पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] चक्रदत्तव्याख्यासंवलिता ३३३ कृला समक्रियः कालो भवत्येव । न तु शतवर्पलक्षणमायु:- वृद्धिहासौ यथा तेषां क्षीणानामौपधं च यत् । प्रमाणमधिकृत्य भवता समक्रियः कालोऽभिधीयते । यदि देहवृद्धिकरा भावा वलवृद्धिकराश्च ये ॥ ३२ ॥ हि शतवर्षायुःप्रमाणेऽपि समक्रियः स्यात् तेन शतवाद्वा परिणामकरा भावा या च तेपां पृथक क्रिया । पूर्व न केचिन्नियेरन् । दृश्यते चैतत् । तस्मादेवम्भूतसमझि- | मलाख्याः सम्प्रसादाख्या धातवः प्रश्न एव च ३३ यत्वेन कालस्य शतवर्षायुःप्राप्तेरामरणम् 'कालमृत्यु'श- नवको निर्णयश्चास्य विधिवत् सम्प्रकाशितः। ब्दाभिधेयमिहायुर्वेदे । तन्निरस्तं भवतीति भावः । अकाल तथ्यः शरीरविचये शारीरे परमर्षिणा॥ ३४॥ मृत्युप्रतिषेधे दूपणमाह-तस्येत्यादि । सर्वभाका इति । इत्यग्निवेशकते तन्त्रेचरकप्रतिसंस्कृते शरीरविचय- मृत्युव्यतिरिका अप्याहारवचनादयः । प्रत्यक्षमिति सुव्यक्तं शारीरं नाम पष्ठोऽध्यायः। प्रमाणेनेत्यर्थः । कालाकालव्यक्तिस्तासु ताखिति तास्ता अब- संग्रहे 'ये चास्य धातवः' इत्यनेन, 'मांस मांसेन बर्द्धते' स्थान्तं तं व्याध्याहारादिकमर्थं बुद्धिस्वीकृत्य 'कालाकाल' इत्यादौ धातुरूपेणोक्तमांसादीनां संग्रहोऽयमिति वदन्ति । शब्देनोच्यन्त इत्यर्थः । अत्र तृतीय दिनयुक्तायां तृतीयकज्वर बुद्धिहासौ यथा तेपाम्' इत्यनेन धातवः पुनः' इत्यादिग्रन्थार्थ प्रति कालोऽयमस्येति व्यपदिश्यते । विपर्यये चाकाल इति । गृह्णाति । क्षीणानामौषधं यद्' इति 'मांसमाप्यायते मांसेन" व्यपदेशः । तथा ग्लान्यादिमुक्तायां शरीरावस्थायामाहाररूः इत्यादि संगृह्णाति । 'या च तेषां पृथक् क्रिया' इत्यनेन । पमर्थमुद्दिश्य कालोऽयमाहारस्येति ज्ञानं भवति । विपर्यये तेषामाहारपरिणामकराणामूष्मप्रभृतीनां पृथक्कर्मणां यदु- चाकालमित्युदाहरणमुन्नेयम् । विसर्गस्येति व्याधिमोक्षस्य । क्तम्-तथा--"ऊष्मा पचति' इत्यादिना । तद्- इह प्रकरणे 'काल' शब्देनोचितः कालोऽभिधीयते । 'काल' ह्यते ॥३१-३४ ॥ शब्देनानुचितः कालः । न तु कालविग्रहः । सिद्धान्तमुपसंहरति तस्मादित्यादि ।-नैकान्तिकमिति कालमृत्युरेव परं भवति । इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचि- किंवा अकालमृत्युरेव परं भवतीत्यैकान्तिकपक्षो नास्ति । तायामायुर्वेददीपिकायां बरकतात्पर्यटीकायां अकालमृत्योरभावपक्षे दूपणमाह,--यदि हीत्यादि ।- शरीरविचयशारीरव्याख्या । हिताहितज्ञानमकालमृत्युप्रतिपेधार्थ विधीयते । एवं चेदका- लमृत्युर्नास्ति तदा हिताहितज्ञानं निष्प्रयोजनं स्यात् । प्रत्य- सप्तमोऽध्यायः । क्षानुमानोपदेशा अप्रमाणानि स्युरिति । आयुर्वेदसम्बन्धाः प्रत्यक्षादयः आयुर्वेदार्थदर्शकाः आयुष्यानायुष्यार्थाभावादन- अथातः शरीरसंख्याशारीरं व्याख्यास्यामः॥१॥ माणभूताः स्युरिति भावः । दूपितपक्ष निःसारतया दर्शय- इति ह साह भगवानानेयः ॥ २॥ नाह-वागिखादि ॥२८॥ शरीरसंख्यामवयवशः शरीरं विभज्य सर्वश- वर्षशतं खल्बायुपः प्रमाणमस्मिन् काले ॥ २९ ॥ रीरसंख्यानप्रमाणज्ञानहेतोभगवन्तमात्रेयमग्निवेशः पप्रच्छ॥३॥ तस्य निमित्तं प्रकृतिगुणात्मसम्पत्सात्म्योपसेवनं चेति ॥ ३०॥ पूर्वाध्याये धातुभेदेन शरीरमभिधाय एतदेव शरीरमवय- घसंख्याभेदेन प्रतिपादयितुं शरीरसंख्या उच्यन्ते । अवयव- "किचास्य परमायुः" इत्यस्य प्रश्नस्योत्तरमाह-वर्षशत- | संख्यानप्रमाणभेदेन च शरीरज्ञानं प्राधान्येन साक्षात् सा- मिति । अस्मिन् काले कलौ । शेषप्रश्नस्योत्तरम्-तस्येखादि ।-धनं चिकित्सोपयुक्तं करिष्यतीति अध्यायान्ते 'शरीरसंख्या प्रकृतिगुणात्मसम्पदिति प्रकृतिसंपत् । गुणसंपत् । आत्मसंपत्। यो वेद' इत्यादि । अवयवशः शरीरं विभज्य शरीरसंख्यां प- तत्र प्रकृतिसंपत्" समवातादिप्रकृतिता । समप्रकृतिर्हि प्रच्छेति योजना । पृच्छाप्रयोजनमाह ।-सर्वशरीरसंख्या- चिरायुर्भवति । गुणसंपत्तु सारसंहननादिभिरायुष्यलक्षणे-नप्रमाणज्ञानहेतोरिति ।-संख्यानस्य प्रमाणमियत्ता संख्या- योगः किंवा या प्रकृतेर्मातृपित्राद्युपकरणस्य गुणसंपत् सानप्रमाणम् । तच 'षड्द्वादश' इत्यादि ग्रन्थवाच्यम् । किंचा. प्रकृतिगुणसंपत । आत्मनस्तु चिरायुष्वकारणधर्मयुक्तता | संख्यानं च प्रमाणं च संख्यानप्रमाणम् । अत्र 'पट्लब' सम्पत् ॥ २९-३०॥ इत्यादि संख्यानम् । 'दशोदकाञ्जलयः' इत्यादि शरीरावय- तत्र श्लोकाः। वप्रमाणम् । किंवा संख्यानामप्रमाणज्ञानहेतोरिति पाठः । शरीरं यद्यथा तचं वर्तते क्लिष्टमामयैः । तत्र संख्यानप्रमाणस दत्तमेवोदाहरणम् । नामज्ञानं तु 'ए. यथा क्लेशं विनाशं च याति ये चास्य धातवः ॥३१॥ कजिहिका' इत्यादिग्रन्थे भवतीति व्याख्यानयन्ति ॥३॥ तमुवाच भगवानानेयःणु मतोऽग्निवेश । १ स एवेति पाठान्तरम् । २ यथायश्चेति पाठान्तरम् । सर्वशरीरमाचक्षाणस्य यथाप्रश्नमेकमना यथावत्।