पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० चरकसंहिता। [शारीरस्थानम् शरीरगुणाः पुनर्द्विविधाः संग्रहेण-मलभूताः अथ यदेतत् पुरीपादीनां मलखम् तद्रूपणाय भवति । - सादभूताश्च । तत्र मलभूतास्ते, ये शरीरस्य तेन, तेषां दूपकत्वे हेतुमाह-तेपामित्यादि ।-तेपा- वाधकराः स्युः । तद्यथा-शरीरच्छिद्रेपूपदेहाः | मिति पुरीषादीनां रसादीनां च । दुष्टा इति खहेतूपचिताः । पृथग्जन्मानो वहिर्मुखाः परिपक्वाश्च धातवः प्रकु- | क्षीणास्तु नानादुष्टिं दोपाः कुर्वन्तीति प्रतिपादितमेव । अथ पिताश्च वातपित्तश्लेग्माणो ये चान्येऽपि के धाखन्तरालयिणां वातादीनां दुष्टानां किन्तलक्षणम् । येन चित् शरीरे तिष्ठन्तो भावाः शरीरस्योपघाता. ज्ञातव्या इत्याह-वातादीनामित्यादि । -विज्ञानानीति लक्ष- योपपद्यन्ते, सर्वीस्तान्मले सञ्चश्महे । इतरांस्तु णानि । ननु रसाद्याश्रयदुष्टवातादिलक्षणं तावत् विविधाशित प्रसादे । गुर्वादींश्च द्रवान्तान् गुणभेदेन । रसादींश्च पीतीये चोक्तम् । केशमूत्रनखाद्याश्रयदुष्टिलक्षणं तु यदन शुक्रान्तान् द्रव्यभेदेन ॥१७॥ नोक्तम् तत् कथं ज्ञेयमित्याह-एतावत्येवेत्यादि।-केशादी अथ कतिप्रकारास्ते शरीरगुणा इत्याह---शरीरेत्यादि ।- दुष्टानामपि वातादीनां गतिर्नास्तीति वाक्यार्थः । यावत् संस्प- संग्रहेण संक्षेपेण । तेन विस्तरेण धातूपधालादिविभागेन वहवश्च | र्शनादिति स्पर्शनेन्द्रियव्याप्यत्वेन शरीरधातूनां दूपणे स्पर्शने. भवन्ति । 'भूत' शब्दः स्वरूपे । वाधकरा इति पीडाकरा न्द्रियपर्यन्तमेव दुष्टदोपगतिर्भवति । तेन न केशादिषु दुष्ट- इत्यर्थः । पृथग्जन्मान इति पीडाकारकाः शिवाणकादिभे- दोपगतिः। यत्तु पलितादिकेशे मूत्रे नखे वा पुष्पम् । तत् देन नानारूपाः । 'वहिर्मुखाः' इत्यनेन य एव च्छिद्रमलाः | स्पर्शवच्छरीरस्थितेनैव दोपेण कृतम् । न पुनर्नखमूत्र- प्रभूततया वहिनिःसरणाभिमुखाः, त एव पीडाकर्तृत्वेन मला- केशेष्वपि खमार्गचारी दोपः प्रचरतीति श्रुवते । वयंतु ख्याः। ये तु उपलेपमात्रकारका गुणकर्तृतया न ते मलाख्याः । मः-विविधाशितपीतीयोक्तदुष्ट्या सर्वदुष्टयुपसंग्रहो भव- परिपक्वाश्च धातव इति पाकात् पूयतां गताश्च शोणितादयो म- तीति दर्शयनाह--एतावत्येवेत्यादि । -यावत् संस्पर्शनादिति लाख्याः। किंवा अपक्वाश्चेति पाठः। तदा समधातवो मलाख्या कृत्स्नसम्बधात् । तेन, शरीरधातूनां यावत् स्पर्शनार्दुष्टदोषग- इति ज्ञेयम् । कुपिताश्चेति पदेन वातादयः सामान्येन क्षीणा | तिर्भवति । सा एतावत्येव सा सर्वा विविधाशितपीतीयोक्तव वृद्धा वा गृह्यन्ते । विकृतिमानं हि वातादीनां कोपः। ये न ततोऽधिका दुष्टिदेहस्यास्ति । तत्र हि "मलानात्रिल चान्येऽपीत्यादिना विमार्गगतान् पीडाकारकान् शरीरधातून दुष्टास्तु भेदशोऽथ प्रदूषणम्” इति ग्रन्थेन कृत्स्नग्रहणात् तथाऽजीर्णादीन् ग्राहयन्ति । मल इति एकवचनं जातौ । इत- | केशनखौच मलौ गृहीतावेव । एतेन, नखारकेशाग्रगतेन रानिति खमानस्थितपुरीपवातादीन् । पुरीषवातादयोऽपि शरी- दोपेणैव कृतं भवेत् । अथ दुष्टा वातादयो दुष्टिलक्षणानि रावष्टम्भकाः प्रसाद एव गुणकर्तृवात् । शरीरगतान् मलप्र-कुर्वन्ति । प्रकृतिस्थास्तु किं कुर्वन्तीत्याह-प्रकृतिभूतानामि- सादभावानभिधाय पुनर्गुणद्रव्यभेदानाह-गुर्वादींश्चेत्यादि।- | त्यादि ।-सम्प्रत्युक्तप्रकरणजन्यशरीरज्ञानस्य फलमाह-श. गुर्चादयो द्रवान्ताः पश्चादुक्ता एव । अत्र च ये मला उपधा-रीरमित्यादि ॥१८-१९ ॥ तवश्च नोक्ताः ते गुर्वादिगुणाधारत्वेन ग्राह्याः। किम्वा इतरां- एवंवादिनं भगवन्तमानेयमन्निवेश उवाच- स्तु निर्वाधकरानू मलादीन् प्रसादे सञ्चक्ष्महे । तथा गुर्वादींश्च श्रुतमेतद्यदुक्तं भगवता शरीराधिकारे वचः । तथा रसादीश्च निर्विकारान् द्रव्यगुणरूपान् प्रसादे सञ्चक्ष्महे | किन्नु खलु गर्भस्याझं पूर्वमभिनिवर्तते कुक्षौ । इति व्याख्येयम् ॥ १७ ॥ कुतो मुखः कथं चान्तर्गतस्तिष्ठति । किमाहारश्च तेपां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा वर्तयति कथंभूतश्च निष्कामति । कैश्चायमाहारो- दूषयितारो भवन्ति दोपस्वभावात् । वातादीनां पचारैर्जातः सद्यो हन्यते । जातस्तु कैरव्याधिर- पुंनर्धात्वन्तरे कालान्तरे प्रदुष्टानां विविधाशि- भिवर्द्धते । किंचास्य देवादिप्रकोपनिमित्ताधि- तपीतीयेऽध्याये विज्ञानान्युक्तानि । एतावत्येव दु- | काराःसंभवन्ति आहोस्विन्न, किञ्चास्य कालाकाल- टदोषगतिर्यावत् स्पर्शहीनात् । शरीरधातूनां मृत्योर्भावाभावयोर्भगवानध्यवस्यति, किश्चास्य प- प्रकृतिभूतानां तु खलु वातादीनां फलमारोग्यम् । रमायुः, कानि चास्य परमायुषो निमित्तानीति॥२०॥ तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुद्धिमद्भिरि शरीरविचायकं प्रकरण समाप्य गर्भशरीरविचायकं प्रकर. ति॥१८॥ णमारभते,-एवंवादिन मित्यादि ।-कुक्षावित्यन्तेन एकः भवति चात्र॥ प्रश्नः । कुतोमुखः कथश्चान्तर्गतस्तिष्ठतीति द्वितीयः । निष्का- शरीरं सर्वथा सर्व सर्वदा वेद यो भिषक् । मतीत्यन्तेन तृतीयः । कैश्चायमाहारोपचारैजीतः सद्यो हन्यत आयुर्वेद स कायेन वेद लोकसुखप्रदमिति ॥१९॥ | इति चतुर्थः । कैरव्याधिरभिर्वर्द्धत इति पञ्चमः । आहोखिने- १ शरीरधातव इति पाठान्तरम् । १ कथंचास्येति पाठान्तरम् ।