पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चक्रदत्तव्याख्यासंचलिता। ३३१. C. यन्तः षष्ठः । शेष प्रश्नत्रयं पूर्वप्रश्नद्वयस्य व्यवच्छेदमेव । मतानि हृदयपूर्वाभिनिवृत्तिर्दूपणेनैव समानन्यायाझ्षयन्नाह- एवं नव प्रश्नाः । अध्यक्स्यतीति निश्चिनोति ॥ २०॥ सर्वाशानां तस्येत्यादि । -मूलमिव मूलम् । तदुपघातेन सर्वां- तमेवमुक्तवन्तमग्निवेशं भगवान् पुनर्वसुरात्रेय | झोपघातात् । अधिष्ठानमित्याश्रयः । तत्रौजःप्रभृतीनामधिष्ठान उवाच--पूर्वमुक्तमेतद्गर्भावक्रान्तौ यथायमभिनि- हृदयश्च भवति । न च तस्मात् पूर्वाभिनिर्वृत्तिरिति तस्याः- वर्त्तते कुक्षी, यच्चास्य यदा सन्तिष्ठतेऽङ्गजातम् । धिष्ठानमूललात् । नानधिष्ठानानांच पूर्वाभिनिर्वृत्तिर्भवति । विप्रतिवादास्त्वत्र बहुविधाः सूत्रकारिणामृपीणां यदि हि मूलं कारणमिह मतं स्यात् । तदा कार्येभ्योऽमेभ्यश्चः सन्ति, सर्वेषां तानपि निवोधोच्यामानान् ।- प्राक् हृदयं स्यात् । न चेहानानां हृदयं कारणम् । किन्तुः शिरःपूर्वमभिनिवर्त्तते कुक्षाविति कुमारशिरा प्रधानम् । प्राधान्यच्च तदुपघातेन सर्वोपघातादिति । यश्चा- भरद्वाजः पश्यति सर्वेन्द्रियाणां तदधिष्ठानमिति प्याश्रयायिभावः । स चापि सहोत्पन्नानामेव । हृदयं कृत्वा । हृदयमिति काङ्कायनो वाहीकभिपक् तदाधितौजःप्रभृतीनां प्रधानं भवतीति भावः । तदेवं चेत् चेतनाधिष्ठानत्वात् । नाभिरिति भद्रकाप्य आहार- | हृदयस्य प्रधानस्य पूर्वत्पिादो नास्ति । तदा शिरःप्रभृतीनामपि गम इति कृत्या । पक्वाशयगुदमिति भद्रशौनको | पूर्वोत्पादो नास्त्येवेति कृत्वोपसंहरनाह-एषां तस्मादित्यादि।- मारुताधिष्ठानत्वात् । हस्तपादमिति बडिशस्तत्क- युगपदभिनिवृत्तौ हेलन्तरमाह-सर्वभावा हीत्यादि ।-भावा- रणत्वात् पुरुपस्य । इन्द्रियाणीति जनको वैदेहस्ता- इति शरीरभावाः । अन्योन्यप्रतिवद्धा इति ।यस्मात् सर्वभावाः न्यस्य बुद्धयधिष्ठानानीति कृत्वा । परोक्षत्वाद- परस्परप्रतिवद्धा एव सिरानायबादिभिर्जायन्ते । तेन, समान चिन्त्यमिति मारीचिः कश्यपः । सर्वाङ्गाभि- निवन्धना युगपदेव भवन्ति । यथाभूतदर्शनमिति यथात्मद निर्वृत्तिर्युगपदिति धन्वन्तरिः । तदुपपन्नं सि- र्शनम्, तच्च धन्वन्तरिमतमेव ॥ २१ ॥ द्धत्वात् । सर्वाङ्गानां तस्य हृदयं मूलमधिष्ठानंच गर्भस्तु खलु मातुः पृष्ठाभिमुख ऊर्ध्वशिराः केपाञ्चिद्भावानाम्, नच तस्मात् पूर्वाभिनिर्वृ सङ्कुच्याङ्गान्यास्तेऽन्तःकुक्षौ ॥ २२ ॥ त्तिरेपाम्, तस्मादृदयप्रभृतीनां सर्वाङ्गानां तुल्य व्यपगतपिपासाबुभुक्षणः खलु गर्भः परतन्त्रः कालाभिनिवृत्तिः । सर्वभावा ह्यन्योन्यप्रतिवद्धाः1 | वृत्तिः, मातरमाश्रित्य वर्त्तयत्युपस्नेहोपस्वेदाभ्यां तस्माद्यथाभूतदर्शनं साधु ॥ २१ ॥ गर्भस्तु सदसद्भूताङ्गावयवः, तदनन्तरं - ह्यस्य यथाक्रममुत्तराण्याह-पूर्वमित्यादि ।-पूर्वमुक्तमिति,- लोमकूपायनैरुपस्नेहः कश्चिन्नाभिनाड्ययनैः । यचास्यः यदा सन्तिष्ठते भगजातम् । तदपि गर्भाव- नाभ्यां ह्यस्य नाडी प्रसक्ता । सा नाभ्यां चापरा। फ्रान्ती "एवमस्य युगपदिन्द्रियाणि अशावयवाश्च यौगपद्येना- अपरा चास्य मातुः प्रसक्ता हृदये, मातृहृदयं- भिनिवर्तन्ते । अन्यत्र तेभ्यः । येऽस्य जातस्योत्तरकालं ह्यस्य तामपरामभिसंप्लवते सिराभिः स्यन्द- जायन्ते" इत्यादिना ग्रन्थेनोक्तम् । यद्यपि 'कथमभिनिर्वर्तते | मानाभिः स तस्य रसः बलवर्णकरः सम्प- कुक्षौ । इति नेह पृष्टम् तथापि, अभिनितिक्रमोपदर्शनेन । द्यते, स च सर्वरसवानाहारः स्त्रिया ह्यापः "किन्तु खलु गर्भस्याझं पूर्वमभिनिवर्तते"इति प्रश्नस्य यथोक्तो- नगर्भायास्त्रिधा रसः प्रतिपद्यते स्वशरीरपुष्टये हपादक्रमोपदर्शनादुत्तरं भवतीति मुनिनोक्तम् ,-'उक्तमेतत् स्तन्याय गर्भवृद्धये च । स तेनाहारेणोपटब्धः गर्भावक्रान्तौ यथाऽयमभिनिर्वर्त्तते कुक्षौ' इति । उक्तामपि परतन्त्रबृत्तिर्मातरमाश्रित्य वर्तयत्यन्तर्गतः ॥ २३॥ युगपदाभिनिवृत्तिं मतान्तरोद्धारेण स्थिरं कर्तुमाह-विप्र- गर्भस्वित्यादि द्वितीयप्रश्नस्योत्तरम् । 'व्यपगत' इत्यादि तिवादास्वनेत्यादि-पक्वाशयश्च गुर्दचेति पक्काशयगुदम् । "किमाहारश्च वर्तयति" इति प्रश्नस्योत्तरम् । परतन्त्रवृत्तिरिति किम्वा पक्वाशयसमीपस्थगुदं पक्वाशयगुदं उत्तरगुदमि- मात्राधीनवृत्तिः । एतदेव विवृणोति-मातरमित्यादि। सर्थः । इन्द्रियाणीति इन्द्रियाधिष्ठानानि नयनगोलकादीनि । उपस्नेहो निस्यन्दः; सदसद्भूताशावयव इतिच्छेदः । तदनन्तर तदुपपन्नमिति । प्रतिज्ञाभिहितार्थस्य युगपदगाभिनित्तिरूपस्य मित्यङ्गप्रत्यवृत्तौ सत्याम् । नाभिसक्ता नाडी नाभिनाडी। सिद्धलादिति हेलधैः प्रतिज्ञार्थादभिन्न एव । ये तु, तुल्यकाला- अयनैरिति मार्गः । अपरा:गर्भस्य नाभिनाडीप्रतिवद्धा 'अम- भिनिवृत्तवादिति पठन्ति तेषां हेलाँ व्यक्तवादभिन्न एव । रा' इति ख्याता । अभिसंप्लबते इति प्राप्नोति । एतच्चापरा. येन, उत्तरकालमपि सर्वाङ्गानां युगपवृद्धिदर्शनम् । समान- दिजन्म गर्भादृष्टवशाद्भवति ॥ २२-२३ ॥ कालवर्द्धमानानां फलानां समकालमेव जन्मानुमीयते । अस- मानकालजातानां न समानकालसमा वृद्धिर्भवति । पूर्वपीणां १ यथार्थदर्शनमिति पाठान्तरम् । २ सङ्कुच्याझान्यास्ते जरायुवृतः कुक्षाविति पाठान्तरम् । ३ संस्पन्दमानाभिरिति १ हृदयपूर्वाणामिति पाठान्तरम् । पाठान्तरम् ।