथा-"अन्नमादा- सम्पञ्च सात्म्यसम्पञ्च सत्वसम्पच स्वभावसंसि नकर्मा तु प्राणः कोष्ठं प्रकर्षति । तर्भिन्नसंघात लेहेन द्धिश्च यौवनंच कर्म संहर्षश्चेति ॥ १३ ॥ मृदुतां गतम् । रामानेनावधूतोऽग्निरुदर्यः पवनेन काले वृद्धिप्रस्तावाच वलवृद्धिकरान् भावानाह-वलेत्यादि । - पकं समं सम्यक पचत्यायुर्विवृद्धये" इति ॥ १५ ॥ देशमहिम्ना बलवन्तः पुरुपा यत्लिन् । हेमन्त शिशिरे वा काले जायमानस्य बलं जनयति । सुखश्च झालयोग इति पद्यन्ते यथास्यमविरुद्धाः। विरुद्धाश्च विहन्युर्वि: परिणामतस्त्वाहारस्य गुणाः शरीरगुणभावमा- साधारणकालयोगः । वीजस्य शुक्रस्य तथा क्षेत्रस्यार्तवगर्भा- शयरूपस्य गुणानां प्रशस्तधर्माणां सम्पत् चीजक्षेत्रगुणसम्परा हताश्च विरोधिभिः शरीरम् ॥ १६ ॥ अत्र वीजक्षेत्रयोनिर्दोपतापि सम्पत् स्यात् । तेन निर्दोपाति अथ कया परिपाच्या परिणाममापद्यमान आहारो धातु रिक्तस्य सारखादिवीजक्षेत्रगुणप्राप्त्यर्थ 'गुण ग्रहणं ज्ञेयम् । साम्यकरो भवतीलाह. परिणामतः इत्यादि सर्वमाननि- सलसम्पञ्चेति सलसम्पदापि शारीरं वलं भवतीति ज्ञेयम् । देशेन यो यथा यथा आहारांशः परिणमते स तथा तथा वचनं हि-शरीरं ह्यपि सत्वमनुविधीयते" इति । खभावसं- | शरीरगुणरूपतां याति। न कृरनाहारपरिणाममपेक्षत इति तिद्धिर्यलजनककर्मसंसिद्धिः । कर्म व्यायामादि कर्मेत्यर्थः । दर्शयति । यथाखमविरुद्धा इति य आहारगुणा यस्मिनः व्यायामादिकर्माभ्यासानिज वलं भवति ॥ १३ ॥ शरीरगुणेऽविरुद्धाः तएव तद्रूपतां नयन्ति । यथा-आहारा . आहारपरिणामकरास्त्विमे भाचा भवन्ति । कठिनो भागो मांसास्थ्यादिकठिनभागपोषको भवति । द्रवां- तद्यथा-ऊण्मा वायुः क्लेदः स्नेहः कालः समयो- | शस्तु शोणितादिरूपो भवति इत्यादि । विरुद्धास्तु विहन्यु- गश्चेति ॥ १४ ॥ रिति शरीरगुणविरुद्धास्तु माहारगुणा विरुद्धान गुणान् विह- प्रशस्तगुणाभिधानप्रस्तावादाहारपरिणामस्यापि प्रशस्तस्य न्युसियेयुरित्यर्थः । अथ ते शरीरगुणा आहारगुणविहताः हेतुमाह-आहारेत्यादि । -काल इति पाककालो निशाऽन- सन्तः किं कुर्वन्तीत्याह-विहतास्तु विरोधिभिः शरीरं विह- सानादिरूपः । समयोग इत्याहारस्य प्रकृत्याद्यष्टाहारविधिवि- न्युरिति योजना । विरोधिभिरिति विपरीतैराहारगुणैर्विहता शेपात् सम्यग्नोगः ॥ १४ ॥ इति क्षयं नीताः किंवा, विरोधिभिरिति .यथा-दुग्धमत्स्या- दिविरुद्धाहारैर्विहताः शरीरं हन्युः । 'च' कारात् , विरुद्ध तत्रं तु खेलवेषामूष्मादीनामाहारपरिणामक- गुणैश्च क्षयं नीताः शरीरं हन्युरिति दर्शयति ॥ १६ ॥ राणांभावानामि कर्मचिशेपा भवन्ति । तद्यथा- ऊपमा पचति, घायुरपकर्षति । क्लेदः शैथिल्यमापा १ आदानकर्मा प्राणः अन्न कोष्ठं प्रकर्पति, सदनं द्रवभिन्न संघात यति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभि- स्नेहेन मृदुतां गतं समानवायुनोत्तेजितो जाठराभिः आयुर्वृद्धये समं निवर्तयति, समयोगस्त्वेषां परिणामधातुसाम्य- | काले पचति इति संबंथः करः सम्पद्यते॥१५॥ अन्नं कालेऽभ्यवहृत कोठं प्राणातिलाहृतम् । द्रवैविभिन्न संघात तन्न चाहारपरिणामकरेपु ऊष्मैव साक्षात् पाके व्याप्रियते। नीत लेहेन मार्दवम् ॥१॥ वाय्बादयस्तु तस्य पचतः सहायताच्यापारविशेषेण सहायतां संधुक्षितः समानेन पचत्यामाशयस्थितम् । औदयोऽझियथा- १ शरीरपुष्टिकरास्त्विमे इति पाठान्तरम् । २ संयोगधेति | वाह्या सालीसं तोयतंडुलम् ॥ २॥ अष्टांगहृदयशारीरस्थानम् पाठान्तरम् । अध्यायः ३॥