पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ चरकसंहिता। [शारीरस्थानम् । काल: । स चोपस्थितकाले जन्मनि प्रसूते मारतयो- समक्रिया पुनरायुपः प्रमाणमधि- गात् परिवृत्त्यावाशिरी निष्कामत्यपत्यपथेन । कृत्योच्यते । तस्य सर्वभावा यथास्वं नियत- एपा प्रकृतिविकृतिः पुनरतोऽन्यथा । परं ततः काला भविष्यन्ति, तच्च नोपपद्यते । प्रत्यक्षं स्वतन्त्रवृत्तिर्भवति ॥ २४ ॥ ह्यकालाहारवचनकर्मणां फलमनिष्टम् विपर्यये कथंभूतो निष्क्रामतीत्यस्योत्तरम्स चोपस्थितकाल इ. चेप्टम्, प्रत्यक्षतश्चोपलभ्यते कालाकालव्यक्तिस्तालु त्यादि।-उपस्थितकाल इति प्रत्यासन्नकाले । विकृतिरतोऽ तास्ववस्थासु तं तमर्थमभिसमीक्ष्य । तद्यथा-- न्यथेति निर्गत्य चरणेनापि निर्गमो भवतीति दर्शयति । खत- कालोऽयमस्य व्याराहारस्यौषधस्य प्रतिकर्मणो यत्तिर्भवतीति खयंकृतेन स्तन्यपानादिना वर्तते । न गर्भस्य विसर्गस्याकालो वेति । लोकेऽप्येतद्भवति-काले इव मातुरेवाहारेण पर वर्तत इत्यर्थः ॥ २४ ॥ देवो वर्षत्यकाले देवो वर्पति काले शीतम- तस्याहारोपचरौ जातिसूत्रीयोपदिष्टावविकार- | काले शीतं काले तपत्यकाले तपति काले करौ चाभिवृद्धि करौ भवतः ॥ २५॥ पुष्पफलमकाले पुष्पफलमिति । तस्मादुभयमस्ति ताभ्यामेव च विपमाभ्यां जातः सद्यो हन्येत काले मृत्युरकाले च । नैकान्तिकम् । यदि तरिवाचिरव्यपारोपितो वातातपाभ्यामप्रतिष्टि बकाले मृत्युन स्यान्नियतकालप्रमाणमायुः सर्व तमूलः ॥२६॥ स्यात् । एवं गते हिताहितज्ञानमकारणं स्यात्, 'कैश्चायम्' इत्यादिप्रश्नस्योत्तरम्-तस्येत्यादि । - 'जाति- प्रत्यक्षानुमानोपदेशाश्चाप्रमाणानि स्युर्ये प्रमा- सूत्रीयोपदिष्टौ इत्यनागतावेक्षणेनानागते भूतवत्प्रयोगाद्वोद्ध- णभूताः सर्वतन्त्रेषु । यैरायुष्याण्यनायुष्याणि व्यम् । व्यपारोपितस्तत्तद्धालारोपितः ॥ २५ ॥२६॥ चोपलभ्यन्ते । वाग्वस्तुमात्रमेतद्वादमृपयो मन्य- आतोपदेशादद्भुतरूपदर्शनात्समुत्थानलिङ्गचि. न्ते यदुच्यते नाकालमृत्युरस्तीति ॥ २८ ॥ कित्सितविशेषाञ्चादोषप्रकोपानुरूपा देवादिप्रको- कालाकालेत्यादौ 'इदमध्यवसितम्' इत्यनेन प्रकरणव्यव- पनिमित्ता विकाराः समुपलभ्यन्ते ॥ २७ ॥ स्थापनीयत्वम् । 'तस्मादुभयमस्ति काले मृत्युरकाले च' इति किञ्चास्येत्यादिप्रश्नस्योत्तरम् --आप्तोपदेशादियादि ।- ग्रन्थे वक्ष्यमाणं प्रत्सवमृपति । एकीयमतमाह-यः कश्चिदि- आप्तोपदेश इति कुमारतत्रोपदेशो ब्रह्मादिप्रणीतः। तत्र हि | त्यादि !-न हि काले छिद्रमस्तीति कालविहितः कश्चिदवका- कुमाराणां देवादिनिमित्तविकाराः प्रतिपाश्चन्ते । देवादिग्रह- शोऽस्तीति यं कालशून्यमवकाशमासाद्याकाले मृत्युः स्यादि- णेन च तदनुचरा अपि गृह्यन्ते । स्कन्दग्रहादयः सुश्रुतोक्का | ति भावः । एतद्दू पयति तचेल्लादिना । सान्तरं यदवयविद्र- देवादयश्चाष्टौ । यदुक्तम्--'देवात्तथा शत्रुगणाञ्च तेषां व्यम् तत् सच्छिद्रमित्युच्यते । यच्च निरन्तरम् तदच्छिद्रम् । गन्धर्वयक्षाः पितरो भुजज्ञाः । तथैव रक्षांति पिशाचजातिरे- तेन कालस्य निरवयवस्य सच्छिन्ताऽच्छिद्रता वा न संभ- पोऽष्टको देवगणो ग्रहाः स्युः" इति । अनुमानमप्यत्राह- वति । तेन यदुच्यते-“कालस्याच्छिद्रलानाकाले मृत्युर- अद्भुतेत्यादि ।-अद्भुत आश्चर्यमिति यावत् । अद्भुतरूपदर्श- स्ति" इति तदयुक्तमिति भावः । यत्त्वकालमृत्युव्यापकत्वेन नादिना यद्भवति । तच्चामानुपवलशोभादि ज्ञेयम् । एतद्धि कालस्योपचारतच्छिद्रखम् । तदुत्तरवक्ष्यमाणैकजातीयमतदूष- दोषाजन्यलाद् देवादिकारणं गमयति । समुत्थानादिविशेष णेनैव दूषितम् । कालखलक्षणखभावादिति कालखलक्षणे आगन्तूनामागन्तुविकारेषु स्फुट एव । अदोपप्रकोपानुरूपा | सच्छिद्रताया मच्छिद्रतायाश्चाभावादित्यर्थः । एकीयमता- इति दोषप्रकोपजन्यरोगविधर्माणः ॥ २७ ॥ न्तरमाह-तथाहुरियादि । यो यदा म्रियते स एव तस्य कालाकालमृत्योस्तु खलु भावाभावयोरिदम- नियतो मृत्युकाल इति कथं ज्ञायते इत्याह-~-कालः सर्वभू- ध्यवलितं नः-यः कश्चिन् म्रियते, स काल एव तानां सत्यः समक्रियत्लादिति । यस्मात् कालः सर्वभूतानाम- नियते। न हि कालच्छिद्रमस्तीत्येके । तच्चासम्यक् । विशेषेण मारकतया समक्रियः । न रागात् किंचिद्भूतं मार- न ह्यच्छिद्रता सच्छिद्रता वा कालस्योपपद्यते यति । न द्वेषाद्वा किंचित्तु । किन्तु सर्वाण्येव हन्ति । तेन कालस्वलक्षणस्वभावात् । तथाहुरपरे-यो यदा सर्वभूतानामयं सत्यो रागद्वेपशून्य इत्यर्थः । ततश्च रागद्वेप- नियते, स तस्य नियतो मृत्युकालः, स स- शून्यतया उचित एव परं मारयति । नानुचित इति भावः । वभूतानां सत्यः समक्रियत्वादिति । एतदपि | दूषयति एतदपीलादिना । न न हि कश्चिन मियत इति चान्यथार्थग्रहणम् । न हि कश्चिन्न नियत इति १ तस्येलादेः पूर्वम् ॥ यस्य चेष्टम् , यो यदा प्रियते, स तस्य १ परिवृत्या शिरा इति पाठान्तरम् । २ परन्त्वत पति नियतो मृत्युकाल" इति कचिदधिकः पाठः । २ तदुत्तरवक्ष्यमाणे- पाठान्तरन् । ३ हन्यते इति पाठान्तरन् । कीयमतपणेनैव दूपितमिति पाठान्तरम् ।